SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रयाकाण्डम् २४ म्योमवन तारापथो धो दिवो स्त्री मेघमागों विहायसः ॥२॥ ___ मेघस्य त्रयोदश नामानि - धाराधरो जलधरो जीमूतो मुदिरोऽम्बुभृत् । जलमुग धूमयोनिश्च वारिदश्च बलाहकः ॥३॥ वारिवाहो घनो मेघ स्वभ्रमेव नपुंसकम् । मेघमालाया द्वे विद्युतोऽष्टो नामानिकादम्बिनी मेघपङ्क्ति विधत्सौदामिनी तडित् ॥४॥ हादिनी चञ्चला शम्पा चपला च क्षणप्रभा । हिन्दी-आकाश के उन्नीस नाम-व्योम (व्योमन्) १, वियत् २, विष्णुपद ३, ग्व ४, पुष्कर ५, नभ (नभस्) ६, अन्तरीक्ष ७. अम्बर ८,अनन्त ९, गगन १०, अन्तरिक्ष ११ सुरवर्त्म १२, नपुं०, विहायस् १३, आकाश १४, अस्त्रो० द्यो १५, दिव -१६, स्त्री०, तारापथ १७, मेघमार्ग १८ विहायस १९ पुलिङ्ग हिन्दी- मेघ के तेरह नाम-धाराधर १ जलधर २, जीमत ३, मुदिर ४, अम्बुभृत् ५, जलभुक् (जलमुच्) ६, घ्मयोनि ७, वारिद ८, बलाहक ९ वारिवाह १०, धन ११ मेघ १२ पु० अभ्र १३ नपुं०। .. हिन्दी- १ मेघमाला के दो नाम-कादम्बिनी १ मेघपङ्क्ति २, स्त्री० २ विजली के आठ नाम-विद्युत (त) १ सौदामिनी (सौदामि) २, तडित (त) ३, ह्लादिनी ४, चञ्चला ५, शम्पा ६, चपला ७, क्षणप्रभा ८, स्त्रीलिङ्ग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy