SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ૨૬ प्रथमकाण्डम् व्योमवर्ग शशी शशधरः शीतरश्मिः कुमुदबान्धवः । नक्षत्रेशो मृगाको ग्लौ रोषधीशः कलानिधिः ॥१०॥ क्षपाकर निशानाथौ विंशतिः केवलं पुमान् । सूर्यचन्द्रमण्डलस्य द्वे, चन्द्रकिरणानां षोडशांशस्यैकम् खण्डस्य चत्वारिमण्डेलं त्रिषु बिम्बोऽस्त्री षोडशांऽशः कला स्त्रियाम् ॥११॥ खण्डोऽस्त्री शकलेभित्तं पुस्यर्थोऽध समांशके । १ चन्द्रचन्द्रिकायाः पञ्च, २ प्रसन्नताया द्वे ३ चिह्नस्य षद १ शोभायाश्चत्वारि ५ अगस्त्यस्य चत्वारि ६ नक्षत्रस्य षद्, ७ मृगशिरसो द्वे हिन्दी-(१) अन्तर्घान के दश नाम-अन्तर्घि१ पु०, अन्तर्धा २. व्यवधा ३ स्त्रीलिङ्ग निलयन ४, पिधान ५, अपिधान ६, तिरोधान ७, अपवारण ८, निकोचन ०, आच्छादन १० नपु० । (२) चन्द्रमा के वीस नाम-चन्द्र १, इन्दु २, निशापति ३, सोम ४, सुधांशु ५, शुभ्रांशु ६, हिमांशु , चन्द्रमा (चन्द्रमस्) ८, विधु ९, शशी(शशिन्) १०, शशधर ११, शीतरश्मि १२, कुमुदबान्धव १३, नक्षत्रेश १४, मृगाङ्क १५, ग्लो १६, ओषधीश १७, कलानिधि १८, क्षपाकर १९, निशानाथ २० पुंलिङ्ग । हिन्दी-(१) सूर्यचन्द्रमण्डल के दो नाम-मण्डल १ त्रिलिङ्ग, बिम्ब २ अस्त्री० । (२) चन्द्रमण्डल के सोलहवें भाग का नामकला १ स्त्रीलिङ्ग । (३) खण्डमात्र के चार नाम-खण्ड १, शकल २, भित्त ३ अस्त्रो०, अर्घ ४ पु०, सम अंश में अर्घ नपुंसक । : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy