SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सशिणवाइय अभिशनराजेन्द्रः। सगिणवाइय मिअखइनखोवसमिश्रपारिणामित्राणं भावाणं दगसं-- उपसमिए खोवसमनिष्फरणे ६ , कयरे से णामे उवजोएणं तियसंजोएणं चउकसंजोएणं पंचगसंजोएणं जे समिए पारिणामिअनिष्फरणे ?, उवसंता कसाया पानिष्फाइ सब्वे से सग्निवाइए नामे | तत्थ णं दम दुअसं- रिणामिए जीवे , एस ण से णामे उपसमिए पारिणाजोगा दस तिप्रसंजोगा पंच चउक्कसंजोगा एगे पंचकसं- मिअनिप्फरणे ७, कयरे से णामे खइए खोवसमनिजोगे। (मू० १२७४) प्फरण?, खइयं सम्मत्तं खोवसमिआई इंदिमाई । सन्निपातः-एषामेवौदयिकादिभावानां धादिमेलापकः, स एस ण से णामे खइए खोवसमनिप्फरणे ८, कयरे एव तेन वा निवृत्तः सानिपातिकः । तथा चाह-एए- से णामे खडए पारिणामिअनिष्फरणे ? , खइभ सम्मत्त सिं चेये' त्यादि , एषामौदयिकादीनां पश्चानां भावानां द्वित्रिकचतुष्कपश्चकसंयोगैर्ये पविशतिर्भङ्गाः भवन्ति ते परिणामिए जीवे । एस ण से णामे खइए पारिणामिसर्वेऽपि सान्निपातिको भाव इत्युच्यते । एतेषु मध्य अनिष्फराणे 8 , कयरे से णामे खोवसमिए पारिणाजीवेषु नारकादिषु षडेव भताः सम्भवन्ति , शेषास्तु मिअनिप्फयणे १ , खोवसमिआई इंदिअाई पारिणाविंशतिर्भङ्गका रचनामात्रेणैव भवन्ति । न पुनः कचित् मिए जीवे । एस ण से णामे खोवसमिए पारिणामिसम्भवन्ति, अतः प्ररूपणामात्रतयैव ते अवगन्तव्याः। एतत् अनिष्फले १० । (सू० १२७ ) सर्व पुरस्ताद्वयक्तीकरिष्यते । कियन्तः पुनस्ते द्वयादिसंयोगाः प्रत्यकं सम्भवन्ति, इत्याह-'तत्थ णं दस दुगसंजोगा' __ नामाधिकारादित्थमाह-अस्ति तावत्सन्निपातिकभावान्तइत्यादि, पञ्चानामौदयिकादिपदानां दश द्विकसयोगाः, चर्ति नाम । विभक्तिलोपादोदयिकौपर्शामकलक्षणभावद्वयनिदशैव त्रिकसंयोगाः, पञ्च चतुःसंयोगाः, एकस्तु पञ्चक- प्पन्नमित्येको भक्तः,एवमन्येनाप्युपरितनभावत्रयेण सह संयोसंयोगः संपद्यत इति । सर्वेऽपि पविशतिः । गादौदयिकेन चत्वारो द्विकसयोगा लब्धाः, ततस्तत्परित्यागे तत्र के पुनस्ते दश द्विकसंयोगा इति जिशासायां प्राह औपशमिकस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः तत्परिहारे क्षायिकस्योपरितनभावद्वयमीलनायां लब्धौ हौ, एत्थ णं जे ते दस दुगसंजोगा ते णं इमे----अस्थि णा- ततस्तं विमच्य क्षायोपशमिकस्य पारिणामिकमीलने लमे उदइए उवसमनिप्फरणे १ अस्थि थामे उदइए खा- ग्ध एक इति सर्वेऽपि दश । एवं सामान्यता द्विकसंइगनिप्फरणे २ अस्थि णामे उदइए खोवसमनिप्फरमे योगभङ्गकेषु दर्शितेषु विशषतस्तत्स्वरूपमजानन् विनेयः ३ अत्थि णाम उदइए पारिणामिअनिफ्फरमे ४ अत्थि पृच्छति-'कयरे से णामे उदइए?' इत्यादि, अत्रोत्त पृच्छति- कयरे स णाम उद 'णाम उवसमिए खयनिष्फले ५ अत्थि णाम उवसमि-- रम्-'उदइए त्ति मणुस्से' इत्यादि, औदयिके भावे मनु ष्यत्वं-मनुष्यगतिरिति तात्पर्यम् , उपलक्षणमा चेदं , ए खोवसमनिप्फरमे ६ अत्थि.णामे उवसमिए पारि- तिर्यगादिगतिजातिशरीरनामादिकर्मणामप्यत्र सम्भवाद् । णामिअनिष्फले ७ अस्थि णाम खइए खोवसमनि- उपशान्तास्तु कषाया औपशमिके भाव इति गम्यते, प्फल ८ अत्थि णामे खइए पारिणामिअनिष्फले है| अत्राप्युदाहरणमात्रमतत् , दर्शनमोहनीयनोकषायमोहनी ययोरप्योपशमिकत्वसम्भवाद् । पतन्निगमयति- एस अस्थि णामे खोवसमिए पारिणामिअनिष्फले १० ।। से णामे उदइए उवसमनिप्फरणे 'ति-'ण' मिति वाकयरे से नामे उदइए उवसमनिष्फले ?, उदइए त्ति क्यालङ्कारे। एतत्तन्नामें यदुद्दिष्ट श्रीगौदयिकौपशमिकमणुस्से उवसंता कसाया, एस णं से नामे उदइए उव- भावद्वयनिष्पन्नमिति प्रथमद्विकयोगे भङ्गकव्याख्यानम् । समनिप्फमे १, कयरे से नामे उदइए खयनिष्फले १, अयं च द्विकयोगविवक्षामात्रत एव संपद्यते , न पुनरीदृशो उदइए त्ति मणुस्से खइयं सम्मत्त । एस णं से नामे भङ्गः क्वचिजीवे सम्भवति । तथाहि-यस्यौदयिकी मनु ष्यगतिरौपशमिकाः कषाया भवन्ति तस्य क्षायोपशउदइए खयनिष्फले २, कयरे से णामे उदइए खो मिकानीन्द्रियाणि पारिणामिकं जीवत्वं कस्यचित् वसमनिष्फले ?, उदइए त्ति मणुस्से खोवसमिश्राई क्षायिकं सम्यक्त्वमित्येतदपि सम्भवति, तत्कथमस्य केइंदिमाई, एस णं से णामे उदइए. खोवसमनिप्फमे . बलस्य सम्भवः ? , एवमेतद्व्याण्यानुसारेण शेषा अपि ३, कयरे से . णाम उदइए पारिणामिनिष्फले ?, व्याख्येयाः, केवलं क्षायिकपारिणामिकभावद्वयनिष्पानं नवमभङ्गं विहाय परेऽसम्भविनो द्रष्टव्याः, नवमस्तु सिउदइए त्ति मणुस्से पारिणामिए जीवे एस णं से णामे द्धस्य सम्भवति , तथाहि-क्षायिक सम्यक्त्वज्ञाने पारिवाउदइए पारिणामिअनिष्फले ४, कयरे से णामे उवस- मिकं तु जीवत्वमित्येतदेव भावद्वयं तस्यास्ति नापरः, मिए खयनिष्फले', उवसंता कसाया खडयं सम्म तस्मादयमेकः सिद्धस्य सम्भवति, शेषास्तु नव द्विकतं । एस णं से णामे उवसमिए खयनिष्फले ५, कयरे 'योगाः प्ररूपणामात्रमिति स्थितम् , अन्येषां हि संसारिजी वानामौदयिकी गतिः क्षायोपशामकानीन्द्रियाणि पारिणासे णामे उवसमिए खोवसमनिप्फम्मे, उवसंता क- मि जीयत्वमित्येतद्भावत्रय जघन्यतोऽपि लभ्यत इति साया खोवसमिआई इंदियाई, एस णं से णामे । कथं तेषु द्विकयोगसम्भव ? इति भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy