SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ संख अभिधानराजेन्द्रः। संखडि yमात्रं साध्यत इत्ययं पक्षः कक्षीक्रियते तदापि सिद्धसाध्य- द्रियमाणः 'संखडिमनादरयन्नित्यर्थः। एतदुक्तं भवतितैव, चक्षुरादीनां विज्ञानोपकारित्वेनेष्टत्वात् । न च चित्तमपि यत्रैवासौ संखडिः स्यात्तत्र न गन्तव्यमिति , क चाऽसौ साध्यधर्मित्वनोपात्तमित्यपरस्य तद्वयतिरिक्तस्य परत्वमत्रा- स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण प्रामधभिप्रेतं,चित्तादिव्यतिरेकिणाऽपरस्याविकारिण उपकार्यत्वा. मोपेतत्वात् , करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीसम्भयात् , चस्पालोक-मनस्काराणामपरचक्षुरादिकदम्ब ति नकर, धूलिप्राकारोपेतं खेटं , कपट-कुनगरं, सर्वकोपकारित्वस्याऽन्यायप्राप्तत्वात । विज्ञानस्य वा अनेककार- तो योजनात्परेण स्थितग्राम-मडम्ब पत्तनं-यस्य जलस्थ. णकतोपकाराध्यासितस्य संहतत्वं कल्पितमविरुद्धमेति ना लपथयोरन्यतरण पर्याहारप्रवेशः, आकर:-तानादरुत्पत्तिअसाध्ये तोरप्यसिद्धता सङ्गच्छते? तन्न सांख्योपकल्पित. स्थान , द्रोणमुखं यस्य जलस्थलपथावुभावपि, निगमाबैतम्यरूपं; कल्पितचैतन्यरूपस्य नित्यस्यात्मनः कुतश्चित्सि. वाणजस्तेषां स्थान नैगमम् , अाश्रमं यत्तीर्थस्थानं, राद्धिः । तत्र अशुद्धद्रव्यास्तिकमतावलम्बिसांख्यदर्शनपरिक- जधानी-यत्र राजा स्वयं तिष्ठति , सन्निवेशो यत्र प्रभूताल्पितपदार्थसिद्धिरिति पर्यायास्तिकमतम् । सम्म०१ काण्ड ३ नां भाण्डानां प्रवेश इति, तत्रैतेषु स्थानेषु संखडि ज्ञात्वा गाथाडीका । औ० । विशे० । सूत्र०। आचा० । स्या० । संखडिप्रतिशया न गमनम् अभिसंधारयेत्-न पर्यालो चयेत् । किमिति ?, यतः केवली ब्रूयात्-आदानमेसंखडि--संखडि-खो० । संखड्यन्ते प्राणिना यस्यां सा । अने. तत्-कर्मोपादानमेतदिति । पाठान्तरं वा ' श्राययणमेकसस्वव्यापत्तिहेतौ, औ० । आचा। जीतः । स्था० । यंति' श्रायतनं-स्थानमेतद्दोषाणां यत्संखडीगमनमिति । माहारावपाकस्थाने, श्राचा० १०६ अ०१ उ०। कथं दोषाणामायतनमिति दर्शयति- संखडि संखडिसंस्कृति-स्त्री० । श्रोदनपाके, कल्प०३ अधिक ह क्षण । सं. पडियाए' त्ति-या या संखडिस्तां ताम्-अभिसबरिष्ट्वा न गच्छेत् । दश० ७ ० । (संखड्यन्ते प्राणिनः न्धारयतः-तत्प्रतिक्षया गच्छतः साधोरवश्यमेतषां मध्ये इति व्याख्या तवर्णनं च 'भासा' शब्दे पश्चमभागे १५४७ उन्यतमो दोषः स्यात् , तद्यथा-श्राधाकर्म वा श्रीहेपृष्ठे गतम् ।) शिकंवा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेसे भिक्खू वा भिक्खुणी वा परं अद्धजोयणमेराए सं द्य वा अनिसृष्टं वा अभ्याहृतं वेति , एतेषां दो षाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकर्तवमभिखडि नच्चा संखडिपडियाए नो अभिसंधारिजा गमणाए । सन्धारयेत्-यथाऽयं यतिमत्प्रकरणमुद्दिश्यहायातः, तदस्य से भिक्खू वा भिक्खुणी वा पाईणं संखडि नच्चा पडीणं मया येन केनचित्प्रकारेण देयमित्यभिसन्धायाधाऽकर्मादि गच्छे अणादायमाणे , पडीणं संखडि नच्चा पाईणं ग- विदध्यादिति । यदि वा-यो हि लोलुपतया संखडिप्रतिक्षच्छे अणाढायमाणे , दाहिणं संखडिं नच्चा उदीणं गच्छे या गच्छेत् स तत एवाऽऽधाकर्माद्यपि भुञ्जीतेति । अणाढायमाणे , उईणं संखडि नच्चा दाहिणं गच्छे अ किञ्च संखडिनिमित्तमागच्छतः साधूनुद्दिश्य गृहस्थ एय म्भूता वसताः कुर्यादित्याहणाढायमाणे जत्थेव सा संखडी सिया । तं जहा-गामंसि वा असंजए भिक्खुपडियाए खुड्डियदुवारियाश्रो महल्लियदुनगरसि वा खेडंसि वा कव्वडंसि वा मडंबंसि वा पट्टणं वारियाओ कुजा, महल्लियदुवारियाओ खुडियदुवारियासि वा आगरंसि वा दोणमुहंसि वा नेगमंसि वा आस ओ कुजा, समाओ सिजाओ विसमाओ कुजा, विसमंसि वा समिवेसंसि वा जाव रायहाणिंसि वा संखडिं माओ सिजाओ समाओ कुजा , पवायामो सिज्जामो संखडिपडियाए नो अभिसंधारिजा गमणाए, केवली निवायाओ कुजा, निवायाश्रो सिज्जाभो पवायाभो कुव्या-आयाणमेय संखडि संखडिपडियाए अभिधारे-- जा, अंतो वा बहिं वा उवस्सयस्स हरियाणि छिदिय माणे आहाकम्मियं वा उद्दसियं वा मीसजायं वा की छिदिय दालिय दालिय संथारगं संथारिजा, एस बिलुंगयगडं वा पामिचं वा अच्छिजं वा अणि सिटुं वा अभि यामो सिज्जाए । तम्हा से संजए नियंठे तहप्पगारं पुरेसंहडं वा आहङ दिञ्जमाणं भुजिजा । (सू०-१३ ४) खडि वा पच्छासंखडि वा संखडि संखडिपडियाए नो 'से भिक्ख वे' त्यादि स भिक्षुः परं प्रकर्षणार्द्धयोजन अभिसंधारिजा गमणाए, एयं खलु तस्स भिक्खुस्स० जाव मात्रे क्षेत्र संखज्यन्ते-विराध्यन्ते प्राणिनी यत्र सा संखडिस्तां ज्ञात्वा तत्प्रतिज्ञया नाभिसंधारयेत्-न पर्या- सया जए (सू०-१३) त्ति बेमि । लोचयेसत्र गमनमिति ; न तत्र गच्छेदिति यावत् । असंयतः-गृहस्थः स च धावकः प्रकृतिभद्रको वा स्यायदि पुनामेषु परिपाट्या पूर्वप्रवृत्तं गमनं तत्र च त् , तत्राऽसौ साधुप्रतिक्षया क्षुद्रद्वारा:-सङ्कटद्वाराः ससंखडि परिज्ञाय यद्विधेयं तद्दर्शयितुमाह- से भिक्खू त्यस्ता महाद्वाराः कुर्यात् , व्यत्ययं वा कार्यापेक्षया कुर्याव' त्यादि-स भिक्षुर्यदि प्राचीनां पूर्वस्यां दिशि संखर्डि त् , तथा समाः शय्या-वसतया विषमाः सागारिकाजानीयात्ततः प्रतीचीनम्-अपरदिग्भागं गच्छेत् , अथ पातभयात् कुर्यात् , साधुसमाधानार्थ वा व्यस्ययं कुर्याप्रतीचीनां जानीयात्ततः प्राचीनं गच्छेत् , पवमुत्तर- त्, तथा प्रवाताः शय्याः शीतभयाभिवाताः कुर्यात् , ग्रीप्राऽपि व्यत्ययो योजनीयः । कथं गच्छेत् ?-'अना- मकालापेक्षया वा व्यत्ययं विध्यादिति । तथाऽन्तः-म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy