SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ( ४८ ) अभिधानराजेन्द्रः । संड एषणीयम् आधाकर्मादिदोषरहितं ' वेसियं ' ति केवलरजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम् एवम्भूतं पिएडपातम् - आहारं परिगृह्माभ्यवहसुं न शक्नोतीति सम्बमध्वः । तत्र चाऽसौ मातृस्थानं संस्पृशेत्, तस्य मातृस्थानं संभाब्येत, कथं ! - यद्यपीतरकुलाहारप्रतिज्ञया गतो, नचासौ तमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ संखडिमेव ग त्। एवं च मातृस्थानं तस्य संभाव्येत, तस्मान्नैवं कुर्याद- पेशिकामुष्मिकापायभयात् संखडिग्रामगमनं न विदध्याfafa | यथा च कुर्यात्तथाऽऽह-स भिक्षुः तत्र संखडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः सामुदानिक - समुद्रानं - भिक्षा तत्र भवं सामुदानिकम् एषणीयं- प्रासुकं वैषिकं केवलघेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं प्रतिगृह्याहारमाहारयेदिति । पुनरपि संखडिविशेषमधिकृत्याह- सेभिक्खु वा भिक्खुणी वा से जं पुण जाणिजा गामं बा०जाव रायहाणिं वा इमंसि खलु गामंसि वा ०जाव रायहाणिसि वा संखडी सिया तं पि य गामं वा जाव० रायहाणि वा संखार्ड संखडिपडियाए नो अभिसंधारिजा गमाए । केवली बूया- श्रयाणमेयं, आइन्नाऽवमाणं संखडिं अणुपविस्समाणस्स पाएण वा पाए अकंतपुब्वे भवइ, हत्थेण वा हत्थे संचालियपुब्वे भवइ, पाएस वा पाए श्रावडियपुब्वे भवइ, सीसेण वा सीसे संघट्टियपुब्वे भवइ, काए वा काए संखोभियपुव्वे भवह, दंडेण वा अट्ठी वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहयपुब्वेण वा भवह, सीओदएण वा उस्सित्तपुब्वे भवइ, रयसा वा परिघासिय पुव्वे भवइ, असणिजे वा परिभ्रुत्तपुब्वे भवइनसिं वा दिजमाणे पडिग्गाहियपुव्वे भवइ । तम्हा से संजए नियंठे तहष्पगारं श्राइनावमाणं संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए । (सू०१७) स भिक्षुर्यदि पुनरेवम्भूतं ग्रामादिकं जानीयात्, तद्यथाग्रामे वा नगरे वा यावद्राजधान्यां वा संखडिर्भविष्यति, तत्र च चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपि ग्रामादिकं संखडिप्रतिज्ञया नाभिसन्धारयेद्गमनाय न तत्र गमनं कुर्यादित्यर्थः । तद्भतांश्च दोषान् सूत्रेणैवाह - केवली ब्रूयाद्यथैतदादानं कर्मोपादानं वर्तत इति दर्शयति-सा च संखडि: आकीर्णा वा भवेत् चरका दिभिः सङ्कुला अवमा-हीना शतस्योपस्कृतेः पञ्चशतोपस्थानादिति, तां चाकीर्णामवमां चानुप्रविशतोऽमी दोषाः, तद्यथा - पादेनापरस्य पाद आक्रान्तो भवेत्, हस्तेन वा हस्तः सञ्चालितो भवेत्, पात्रेण वा भाजनन वा पात्र भाजनमापतितपूर्वे भवेत्, शिरसा वा शिरः संघट्टितं भवेत्, कायेनापरस्य चरकादेः काय: सोभितपूर्वो भवेदिति । स च चकादिरारुषितः कलहं कुर्यात्, कुपितेनच तेन दण्डेनास्थमा वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुर भिहतपूर्वी भवेत्, तथा शीतोदकेन वा कश्चित्सिञ्चेत्, रजसा वा परिधर्षितो वा भवेत् । एते तावत्सङ्कीर्णदोषाः । श्रवमदो Jain Education International संखडि पाश्वामी अनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वात्प्रभूतत्वाचार्थिनां; प्रकरणकारस्यायमाशयः स्याद् यथा मत्प्रकर मुद्दिश्यैते समायातास्तत एतेभ्यो मया यथाकथञ्चिदेयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीपरिभोगः स्यादिति । कदाचिद्वा दात्राऽम्यस्मै दातुमभिarise, asarस्मै दीयमानमम्तराले साधुगृहीयात् तस्मादेतान् दोषानभिसम्प्रधार्य संयतो निर्ब्रन्थस्तथा प्रकारामाकीर्णमवमां संखडि विहाय संखडिप्रतिज्ञया नाभिसम्धारयेद् गमनायेति । श्राचा० २ ० १ ० १ ० ३ उ० । इहानन्तरोद्देशके संखडिगतो विधिरभिहितस्तदिहाऽपि तच्छ्रेषविधेः प्रतिपादनार्थमाह पन्नस्स से भिक्खू वा भिक्खुणी वा • जाव समाणे से जं पुण जाजा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहे वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहुउदया बहुउत्सिंगपणगदगमट्टियमकडासंताण्या बहवे तत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति ( उवागच्छंति ) तत्थाइना वित्ती नो पन्नस्स निक्खमणपवेसाए नो वायणपुच्छणपरियणाणुप्पेहधम्माणुओगचिंताए, से एवं नचा तहप्पारं पुरेसंखर्डि वा पच्छासंखर्डि वा संखर्डि संखडिपडिश्राए नो अभिसंधारिजा गमणाए । इयं वा मच्छाइयं वा ० जाव हीरमाणं वा पेहाए अंतरा सेभिक्खू वा भिक्खुणी वा से जं पुण जाणिजा मंसासे मग्गा अप्पा पाणा • जाव संताणगा नो जत्थ बहवे समण ०जाव उवागमिस्संति अप्पाइमा वित्ती पश्नस्स निक्खमणपवेसाए पन्नस्स वायणपुच्छणपरियगुणाणुप्पेहधम्माणुओगचिंताए, सेवं नच्चा तहप्पगारं पुरेसंखर्डिवा ० जाव अभिसंधारिजा गमणाए । (सू०-२२ ) स भिक्षुः कचिद्रामादौ भिक्षार्थं प्रविष्टः सन् यथेषम्भूतां संखडि जानीयात् तत्प्रतिज्ञया नाभिसन्धारयेद् गमनायेत्यन्ते क्रिया । यादृग्भूतां च संखार्ड न गन्तव्यं तां दर्शयति- मांसमादौ प्रधानं यस्यां सा मांसादिका तामिति । इदमुक्तं भवति - मांसनिवृत्ति कर्तुकामाः पूर्णायां वा निवृत्तौ मांसप्रचुरं संखडि कुर्युः तत्र कश्चित्स्वजनादिस्तदनुरूपमेव किञ्चिन्नयेत्, तश्च नीयमानं दृष्ट्वा न तत्र गन्तव्यं तत्र दोषान् वक्ष्यतीति । तथा मत्स्या आदौ प्रधानं यस्यां सा तथा, एवं मांसखलमिति, यत्र संखडिनिमित्तं मांसं छिवा छित्त्वा शोष्यते शुष्कं वा पुञ्चीकृतमास्ते तत्तथा क्रिया पूर्ववत् । एवं मत्स्यखलमपीति । तथा-' आहे 'ति यद्विवाहोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रियते, • पहें ' ति वध्वा नीयमानाया यत्पितृगृहभोजनमिति 'हिंगोलं' ति मृतकभक्तं, यक्षादियात्राभोजनं वा, 'संमेल ति परिजनसन्मानभ गोष्टीभक्तं वा, तदेवम्भूतां संख For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy