SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ३७ प्रथमकाण्डम् समयवर्गः४ १ एकं पोष्या परीतस्य, २ एकं तत्तद नक्षत्र युक्तानाम्, ३ षट् नाम मार्गस्य, ४ द्वे पोषमासस्य ५ढे माघस्य ६ द्वे काल्गुनस्य ७ त्रीणि चैत्रस्य ८ त्रीणि वैशाखस्य ९ द्वे ज्येष्ठस्य १० द्वे भाषाढस्य ११ त्रीणि श्रावणस्य १२ चत्वारि भाद्रस्य पौषो माघादेयोऽप्येवं तत्तन्नक्षत्रयोगतः। आग्रहायणिकोमार्गोऽग्रयणं चाऽऽग्रहायणः ॥१७॥ मार्गशीर्षः सहाः पौषे तैषो माघे तपा इति । फाल्गुनस्तु तपस्यः स्यात् चैत्रे तु चैत्रिको मधुः ॥१८॥ वशीखो माधवो राधो ज्येष्ठ शुक्रः शुचिः पुमान् । आषाढः श्रावणो मासो नभाः श्रावणिको मतः ॥१९॥ स्यु नर्भस्यो भाद्रपदो भाद्रः प्रौष्ठपदोऽपि च । 'अयन' नपुं० । (९) दो अयनों का एक 'संवत्सर' पु० । (१०) समरात्रि के दो नाम- विषुवं १ विषुवत् २ नपुं० । (१२) पुष्ययुक्त पौर्णमासी का एक नाम-पौषी स्त्री०। हिन्दो-(१) पौषो युक्त का एक नाम-पौष १ पु० । (२)उन उन नक्षत्रों के योग से एक नाम-माघादि पु० । (३) मार्गशीर्ष के छ नाम-आग्रहायणिक १ मार्ग २ आग्राहयण ३ मार्गशीर्ष ४ सहस् ५ (शब्दार्णव के अनुसार 'सह' भी पु०) अप्रयण ६ नपुं० । (४) पौष के दो नाम-पौष १ तैष २ पु० । (५) मायके दो नाम-माघ १ तपस् २ पु० । (६) फाल्गुन के दो नामफाल्गुन १ तपस्य २ पु० । (७) चैत्र के तीन नाम- चैत्र १ चैत्रिक २ मधु ३ पु० ।। (८) वैशाख के तीन नाम-वैशाख १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy