________________
संख्यायुपसंमा
स्कन्दमान मधमा बहुः सहखेण च । संभूयापि जगत्त्रयस्य नयनेस्तस्तु मां पीते, प्रत्याहाराः समाहितधियः पश्यन्ति यत्पण्डिताः" इति ।
तथा
"मो प्राप्यमभियान्ति न च्छन्ति शोचितुम्। पासुन मुह्यति नराः परिबुद्धयः ॥ २ ॥ नयत्यात्मन माने, नायमाने च रुप गाड़ोदाभ्यो यः सपति उच्यते ॥ ३॥" ध० १ अधि० ।
( ३०६ अभिधान राजेन्द्रः ।
सरणाण संवेयवेरग्ग-संज्ञानसंवेगवैराग्य- न० । एवं विज्ञाय तत्त्यागश्च सर्वथा वैराग्यमाहुः । संज्ञानसङ्गत तत्त्वदर्शन इत्युचैराम्यमे डा० १० अ० मायादुदय-संज्ञानाद्युदय पुं० [सम्यानदर्शनादिनि कारणोत्पत्ती ०४
"
सम्पाणिष्यति संज्ञानिर्वृति श्री०
०८० (संज्ञानिर्वृत्तिव्याच्या चतुर्थमा २१२० पृष्ठ उक्का) समाभूमि संज्ञाभूमि स्त्री० व्युत्सर्गभूमी आचा० १
।
3
श्रु० १ ० १ उ० । समुह संज्ञामुख १० पुरीपोथय आ०म० १ ० । समायग- सन्नायक - पुं० । शोभने नायके, गृहस्वामिनि नि०
चू० २ उ० ।
समास - संन्यास - पुं० । परित्यागे नं० ।
,
-
संज्ञानी म०१६ व्यिति शब्दे
"
Jain Education International
,
सम्म सिद्धि-संज्ञासिद्धि - स्त्री० । संज्ञानं संज्ञा रूढिरिति पर्यायाः तथा सिद्धिः संग्रासिद्धिः । संज्ञासम्बन्धे दश०
१ श्र० ।
सणासुन संज्ञासूत्र न० स्वतपूर्वकं निच सू० श्रु० वक्ष्यते ' १ ० १ ० १ ० । ( वचयते सुत' शब्देऽविभागे एतद्विवृतिः)
सप्ताह - सन्नाह- पुं० । प्रहरणे खङ्गादिके, स्था० ६ ठा० ३ उ० ॥ श्र० ।
""
समि ( ) संज्ञिन्पुं० [संज्ञानं संज्ञा भूतभवद्भाविभावस्वभावपर्यालोचनम् " उपसर्गादातः " ॥ ५ । ३ । ११० ॥ ( सिद्धहम० ) इत्यङ्प्रत्ययः । स विद्यते यस्य स संशी "ब्रीह्यादिभ्यस्ती ॥७२॥५॥ सिद्धम० ) इतीन प्रत्ययः । विशिष्टसंचरणादिरूपमनोविज्ञानमा प्रातिनि यः सम्यग जानाति इंदापति पुत्तं भवति श्रा० चू० १ ० । कर्म० । दर्श० । पं० सं० । स्था० । आ० म० । श्र० । विशिष्टस्मरणादिरूपमनोविज्ञानसहितेन्द्रियपञ्चकसमन्विते प्राणिनि, कर्म्म० ३ कर्म० । नं० । ( " अणि 'शब्द प्रथमभागे ८३६ पृष्ठे दण्डक उक्तः । ) (केशन के या अर्थहिन इति 'सपा'शब्देऽस्मिन्नेव भांगे अनुपयोक्रम्) संज्ञा गुरुदेवधर्मपरिज्ञानं सा नियंत यस्य स संशी । वृ० १ ० ३ प्रक० । श्राक्के, श्राव० ४ ० । समानस्कन्धजीव, विशे० । नि० चू० ।
विवाइय
सरिणश्रय-- सन्नि (स्वनि) योग - पुं० । स्वकीयव्यापारे, भागमरचनादिके, पञ्चा० ४० सरिक्खित्त--सनिक्षिप्त- त्रि० । म्यस्ते, स्था० ५ ठा० १ उ० । जगरिस्थतिस्थापन सम्पनिवेशित, रा० । सरिणकोसलय - संज्ञिकेोशलक पुं०। कोशलभावके, प०
१० उ० ।
सरिगन्भ - संज्ञिगर्भ - पुं० | मनुष्यगर्भवसतौ भ० १४
3
श० १० उ० ।
सरिगरिस- सन्निकर्ष- पुं० । संबन्धे, सूत्र० १ ० १२ श्र० । संयोगे " संजोग सचिगासो पहुच संबन्ध एगडा नं०। सरिगास--सन्निकाश-पुं० । सदृशे ज्ञा० १ ० १०/० म० रा० ।" सन्निगासो नाम श्रभासो वा अववादो वा " पं० चू० ४ कल्प । समिचयसन्निचय ५० प्राचुर्वे उपभोग्यद्रव्यनिचये, श्राचा० १ ० २ ० १ उ० । सम्यग् निश्चयेन चीयते इति सयियः । विनाशिन्याणामभवासितामृद्धी कादीनां संग्रहे, श्राचा० १ ० २ ० ५ ० ।
--
।
|
समिचियसन्निचिय पुं० प्रचयविशेपान्निषिद्धीकृते, अनु० समियाय-- सन्निनाद-पुं० । प्रश्न० । प्रतिशब्दे, श्री० । समिन्दा सनिन्दा - स्त्री० सतां सत्पुरुषाणां साधुधावकभृतीनां निन्दा सन्निन्दा | सद्गर्हायाम्, षो० १ विव० । समिबजाइसरणसंज्ञिपूर्वजातिस्मरण १० शिन-सत या पूर्वजातिः प्राक्तनो भवस्तस्या यत्स्मरणं तत्तथा । संशिनां सतां पूर्वभवस्य स्मरणे, औ० । समिप्यवाय सनिप्रपात ५० संचिनोऽवपतनस्थाने, स्था० ।
३ ठा० ।
सलिम सन्निभ-पुं० [अ० १ अ० ० ० समिभूय संज्ञिभूत-पुं० संशिनः पद्रियाः सन्तो भूता । पञ्चेन्द्रियाः नारकत्वं गताः संशिताः पञ्चेन्द्रियेषु सत्सु नारके, २०
,י
१ श० २ उ० ।
समिर - सन्निर- त्रि० । पत्रशाके, दश० ५ ० १ उ० । समिरुद्ध सन्निरुद्ध त्रि० सम्पनिद्धं निम्
बा० २ ० २ ० १ ० सूत्रकादिना अत्यन्तं निय न्त्रिते श्राचा० २ ० १ चू० १ ० ४ उ० । उत्त० । समयमा सन्निपतत् ष० गच्छति आचा० २ ० १ चू० १ ० ३ उ० । समिवाइय- सान्निपातिक-पुं० । संहतरूपतया नाऽतिनियतं पतनं गमनमक वर्तन सशितः कोऽर्थ एषामेव इथादिसंयोगिप्रकारस्तेन निर्वृत्तः सान्निपातिकः । कर्म्म० ४ कर्म० । स्था० । पं० सं० । भ० । सन्निपात एषामेवौदयिकादिभावानां द्वयादिमेलापकः स एव तेन वा निर्वृत्तः सान्निधातिकः । अनु० । पं० सं० । पञ्चानामपि भावानां द्विकादिसंयोगनियमानं सूत्र० १० १३०० से फिंसे इस एएस चे उदश्य उपस
3
For Private & Personal Use Only
०
www.jainelibrary.org