SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ कथाकोशे तथा चोक्तमिति समुद्धृतानां पद्यानां वर्णानुक्रमसूची कालचयां विषमैस्तु अनेकानि सहस्राणि अपरीक्षितं न कर्तव्यं अपात्रे रमते नारी अष्टौ तान्यव्रतम्नानि आरुरोह रथं पार्थ आलोचनैर्निन्दन गर्हणैश्च ऊर्वशी ब्रह्मणो भार्या एकमप्यक्षरं यस्तु एक्कमि भवग्गहणे एवमवणिज्ज माणं किं न कुर्याटिक न कृत्वा गर्दभरदितमपि कृत्वा घृतपशुं संगे गवाशनानां वचनं ग्रामो वृत्या वृतः स्वच्छासनरसज्ञानां त्वत्सशाः कति नाथ देवदुन्दुभयो नेदुः द्यूतं पानं कुत्सितवेश्या द्यूतं मांसं कुत्सितवेश्या धण्णादिसरिसवाणं धर्मकथी प्रावचनी वादी न शूद्राय मतिं दद्यात् ( ? ) Jain Education International ३२.२८ ५९.९७ १०२*२.२० ५८.३० ५७.५१२ ५७.२९२ १५.१६ ९९.७० ६६.६३ ५७.५१३ ३७.१० ५५.१३० १९.३५ ७६.१०९ ३३.३८ ९४.१७ ६.२२ ५७.६ ६६.१३ ४५.१२ ५७.१७२ ३७.९ १२. १४७ ३१.१४ न स्थातव्यं न गन्तव्यं नाहं स्वर्गफलोपभोग (?) नीयमानः स्वपर्णेन पद्मिन्यो राजहंसाच (?) परीक्षा सर्वशास्त्रेषु पापच्छेदकरी दीक्षा भाजनं भोजनं शय्या माताका पिताप्येको मानिनो हतदर्पस्य यतिराजवाजिकुञ्जर यानीह दत्तानि पुरा यूथादानीतमेकं (?) योगी च ज्ञानी च ( ? ) यो दद्यात्काञ्चनं मेरुं वरं प्रविष्टं ज्वलिते विनयेन विना का श्रीः शूद्रान्नं शूद्रशुश्रूषा श्रमणस्तुरगो राजा ( ? ) सकृज्जल्पन्ति राजानः सयदारम्मि य णयरे सवेहिं जिदो एक्को साधेनापि नमस्कारं स्थित्वा भ्राम्यदनुक्रमेण For Private & Personal Use Only ३१.३५ ९३.२४८ ६६.६२ ५७.२९६ ५९.९६ ५४.१७ ११९.५ ३३.३७ ६०.१२८ ५७.२८९ १०.७८ ९३.२४९ ५७.२९८ ६६.५७ १०.९७,११२.३८ १९.६७ ३१.१३ ५७.२९४ ११.१३० ३९.७ ३९.८ ६०.१७३ ४३.७,५७.३८९ www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy