SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् १० इन्द्रपरिवारस्य नामानि - पुत्रो जयेन्त एतस्य प्रियेन्द्राणी शचीमता । उच्चैःश्रवा घोटकश्च नगरीमरावती ॥ १६ ॥ ऐरावेतो गजः प्रोक्तः स ऐरावण उच्यते । सारथि मातलिः पर्षत् सुधर्मा नन्दनं वनम् ॥ १६॥ कल्पवृक्षस्य पञ्चनामानि 'पारिजातश्च सन्तानो मन्दारः कल्प इत्यपि । पञ्चैते देवतरवः पुंसिवा हरिचन्दनम् ॥१७॥ सुरवर्ग: हिन्दी - इन्द्र के इकतीस नाम- इन्द्र, मघवा ( मघवन् ) २, शक्र ३, सुनासीर ४ पुरन्दर ५. शतमन्यु ६, बिडौना ( बिडौजस् ) ७, पुरुहूत ८, दिवस्पति ९, जिष्णु १०, वज्रो ( वज्रिन्) ११, वृत्रहा (वृत्रहन् ) १२ मरुत्वान् ( मरुत्वत्) १३, पाकशासन १४, संक्रन्दन १५, सुरपति १६, गोत्रभिद् १७, वासव १८, वृषा (वृषन् ) १९, सुरेश्वर २० बलाराति २१, सहस्राक्ष २२, शचीपति २३, हरि २४, हरिहय २५, मेघवाहन २६, जम्भभेदन २७, आखण्डल २८, देवराज २९, स्वाराट ( स्वराज्) ३०, और देवेन्द्र ३१ पुल्लिंग । Jain Education International हिन्दी - ( १ ) इन्द्र के पुत्र का नाम - जयन्त १ पु० । (२) प्रिया के दो नाम - इन्द्राणी १ शची २ स्त्री (३) घोड़े का एक नाम - उच्चैःश्रवा १ पु० । ( ४ ) नगरी का एक नाम - अमरावती १ स्त्री (५) हाथी के दो नाम - ऐरावत १ ऐरावण २ पु० । ( ६ ) सारथि का एक नाम मातलि - १ पु० । (७) सभा का एक नाम - सुधर्मा (सुधर्मन्) । १ स्त्री० । (८) वन का एक नाम - नन्दन १ नपुंसक । For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy