SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् देवानां भेद प्रदर्शनम् - देवाश्चतुर्विधाः प्रोक्ता आद्या भवनवासिनः । वानव्यन्तरज्योतिष्काः पुनर्वैमानिका मताः ||५|| असुराधा दशविधा देवा भवनवासिनः । व्यन्तराश्च पिशाचाद्या इमे षोडश संमता ||६|| पिशाचा भूत यक्षाश्च राक्षसाः किन्नरास्तथा । किं पुरुषा महोरगाः गन्धर्वा अप्रज्ञप्तिकाः ॥७॥ पंचप्रज्ञप्तिका ऋषि वादिनो भूतवादिनः । क्रन्दिता महाक्रन्दिताः कूष्माण्डाः पतगास्तथा ॥८॥ ज्योतिष्कदेवानां पञ्चनामानि - ज्योतिष्काः पञ्चचन्द्रार्क ग्रहनक्षत्रतारकाः । वैमानिकाः कल्पभवाः सौधर्मादि निवासिनः ||९|| देववर्गः देवता २३ स्त्री० लेखा २४ देव अर्थ में स्त्रीलिङ्ग । हिन्दी-भवनवासी वानव्यन्तर ज्योतिषी और वैमानिकके भेद से देव चार प्रकार के होते हैं । जिसमें असुरकुमार आदि के नामअसुरकुमार १ नागकुमार २ सुवर्णकुमार ३ विधुरकुमार ४ अग्निकुमार ५ द्वीपकुमार ६ उदधिकुमार ७ दिशाकुमार ८ वायुकुमार ९ स्तनितकुमार १० ये दश भवनवासी देव हैं और पिशाच आदि सोलह प्रकार के व्यन्तर है उनके नाम - पिशाच १ भूत २ यक्ष ३ राक्षस ४ किन्नर ५ किंपुरुष ६ महोरग ७ गन्धर्व ८ अप्रज्ञप्तिक ९ ( पणपन्निय) १० ऋषिवादी ११ भूतवादी १२ क्रन्दित १३ महाक्रन्दित १४ कृष्मांड १५पतग (पतंगदेव ) १६ पुल्लिङ्ग । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy