SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् ३८ समयवर्गः ४ १ द्वे अश्विनस्य २ त्रीणि कार्तिकस्य ३ एकैकं हेमन्त शिशि रयोः ४ द्वे वसन्नस्य ५ चत्वारि ज्येष्ठाषाढयो ६ द्वे वर्षतः श्रावणः भाद्रयोः ७ एकं अश्विनकार्तिकयोः, ८ षट् संवत्सरस्य ९ पञ्च प्रलयस्य अश्विनाऽश्वयुजौ तुल्यौ बहुलोज तु कार्तिके ॥२०॥ हेमन्त शिशिरो न स्त्री वसन्ते सुरभी समौ । ग्रीष्मो निदाघ उष्णश्च तपः, भावृट् स्त्रियां स्मृता ॥२१॥ भूम्नि वर्षा: रत्नात्वे तवोऽमी प्रकीर्तिताः । हार्यनोऽब्दो वत्सरश्च संवत्सर इमेऽस्त्रियाम् ॥ २२ ॥ शरत् स्त्रियां समाचैव कल्प एभिः प्रवर्तते । संवतः प्रलयः कल्पः क्षयः कल्पान्त उच्यते ॥ २३ ॥ कालोऽवसर्पिणी नामोत्सर्पिणी सागरस्य यः । कोटीनां कोटयस्तासां विंशत्या स समाप्यते ॥ २४ ॥ पडराः पूर्वकालस्य विपरीताः परस्यते । कालचक्रमिदं लोको द्वादशैते विवर्तते ॥ २५॥ माधव २ राध ३ पु० । ( ९ ) ज्येष्ठ के दो नाम - ज्येष्ठ १ शुक्र २ पु ० । (१०) आषाढ के दो नाम - शुचि - १ आषाढ २ पु० । (११) श्रावण के तीन नाम - श्रावण १ नभस् २ श्रावणिक ३ पु० । (१२) भाद्रपद के चार नाम - नभस्य १ भाद्रपद २ भाद्र ३ प्रोष्ठपद ४ पुल्लिंग | हिन्दो - (१) आश्विन के दो नाम - आश्विन १ अश्वयुज २. पु० । (२) कार्तिक के तीन नाम - बाहुल १ ऊर्ज २ कार्तिक ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy