SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् - २५ व्योमवणः मेघध्वनेश्चत्वारि नामानिमेयध्वनिस्तु रसित-गर्जितस्तनितानि च ॥५॥ १ वज्रघोषस्य द्वे, २ घनज्योते ₹ ३ कारकाया द्वे, ४ दुर्दिनस्य द्वे ५ धारासंपातस्य द्वे ६ अम्बुकणस्य द्वे, ७ इन्द्रधनुषो द्वे नाम्नी वज्रघोषः स् थुः स्याद् धनज्योतिरिरं मदः । वर्षोत्पलस्तु करका मेघाच्छन्नं तु दुर्दिनम् ॥५॥ धाराप्रपात आसारः शीकरोऽम्बुकणः पुमान् । इन्द्रधनुः शक्रचापे दृश्यते वादलोद्गमे ॥७॥ अन्तर्धानस्य दश, चन्द्रस्य विंशतिःपुंस्यन्तधिनिलयने ह्यन्तर्धा व्यवधा स्त्रियाम् । पिधानमपिधानं च तिरोधानाऽपवारणे ॥८॥ निकोचनाऽऽच्छादने च चन्द्रस्त्विन्दुर्निशापतिः । सोमः सुधांशुः शुभ्रांशु हिमांशु चन्द्रमा विधुः ॥९॥ हिन्दी- मेघध्वनि के चार नाम-मेघध्वनि १ पुं०, रसित, २ गर्जित ३, स्तनित ४ नपुं० । हिन्दी-(१) विजलो कड़कने के दो नाम-वनघोष १, स्फूजेथुः २ पु० । (२) मेघज्योति के दो नाम-घनज्योति १ स्त्री०, इरंमद पु० । (३) वृष्टि से जो प्रस्तर (ओले) पडे उसके दो नामवर्षोत्पल १ पु०, कारका २ स्त्री० । (४) बादल से छाये हुए दिन का एक नाम-दुर्दिन १ नपुं० । (५) महावृष्टि के दो नाम-धाराप्रपात २, आसार२ पु० । (६) जलकण के दो नाम-शीकर१ अम्बुकण२ पुं०। (७) इन्द्रधनुष के दो नाम-इन्द्रधनुष् १ नपुं०, शकचाप २ पुल्लिंग। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy