SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ -१३] प्रशस्तिः - [ प्रशस्तिः ] - यावच्चन्द्रो रविः स्वर्गे यावत् सलिलराशयः । यावद्व्योम नगाधीशो यावद्गङ्गादिनिम्नगाः ॥ १ ॥ यावत्तारा धरा यावद्रामरावणयोः कथा । तावच्चारुकथाकोश स्तिष्ठतु क्षितिमण्डले ॥ २ ॥ यो बोधको भव्यकुमुद्वतीनां निःशेषराद्धान्तवचोमयूखैः । • पुन्नादसंघाम्बर संनिवासी श्री मौनि भट्टारकपूर्णचन्द्रः ॥ ३ ॥ जैनालयव्रातविराजितान्ते चन्द्रावदातद्युतिसौधजाले । कार्तस्वरापूर्णजनाधिवासे श्रीवर्धमानाख्यपुरे वसन् सः ॥ ४ ॥ सारागमाहितमतिर्विदुषां प्रपूज्यो नानातपोविधिविधानको विनेयः । तस्याभवद् गुणनिधिर्जनताभिवन्द्यः श्रीशब्दपूर्वपदको हरिषेणसंज्ञः ॥ ५ ॥ छन्दोऽलंकृतिकाव्यनाटकचणः काव्यस्य कर्ता सतो वेत्ता व्याकरणस्य तर्कनिपुणस्तत्त्वार्थवेदी परम् । नानाशास्त्रविचक्षणो बुधगणैः सेव्यो विशुद्धाशयः सेनान्तो भरतादित्र परमः शिष्यो बभूव क्षितौ ॥ ६॥ 'लक्षणलक्ष्यविधानविहीनश्छन्दसाऽपि रहितः 'श्रमया च । तस्य शुभ्रयशसो हि विनेयः संबभूव विनयी हरिषेणः ॥ ७ ॥ आराधनोद्वृतः पथ्यो भव्यानां भावितात्मनाम् । हरिषेणकृतो भाति कथाकोशो महीतले ॥ ८ हीनाधिकं 'चारुकथाप्रबन्धख्यातं यदस्माभिरतिप्रमुग्धैः । मात्सर्यहीनाः कवयो धरायां तच्छोधयन्तु स्फुटमादरेण ॥ ९ ॥ Jain Education International भद्रं भूयाजिनानां निरुपमयशसां शासनाय प्रकामं जैनो धर्मोऽपि जीयाज्जगति हिततमो देहभाजां समस्तम् । राजानोऽवन्तु लोकं सकलमतितरां चारुवातोऽनुकूलः ११ ॥ सर्वे शाम्यन्तु सत्त्वा जिनवरवृषभाः सन्तु मोक्षप्रदा नः ॥ १० ॥ नवाष्टनवकेष्वेषु स्थानेषु त्रिषु जायतः । विक्रमादित्यकालस्य परिमाणमिदं स्फुटम् ॥ शतेष्वष्टसु विस्पष्टं पञ्चाशत्यधिकेषु च । शककालस्य सत्यस्य परिमाणमिदं भवेत् ॥ १२ ॥ संवत्सरे चतुर्विंशे वर्तमाने खराभिधे । विनयादिकपालस्य राज्ये शक्रोपमानके ॥ १३ ॥ ३५५ 1 पफज युगलमिदम्. 2 [ पुरेऽवसत् ] 3 पफज युगलमिदम् 4 [ लक्ष्यलक्षण ]. 5 ज प्रभया. 6 [ आराधनोद्धृतः ]. 7 [ प्रबन्धं ]. For Private & Personal Use Only 5 10 15 20 25 www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy