SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ सुशिऊल अभिधानराजेन्द्रः। सलवाय मुणिऊण--श्रुत्वा--प्रय० । “चि-जि-श्रु-हु-स्त-लू-पू-धू- মাস্কায়াক্কালে স্বী নামময়াখা गां यो हम्बन"॥८४२४१॥रति गकारः बहुलाधि- सिद्धिप्रदशनपूर्वकमुपहमनाहकाराद्विकल्पेन इम्बः । सोऊप । साणऊ।। प्राकण्येत्यर्थे, विना प्रमाणं परवन्न शून्यः. 'सुणिता' अत्र । प्रा० पात । सत्र। स्वपञ्चसिद्धेः पदमश्नुवीत । मुणिडिय-सुनिष्ठित-त्रि० । सुष्टु-निष्ठितम् भतिशयेन रस कुप्येत्कृतान्तः स्पृशते प्रमाणप्रकपर्वतात्मिका निष्ठां गते, उत्त०१०।दश। महो! सुदृष्टं त्वदमूयिदृष्टम् ॥ ७॥ मुचिप्पकंप-मुनिष्प्रकम्प-त्रिका प्रतीव निश्चले,दर्श०४ नस्व। शून्यः-शून्यबादी प्रमाणे प्रत्यक्षादकं विना अन्तरेण म्बन मुणिम्मिय-सुनिर्नित-त्रि० । सुष्ठु-अतिशयेन निर्मितं सुनि पक्षसिद्धेः- स्वाभ्युपगतशून्यवादनिष्णतेः पदं प्रतिष्ठा नाश्नुनितम् । सुधिरचिते, जी. ३ प्रति०५ अधिक। कल्प“सु. बीत-न प्राप्नुयात् । किंवत् ?, पग्वत्-इतरप्रामाणिकवत् , निम्मियसुगूढजाणुमंडलसुबड़ा" सुष्टु अतिशयेन निर्मितः वैधयेणायं रान्त । यथा इतरे प्रामाणिकाः प्रमाणेन सुनिर्मितः, एवं सुगूढ-मांसलतया अनुपलक्ष्यमाणं जानु माधकतमेन वपक्षसिद्धिमश्नुयते, एवं नायम, अस्य मते मण्डलं सुबड स्नायुभिरतीव ब यास ताः सुनिर्मितसु प्रमाणप्रमेयादिव्यवहारस्यापारमार्थिकरचात् “ मव एवागूढजानुमण्डलसुषद्धाः । सुबदशदस्य निष्ठान्तस्य परनि यमनुमानानुमयव्यवहारो बुस्पारूढन धर्मधर्मिभावेन न पातः सुखादिदर्शनात , प्रारुत्वाद्वा । जी०३ प्रति०४ अ- बाहि"सदसवमपेक्षते" इत्यादिवचनात् । अप्रामाणिकश्च पि.। उत्त। शून्यबादाभ्युपगमः कथमिव प्रेक्षावमामुपादेयो भविष्यति मणिय-श्रुत्वा-अव्य० । प्राकसयेत्यर्थे, प्राचा०१७०५ १० प्रेक्षायत्त्वव्याहतिप्रसङ्गात् । अथ चेत् स्वपक्षसंमिजये कि३ उ०। प्रशा० प्रा० म० । मपि प्रमाणमयमङ्गीकुरुते, तत्रायमुपालम्भ, कुत्येदिन्यादि' प्रमाण प्रत्यक्षाचन्यतमत् स्पृशते पाश्रयमाणाय, प्रकरणासुणिरुद्धदसण-सुनिरुदर्शन -त्रिका सा-अतिशयेन निरु दस्मै-शून्यवादिने,कृतान्तस्तत्सिद्धातः कुप्येत्-कोपं कुर्या. जम्-प्रावृतं दशनं सम्यगवयोधरूपं यस्य स तथा । दर्शन त: सिद्धान्तयाधः स्यादित्यर्थः । यथा किल सेवकम्य विमोहनीयकर्मणो शानदर्शनावरणकर्म गोचोंदये वर्तमाने. है रुद्धवृत्त्या कुपितो नृपतिः सवस्वमपहरति, एवं तत्सिनानिहु सुनिरुदंससे मोहानजण कडेण कम्मुणा' । सूत्र०१ म्तोऽपि शून्ययादविरुद्धं प्रमाणव्यवहारमझी कुर्वाणम्य नश्रु.२ १.३ उ०। स्य मवम्बभूतं सम्यग्बादित्यम पहरति । किश्व-स्वागमासुणिविद्ध-सनिविष्ट वि।सुखोपवि. ग.२ अधिक। पदेशेनैव तेन वादिना शून्यवादः प्ररुप्यते, इति स्वीकृतमाणसंत-सुनिशान्त-त्रि०। परिचिते. प्राचा० १ ध्रु०८ मागमस्य प्रामाण्यमिति कुतस्तस्य स्वपत्तसिद्धिः, प्रमाणाप्र. उ. । श्रुते, गते च । आचा०२ श्रु.१ चू० २ अ. कीकरणात् ? । किञ्च-प्रमाणं प्रमेयं बिना न भवतीति प्र२३०। माणानङ्गीकरणे प्रमेयमपि विशीर्णम् । ततश्चास्य मूकतैव सणिसिय--मुनिशित--त्रिका अतितेजिते, जी. ३ प्रति युक्ना , न पूनः शून्यवादोपन्यासाय तुरा उताण्डवाडम्बरं ४अधि०। प्रतिनिशिते, प्रश्न०३ पाश्र० द्वार। उज्ज्वालिते, शून्यवादम्याऽपि प्रमेयत्वात् । अत्र च स्पृशिधातुं कृताम्नदश. १००। शब्दं च प्रयुञ्जानम्य सूरेरयमभिप्रायः-यद्यसौ शूल्यवादी दुरे प्रमाणम्य सर्वथाङ्गीकारो यावत् प्रमाणस्पर्शमात्रमपि सुणी-शुनी-स्त्री०। कुक्कुर्याम् , सूत्र०१ श्रु० ३ ० १ विधत्ते, तदा सम्मै कृताम्नो-यमराजः कुप्येत् , तत्कोगो उ० | उन. हि मरणफलः । ततश्च स्वसिद्धान्तविरुद्धमसौ प्रमाणयन् सुणेवत्थ-सुनेपथ्य-त्रि० । सुप्रावृते, ०३ उ०। निग्रहम्थानापन्नत्याद् मृत एवेति । एवं सति 'अहो'इत्युसुम-शुन्य-न० । श्वभ्यो हितमिति वाक्ये उगवादिभ्यो | पहासप्रशंसायाम' तुभ्यमसूयन्ति गुणेषु दोषानाविष्कुर्वन्ती यदिन्यत्र (पा०५।१।२) शुनः संप्रमारणं दीर्घत्वमिति य- त्येवंशीलास्त्वदसूपिनस्तन्त्रान्तरीयास्तै मत्यज्ञानवशुगबनतो यति प्रत्यये संप्रसारणे दीर्घत्वे च शून्यम् । उसे , निरीक्षितमहो! सुई-साधु इष्टम । विपरीनलक्षणयापहा जब.२५०। विशे। सान सम्यग् इष्टमित्यर्थः, अत्राऽसूयधातोस्ताच्छीलिकसुमगिह-शून्यगिह-न० । शून्यागारे, नि० चू०८ उनसूत्र। णप्राप्तावपि बाहुलकारिणन् । प्रसूयाऽस्त्येषामित्यमयिनश्राव। स्त्वय्यसूयिनस्त्वदसूयिम इति मत्यर्थाथान्तं वा । स्वदस्यु इष्टमिति पाठऽपि न किञ्चिदबारु , असशब्दस्योदन्तसुमवम्गणा-शन्यवर्गणा-खी०। वर्गणान्तरबाहुल्यपरिमा स्योदयनाचैायनात्पर्यपरिशुद्धपादौ मत्सरिणि प्रयोगानार्थ प्रकपणामात्रायां लोकप्रसिखायां वर्गणायाम् , पं० सं० दिति । इह शून्यवादनामयमभिसंधिः-प्रमाता, प्रमेयं, प्रमा५ द्वार। णं, प्रनितिरिति तस्वचतुष्यं परपरिकल्पितमयस्त्वेव विचामुमबाय-शून्यबाद-पुं०। सर्वस्य जगतः शून्यताहीकारेण रासहन्यात, तुरटायत् । तत्र प्रमाता ताबदारमा नस्य च सबमास्तत्वयादे, स्या। प्रमागमाहत्यामायोदभावः,तथाहि-न प्रत्यक्षण तरिसद्धिरि. अथ तपम्यवस्थापकपमाणादिचतुश्यव्यवहारापलापिनः न्द्रियगोचरातिकाम्नत्वात्। यतु महङ्कारप्रत्ययेन तस्थ मानएल्यवादिनः सौगतजातीयस्तिस्कीकतपक्षसाधकस्य प्र- सप्रत्ययसाधनम, तवयनकाम्तिकम, तम्यागौरःश्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy