SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ३५६ [१४ हरिषेणाचार्यकृते बृहत्कथाकोशे एवं यथाक्रमोक्तेषु कालराज्येषु सत्सु कौ । कथाकोशः कृतोऽस्माभिर्भव्यानां हितकाम्यया ॥ १४ ॥ कथाकोशोऽयमीदृक्षो भव्यानां मलनाशनः । पठतां शृण्वतां नित्यं व्याख्यातॄणां च सर्वदा ॥ १५ ॥ सहादशैर्बद्धो नूनं पञ्चशतान्वितैः । जिनधर्मश्रुतोद्युक्तैरस्माभिर्मतिवर्जितैः ॥ १६ ॥ ॥ इति श्रीहरिषेणाचार्यकृतं बृहत्कथाकोशं समाप्तम् ॥ ॥ ग्रन्थसंख्या ॥ १२५०० ॥ ॥ श्रीरस्तु ॥ ॥ कल्याणमस्तु ॥ ** 1ज कृतबृहत्कथा . 2 ज omits ग्रन्थसंख्या ॥ १२५०० ॥, but simply this number is put between the lines. 3 फ श्री. 4 alone gives श्रीरस्तु etc. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy