SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ (410) अभिपोनराजेन्द्रः । सुनंद तथा बागमः आइ.जिनमयं पवादः ता मा ववहारनिच्छु मुयह । बहारच्छे, निपुच्छ्रेयो जो भागो ॥ ७६ ॥ बहारो वि हु बलवं. जं बंद केवली वि छमन्थं । कम्मं भुंजा, सुगयवहारं पमां तो ॥ ८० ॥ किंव मिहिपतमन्त्रो पत्थितो जह जो निरुतप्पो । इह नासह तह पते-बुजलछि पडितो ॥ ८ ॥ तह भव्बलाउ चिय, सिक्लाभो दुक्कगर किरियाए । करमे सुंदरंभग ५ ॥ तित्थयसे चउनाणी, सुरमहिश्रो सिमियन्वयधुयक्रिम । अणिमूहियबलविरो, सम्बन्धामेण उज्जम ॥ ८३ ॥ हजर ते विहु नित्थि - अपायसंसारसायरा वि जिया । अम्भुजमंनि तो से--सयाण को इत्थ वामोहो ॥ ८४ ॥ मियकुग्ग-निगमंतोष गिरं गुरुयो । कोर्ड सुनंदा पो महाभागो ॥ ८५ ॥ मालोत गुरु मूले। सर्विसलो, अकलं कुरा बारि ॥ ६ ॥ सुचिरं चरितु चरणं, दहिउँ झाणानले कम्मबद्ध । प्रातिमिरतरी-सिद्धि पत्तो नंदी ॥ ८३ ॥ सुनदराजर्विचरित्रमेवं- श्रुत्वा मनः स्थैर्यकरं सुधर्मे । मुमुक्षवोऽद्य निग्रहाय - प्रज्ञा पनी यत्वमिदं श्रयन्तु ॥ ८ ॥ " घ० १०३ अधि० ३ लक्ष० । सुखंदा-सुनन्दा- श्री पार्श्वनाथस्वामिनः प्रवर्तिम्याम् ०म० १ ० | कल्प० । बाहुबलिसुन्दयोंर्मातरि ऋष भदेवभार्याणाम् आ० सू० १ ० "उस शब्देशिती भागे ११२१ पृष्ठे कथा) दक्षिणाखाना दे दे क्षियदि कस्थायां मन्दापुष्करिण्याम्, ती० २६ कल्प । भूतानन्दस्य नागकुमारेन्द्रस्य लोकपालानामप्रमहिष्याम्, स्था० ४ ठा० १३० ॥ म० वज्रखामिना मातरि धनगिरेर्माया धनपालति रि, प्रा०क० १ ० अ०म० श्र० धूणकरूप० तृतीयचक्रिय। मघवतो भार्यायाम्, स० । सुगंदि --सुननदि - स्त्री० सत्समृद्धिके घोचे, डा० १०१ प्र० । सुराक्खच सुनपत्र १० पुष्पादी शोभन श्०२ अभ० द्वार । काकन्दीनगरी वास्तव्य भद्रायाः सार्थवाह्यः पुत्रे, पुं० । अणु० । 1 'जति यं भंते ! उक्खेवओो एवं खलु जंबू । तेणं कालेयं तख समयं कागंदीए बगरीए भद्दाणामं सत्यवाही परिवसति भट्टा, तीसे गं महाए सत्यना दीप चुसे सुखक्खते णामं दारए होत्था, भहीण ०जाव सुरू पंचधातिपरिक्सिले जहा पर वहा बीम'दाओ ०जाव उप्पि पासागवडेंमए विहरति । तेणं कालेणं तेयं समरणं समोसरणं जदा धनो वहा सुखखरोड, सिम्ते 1. जद्दा थात्रापुलस्य वहां वि Jain Education International सुचिउप क्खमणं •जान अणगारे जाते इरियासमिते जाब बंभवारी । ततेां से सुगसने अथगारे जं चैव दि सं समणम्स भगवतो महावीरम्स अंतिए मुंडे ० जान तंत्र दिवस अभिग्ग सहेब जाय चिलमिव श्राहारेति संजमेणं •जाव विहरति, चहिया जणवयविहारं विहरति एकारस अंगाई जति जमे तवमा अ प्पा भावेमाणे विहरति तते गं से सुणक्ख ते ० श्रोरा लेणं जहा खंदतो तेयं कालेयं ते समय सबगिहे नगरे गुण मिलए चेतिए सेखिए राया सामी समोसढे परिसा हिमता राया हिम्मतो धम्मका राया परिगओ प रिसा परिगता । तते गं वस्त्र मुस्स भय क याति पुन्दरतावरणकालमसि धम्मजारियं जाग० जहा सदयस्स बहु वासा परियातो गोतमपुच्छा तदेव फहेति ०जा सम्यसिद्धे विमाणे देने उपवछ तेतीस सागरोवमाई ठिती पत्ता, से णं भंते ! महाविदेहे सिज्झिदिति । अणु० १ ० ३ वर्ग स्था० । स्वनामध्याते कीरालजनपद पीरजिनानगारे ५० एवं खलु देवाप्पिया अंतेवासी कोमलजयवर मुगक्खने वाम अथगारे पगह भद्दा जाव दिखीए । म ० १ ५० गोशाला हिरयेति मोसालयशब्दे ती १०३० पृष्ठे उक्तम् । ) सुक्खत्ता-सुनक्षत्रा- स्त्री० । पक्षस्य द्वितीयायां तिथौ, कल्प० १ अधि० ६ क्षण । जं० सं० प्र० । सुराग-सुनक- पुं० । कौलेयके, प्रश्न० १ माध० द्वार। जं० । नं० | आचा० । स्था०] उत्त०] अनुः। मृगदेशे, प्रज्ञा० ११ पद । सुसरा श्रवण-म० धीरेन्द्रका डा०३४० मुख्य- सुनय पुं० । स्वांशग्राहिणि इतरांशप्रतिक्षेपिणि नये, द्रव्या० ५ अध्या० । नयलक्षणलक्षिते अपेक्षावचन दिगम्बरव्यवस्थायाम् नं० । सुगपण-सुनयन- श्र० शोभने नयने यस्य सः सुनयनः । सुलोचने, आ० म० अ० । सुबह- शुनक कुकुरे । सुखहमड-शुनक मृत-पुं० । मृते श्वदेद्दे, जी० ३ प्रति० १ धि०२ उ० । सुखासीर सुनासीर पुं० पा० २५ गाथा । सुखाइ सुनाथ-धुं० । ऋषभदेवस्य पश्ञ्चनवतितमे पुत्रे क रूप० १ अधि० ७ क्षण । अपरकङ्कानगरीराजस्य पद्मनाभस्य पुत्रे, शा० १ ० १६ अ० । सुखिउ - सुनिपुण - त्रि० । सुसूक्ष्मे, सुष्ठु निश्चित गुणे च । स/ ६४० सम० । For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy