SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ सुद चखाउमरखेणं, परायेण सुनंदनरनाहो । ३१० अह निसि चिंतावसगय-निहो गया सुरेल एगे । भो भो नसो, निलो पाउही तुम्झ ॥ ३२३ सारिराहि माढपदाकि मुवि भ्रणं । मोहरिडं समरंगण महीद परिवार ॥३३॥ उद्धरिय दुविहसलो, गरिहियपावो सामहि संजु तो । नवकारं समरंतो, जाश्रो श्रमरो पढमकणे ||३४|| ओहिवले चियाशय, तुह दुक्खं सत्तुपरिभवसमुत्थं । इयं पत्तोऽहं परमे ॥३५॥ तामित ! मुयसु खेयं, प्रभाषसमय हयेसु ग्मजो | निम्महियरिडं सरय- भविष्भ लहसु कित्तिभरं ॥ ३६ ॥ हम सो वा विपासिमुहसोहो । सामोसा, पडि पडि पनि॥३७॥ अह उरसमरसंप-त विजयगव्यो पुणो वि तं इत्तं । मिनिसोथोऽमि ॥ ३६॥ श्राश्रोणं च लग्गं, नवरं मित्तामराणुभावेण । विजिओ सुनंदरन्ना, भीमनरिंदो पदममेव ॥३६॥ सेवा र तत्वयि सुद नियदे पर बलिश्रो, सुरो गओ पुए सठामि ||४०|| दोपि पनि सिरिजाये। पढमजिणभवणपासे, मुणिमेगं तरुतलनिसन्नं ॥४२॥ तस्स य पुरो एवं पर्वगमं पउरलोय मज्भगयं । मुदितना सो विमभरभरि राम नवरं । जा तत्थ निसीयह ताव वानरो मरणमपत्तो ॥ ४३ ॥ श्रद्ध भइ निचो मुणिपहु-भुज मिगं जं श्रईव चवलमणा । इत्थं पवंगमा वि हु, जिणधम्मे निश्चला हुति ||४४ ॥ सा कह पुरा को श्रा-सि एस साहू वि साहद्द नरिंद! | महुरासि एसोसियो इतो भवे तय ॥४४॥ गोवा दियां सुभद्गुरुमूले भावसुनरिओ पि ॥४६॥ ( ३७ ) अभिधानराजेन्द्रः । , Jain Education International " कार्ड जाओ अमरीकन्यम्मि छम्माससेसमाउं, वियाणिउं अपणो सो उ ॥४७॥ देह केवल दिऊछ हत्तो चुपस मे मंते ! | कती दोती व पडु योदिलाभो य हो के पते मरिण वानरो तुं, होहिसि सिरिपुरवरुज्जाणे ॥४६॥ जिगदिदं तस्य हिस्ससि तुमं कवि बोर्डि इयं सोउं सोनियसो, लहु उज्जाणं इमं पत्तो ॥ ५०॥ तो । सिदा-पद सिद्दिमसिहरिसिहर मरम्मं । पपपपप-मजा ॥२१॥ इज्यंत पपरधसाध थंभ सहस्ससमेयं, मणिमयभासंतभित्तिलं ॥ ५२ ॥ सो सिरिजुगाइ जिग्बर- भवमिगं तुट्टमाणसो काली । बढाउन वहिमवान जाओ ॥२३॥ कह कह विख भमिरे-इत्थ इत्तो श्रई तइयदि । पितं लड्डु आइसर च ॥५४॥ तो वैरगगश्रो सो, मह पासं पप्य श्रसं काउं । २३५ सुद पंचपरमिमं सुरंतो मनो इय जा वानरवरिये, कहइ मुखी ता पवंगजीयो सो । सोहम्मदेव लोए, हिमाहे वरविमाणम्मिः ॥५६॥ सांकरसिधदेवं संय सुरसय सुद सुतिपुडंटो मुना- हल व्य जाश्रो सुरो पवरो ॥५७॥ उत्पत्ति अंतरदू-रविहियदयंसुश्रो उवधिसित्ता । चिदिपपो, पिच्छतो सलदिनि बत जय जय नंदा जय जय. भद्दा इन्नाहमहुग्वयलाई । अमग्र नियगणं, हरिनिययियाण निसुतो ॥५३॥ किं दिनं किं तवियं किं जिटुं वा मए पुरा जम्मे 1 इयनितापसो श्रो हिनाविधायभवो ॥१०॥ सव्वा देवकाइ मुनु बहुदेव देवि परियरिश्रो । तत्थेव लहुंपतो. पण विणण-मुखिचरणे ॥६२॥ सिरिनाभेयजिदिं त्रिय मंच श्रेचियसरीरो । साप-मसुरो सगं ॥६२॥ इन संग्गो तस्सा मूले। सदमा उपपिरियरखो दिवं पच ।।१३।। पडिला हमारा मऊ सुनंदरायरिथि । कंपिशपुरे पत्तो तिमारं कुर||१४ सुचिरं सुनंदसाहू. विहरइ गुरुणा समं महिलयाम्म | दसवारी मनी ।।६।। सोपा विपरी गाओ सानो ।। ६६ ।। पडिलेहखापमज्जण -- पमुद्दविहाणं विणा वि किर सुगई । - लग्भइ जियेहि नियइ-भावो निच्छियं एवं ॥ ६७ ॥ कद्दमशहा महाहव-वाधारनि उत्तचित्तविरिश्रो वि । देवत्तं संपत्तो, मित्तो बजाउहो मज्झ ? ॥ ६८ ॥ श्रसुद्धचरण किरिया - विगलो वि तया स वानरस्स जी श्री । उत्तनोतियसो समु६६ ॥ सूर्यति य समए चि हु, तह भव्यत्त (तु) जयंतसामन्था । अकरम पा ॥ ७० ॥ ता तह भव्वतं त्रिय, कल्लाणकलायकारणं परमं । मारो ॥ ७१ ॥ पापा सो मि , मरुदेवी पहा तस्बिर कि कभी पागो ॥ ७२ ॥ एवं चरणावारंग, कम्मचिरुज्अंतसुद्ध परिणामो । सो साइरिया-सुसि मायरो जायो ॥७३॥ अपना गुरु साहुस्तरणार्थ सुगपदविवादमा काइिसिपमा ॥ ७४ ॥ न य एते नियइ-मायश्री होइ कज्जसंसिद्धी । पुरस्कारकालाई मदिया ॥ ७५ ॥ - तथा चक्रम - 9 For Private & Personal Use Only कालो सहाय नि पुरिसारखे गंता । घ. समासो हुति सम्मतं ॥ ७६ ॥ जं पहु मरुदेवी पु-व्यम कयतय नियमसंजमविलेसा । तज्जम्मिलिय सुभा-बजोग सिद्धिमता ॥७७॥ जय अच्छेयभूयं वदुदाहरणं तहा वि त्रिवुदेहि । यवहारविलोचा याविति ॥ ७८ ॥ www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy