SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सुरवर्गः प्रथमकाण्डम् देवलोकस्य द्वादशभेदाः सौधर्म ईशान सनत्कुमारा माहेन्द्रको ब्रह्मततश्च लान्तकः । शुक्रः सहस्रारक आनतश्च, ततः परं प्राणत आरणाच्युतौ __ कल्पातीतदेवानां चतुर्दश भेदाः ग्रैवेयका अनुत्तराः कल्पातीताश्चतुर्दशः । . इन्द्रस्यैकत्रिंशद् नामानि इन्द्रस्तु मघवा शक्रः सुनासीरः पुरन्दरः ॥११॥ शतमन्यु विडोजाश्च पुरुहूतो दिवस्पतिः । जिष्णुर्वनी वृत्रहा च मरुत्वान् पाकशासनः ॥१२॥ सक्रन्दनः सुरपति गौत्रभिद् वासवो वृषा । सुरेश्वरो बलारातिः सहस्त्राक्षः शचीपतिः ॥१३॥ हरिहरिहयो मेघवाहनो जम्भभेदनः । आखण्डलो देवराजः स्वाराड् देवेन्द्र इत्यपि ॥ हिन्दी-ज्योतिष्क देवों के पांचभेद हैं-चन्द्र १ सूर्य २ ग्रह ३ नक्षत्र ४ तारक ५ पु० । हिन्दी-देवलोक बारह हैं उनके नाम-सौधर्म १ ईशान २ सनत्कुमार ३ माहेन्द्र ४ ब्रह्म ५ लान्तक ६ महाशुक्र ७ सहस्रार ८ आनत ९ प्राणत १० मारण ११ अच्युत १२ पुं। यहां के देव कल्पोपपन्न कहलाते हैं। ___ हिन्दी-प्रैवेयक देव के नौ नाम-भद्र १ सुभद्र २ सुजात ३ सुमानस ४ प्रियदर्शन ५ सुदर्शन ६ अमोघ ७ सुप्रतिबुद्ध ८ यशोधर ९ पु० । अनुत्तर देव के पांच नाम-विजय १ वैजयन्त २ जयन्त ३ अपराजित ४ सर्वार्थसिद्ध ५ पु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy