SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् समयवर्ग: १ एकं सप्तप्राणानाम्, २ एक सप्तस्तोकानाम्, एकं सप्तसतति लवानाम्, ४ एकं त्रिशद् मुहूर्तानाम्, ५ एक पंचदशाहोरात्राणाम्, ६ एकमेकं पक्षयोः, ७ एममेकं द्वयोर्द्वयोर्मार्गादि मासयोः, ८ एकम् ऋतुत्रयाणाम् ९एकम् अयनयोः, १० द्वे समरात्रेः, ११ एकं पुष्पयुक्त पौर्णमास्याः सप्तप्राणे भवेत्स्तोकः सप्तस्तोकै लंबी लवैः। सप्त सप्तति संख्यावान् मुहूर्तस्त्रिशता पुनः ॥१३॥ मुहूर्तेश्च दिवारात्रि स्ताभ्यां च दश पंचभिः । पाः शुक्लोऽथ कृष्णश्च ताभ्यां मासः प्रकीर्तितः॥१४॥ द्वाभ्यां मार्गादि मासाभ्या मृतुस्तैरयनं त्रिभिः । दक्षिणोदग्गतार्कस्य ह्ययने द्वे तु वत्सरः ॥१५॥ विषुवं विषुवद् यत्र समारात्रि दिवा समम् । पुष्येण संयुता पौर्ण-मासो पौषी" तया युतः ॥१६॥ उत्पात ३ वह्नयुत्पात ४, उपाहित ५ पु० । (९) चन्द्रसूर्य का साथ में एक नाम-पुष्पवन्त १ पु० । (१०) उच्छवासनिःश्वास, का एक नाम-प्राण १ पु० । हिन्दी-(१) सात प्राणो का एक नाम-'स्तोक' १ पु० । (२) सात स्तोको का एक नाम-'लव १ पु०। (३) सतहत्तर लवों का एक माम-'मुहूर्त' पु०। (४) तीस मुहूर्तों से 'दिवा रात्रि' दिवा अव्यय, रात्रि स्त्री । (५) पन्द्रह दिन रात्रि का एक 'पक्ष' पु०, शुक्ल वा कृष्ण । (६) दो पक्षो का एक मास पु० । (७) दो दो मार्गादि मासों का एक ऋतु पु० । (८) तीन ऋतुओं का एक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy