SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ( ४७ ) अभिधानराजेन्द्रः । संखडि ध्ये उपाश्रयस्य बहियां हरितानि दिवादिश्वाविदार्य विदार्य उपाश्रयं संस्कुर्यात्, संस्तारकं वा संस्तारयेत्, गृहस्थानेनाभिसन्धानेन संस्कुर्यात् । यचैष- साधुः श य्यायाः संस्कारे विधातव्ये ' विलुंगयामो' प्ति-निर्ग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदित्युपसंहरति, तस्मात् तथाप्रकाराम् अनेकोष संख विज्ञाय सा पुरःसंखडिः पश्चात्संखडि भवेत्, जातनामकरणविवाहाऽऽदिका - पुरः संखडि:, तथा मृतकसंचडि:-पश्चात्सडिरिति यदि वा पुर:-अन्तःसंडिर्भविष्यति अतोऽनागतमेव यायात्सा हस्थः संस्कुर्यात्, वृत्ता वा संखडिरतोऽत्र तच्छेषोपभोगाव साधवः समागच्छेयुरिति । सर्वधा सर्प संखडसेखडिप्रतिज्ञया नोऽभिसंधारयेत्-न पर्यालोचयेनगनक्रियामिति एवं तस्य भिक्षोः सामयं सम्पूर्णता भिक्षुभाषस्य यत्सर्वथा संखडिवर्जनमिति । श्राचा० २ ० १ चू० 3 १ ० २ उ० । अस्य चायमभिसम्वन्धः- इहानन्तरोदेशके दोपसम्भवारसंखडिगमनं निषिद्धं प्रकारान्तरेणाऽपि तद्गतानेव दो बानाह . से एगओ अभयरं संखडि श्रसित्ता पिबित्ता छाड्डज वा बमिज वा ते वा से नो सम्मं परिणामिजा अन्नपरेवा से दुषणे रोगायंके समुप्पजिज्जा, केवली बूयाआयाणमेयं । ( सू० १४ ) इह खलु भिक्खू गाहावई हिं वा गाहावाणीहि वा परिवायएहिं या परिवाइयाहिं वा एगज्जेस पाठ भो पनिस्सं हुरत्था वा उपस्सर्व पडिलेहेमायो नो लभिजा तमेष उबस्सयं सम्मिस्सीभावमावजिअ अश्रमणे वा से मते विप्परियासियर इत्वग्ग वा लिने वा तं भिक्खु उपसंकमियाभासतो समय ! आहे भारामंसि वा आहे उपस्सयंसि वा राम्रो वा विवाले वा गामधम्मनियंतियं कडु रहस्सियं मेहुणधम्मपरियारणाए आउट्टामो से भ सातिजिजा, अकरणिअं वयं संखाए एए प्रयाणा ( श्रायतयाणि ) संति संविजमाया पञ्चवाया मति हा से संजए नियंठे तप्पगारं पुरेसंखडि वा पच्छासंखदिवाख संखपिडियाए नो अभिसंधारिजा गमखाए। (०-१५) Jain Education International , समिक्षुः एकदा-कदाचिद् एकचरो या अन्यतराम्-काशि पुरा पश्चात्संखांड या संखडिमिति संघडिम कम् प्रास्याद्य-भुक्त्या तथा पीत्या शिखरिणीदुग्धादि तच्चातिलोलुपतया रसगृद्धयाऽऽहारितं सत् 'छडेज वा' छर्दि विध्यात्, कदाचिच्चापरिणतं तद्विशूचिकां कुर्यात्, अन्यतरी या रोग:-कुठादिकः तस्याशुजीवितापहारी शू लादिकः समुत्पद्येत, केवली - सर्वशो ब्रूयात्, यथा एतत् संखडीक्रम दानं कमपादानं वर्त्तत इति यथैतदादानं भवति तथा दर्शपति ति संवदिस्थानेऽस्मिन् वा संखदि , भवेऽमी अपायाः, श्रमुमिकास्तु दुर्गतिगमनादयः - शब्दो वाक्यालङ्कारे, भिक्षणशीलो भिक्षुः स गृहपतिभिस्तद्भा भियां परियाज परिवाजका सार्वमेकम् एकवाक्यतया सम्प्रधार्य भो - इत्यामन्त्रणे एतानामन्त्रय चैतदर्शयति-संखडिगतस्य लोलुपतया सर्व संभाव्यत इत्यततिमि ति सीधुम अन्यद्वा प्रसन्नादिकं पातु पीत्वा ततः 'दुरवस्था वा बहिनी निर्गत्योपाध्यं याचेत, पदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्राऽसौ संखडिस्तत्राऽन्यत्र वा गृहस्थपरिवजिकादिभिर्मिश्रीभावमापद्येत । तत्र चासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत श्रात्मानं न स्मरति स वा भिक्षुरात्मानं न स्मरेत् अस्मरणाचैव चिन्तयेद्यथाऽहं गृह प यदि वा शरीरे विपर्यासीभूतः अभ्युपपन्नः जी " वा नपुंसके वा । सा च स्त्री नपुंसको वा तं भिक्षुम् उपक्रम्य आसनीभूष व्यात्, तद्यथा-आयुष्मन् ! भ्रमण ! - या सबैकान्तमहं प्रार्थयामि तद्यथा आरामे योपाध्ये या काल रात्री या विकाले वा मि ग्रामः-विषयपभोगगतैर्व्यापारैर्नियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मिथुनं - दाम्पत्यं तत्र भवं मैथुनम् ब्रह्मेति तस्य धर्माः - तद्वता व्यापारास्तेषां 'परियारणा' यासेवना तथा 'अट्टामो' ति प्रवत्तममु भवति - साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात् तां चैकः ः कश्चिदेकाकी वा 'साइजेज ' ति श्रभ्युपगच्छेत्, अकरणीयमेतद् एवं संख्याय - ज्ञात्वा संखडिगमनं न कुर्याद् । यस्मादेतानि प्रायतनानि कर्मपादानकारणानि सन्तिभवन्ति संचीयमानानि प्रतिक्षणमुपचीयमानानि । इदमुक्कं भवति--अन्यान्यपि कर्मोपादानकारणानि भवेयुः यत एचमादिकाः ः प्रत्यपाया भवन्ति तस्मादसी संयतो निर्ग्रन्थस्तयाप्रकारों से पुरःसंदिपश्चात्संडिया सं स्वामितिया नाभिसंधारयेद् गमनाथ गन्तुं न पर्या लोचयेदित्यर्थः । 9 तथा से भिक्खू वा भिक्खुणी वा अन्नगरि संखार्ड सुच्चा निसम्म संपहावर उस्सुयभ्रूण अप्पाणेणं, धुवा संखडी नो संचार तत्थ इयरेयरेहिं कुलेहिं सामुदाणियं एसिय बेसियं पिंडवायं पडिगाहित्ता आहारं आहारित्तए, माइहाणं संफासे, नो एवं करिजा से तत्थ काले अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहिला आहारं माहारिजा । ( सू० - १६ ) । स भिक्षुरन्यतरां पुरः संखडि पश्चात्संखडि वा श्रुत्वाऽन्यतः स्वतो वा निशम्य निश्चित्य कुतश्चिद्धेतोस्ततस्तदभिमुखं स धातुकभूतेनात्मना । यथा-ममात्र भविष्यत्यद्भुतभूर्त भोज्यं, यतस्तत्र ध्रुवा - निश्चिता संखडिरस्ति, 'नो संचाए' ति न शक्नोति तत्र संखडिग्रामे इतरेतरेभ्यः कुलेभ्यः संखडिरद्दितेभ्यः ' सामुयाणियं ति भैक्षं, किम्भूतम् ? - For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy