SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् ४१ समयवर्गः . १ त्रीणि आत्मनः, २ त्रीणि गुणानाम्, ३ षद् भाग्यस्य ४ द्वे मूल कारणस्य, ५ कारणस्य त्रीणि, ६ षड् नामानि जन्मनः ७ पदनामानि प्राणिनः, ८ सप्त नामानि मनसः क्षेत्रज्ञ पुरुषावात्मा तमः सत्त्वं रजोगुणाः ॥३१॥ भाग्यं दिष्टं भागधेयं दैवं स्त्री नियति विधिः । स्यान्निदानं मूलबीजं हेतुर्ना बोजकारणे ॥३२॥ उत्पत्तौ जननं जन्म जनुर्जनि समुद्भवौ । शरीरी चेतनः प्राणी जन्तुर्जीवी च जन्मिनि ॥३३॥ हृदयं मानसं चित्तं हृन्मनः स्वान्त चेतसी । उक्तं कोषविदायत्तन्मयाप्यत्र प्रकीर्तितः ॥३४॥ ॥ इति समयवर्गः समाप्तः ॥ हिन्दी-(१) आत्मा के तीन नाम-क्षेत्रज्ञ १, पुरुष २, आत्मा ३ पु० । (२) गुण के तीन नाम-तमस् १, सत्त्व २, रजस् ३ नपुं० । (३) भाग्य के छ नाम-भाग्य १, दिष्ट २, भागधेय ३, दैव ४ नपुं०, नियति ५, स्त्री०, विधि० ६ पु. (४) मुख्यकारण के दो नाम-निदान १मूलबीज २नपुं० । (५) कारण के तीन नाम-हेतु १ पु०, बीज २, कारण ३ नपुं० । (६) जन्म के छ नाम-उत्पत्ति १, जनन २, जन्मन् ३ नपुं० (जन्म अदन्त अस्त्री०) जनुष् ४ नपुं०, जनि ५ स्त्री० समुद्भव ६ पु० । (७) शरीरी के छ नाम-शरीरिन् १, चेतन २, प्राणिन् ३, जन्तु ४, जोविन् ५, जन्मिन् ६ पु० । (८) मन के सात नाम--हृदय १, मानस २, चित्त ३, हृत् ४, मनसू ५, स्वान्त ६चेतस् ७ नपुं० ।। ॥समयवर्ग समाप्त ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy