SearchBrowseAboutContactDonate
Page Preview
Page 1163
Loading...
Download File
Download File
Page Text
________________ सूरियाम , 9 9 " दनिकां कृत्वा पूर्वद्वारेण समागच्छति तत्रार्चनिकां पूयत् कृत्या पूर्वस्य मुखमण्डपस्य दक्षिणारे पश्चिमपोतरपूर्व विधाय पूर्वद्वारेण विनिर्गत्य पूर्व प्रेक्षागृह मण्डपे समागत्य पूर्ववत् द्वारमध्यभागदक्षिणद्वारपश्चिमलम्भपङ्क्त्योत्तरपूर्वपूर्ववद वर्तिकां करोति, ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनमतिमा चैत्यवृक्ष महेन्द्रयजनन्दापुष्करिणीनां ततः सभायां सुधर्मायां पूर्वद्वारेण प्रविशति वेश्य यत्रेय मणिपीडि का सत्रागच्छति, आलोके व जनप्रतिमानां प्रणामं क राति कृत्वा यत्र माणकचैत्यस्तम्भो यत्र वज्रमया गोलवृत्ताः समुद्गकाः तत्रागत्य समुद्गकान् गृह्णाति गृहीत्वा विघाटयति विद्याट्य च लोमस्तकं परामृश्य तेन प्रमाज्योंदकधारया श्रभ्युदय गोशीर्षचन्दनेनानु लिम्पति, ततः प्रधानैर्गन्धमाल्यैरर्चयति धूपं दहति तदनन्तरं भूयोऽपि वज्रमयेषु गोलवृत्तसमुद्रकेषु प्रतिनिक्षिपति, प्रतिनिक्षिप्य तान् वज्रमयान् गोलवृत्तसमुद्गकान् स्वस्थाने प्रतिनिक्षिपति, तेषु पुष्पगन्धमाल्यवस्त्राभरणानि चारोपयति तो लोमह स्तनमा यस्त प्रमाज्यों एकधाराऽभ्यन्दनत्र पुष्पाद्यारोपणं धूपदानं च करोति कृत्वा च सिंहासनप्रदेशे समागत्य मणिपीठिकायाः सिंहासनस्य च लोमस्तकेन प्रमार्जनादिरूपां पूर्वयदनिकां करोति हत्या यत्र मणिपीठिका यत्र च देवशयनीयं तत्रोपागस्य मणिपीठिकाया देवशनीयस्य त्र द्वारवदर्चनिकां करोति, तत उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजे पूजां करोति, ततो यत्र चोपालको नाम प्रहरणकोशस्तत्र समागत्य लोमहस्तकेन परिघरत्नप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति प्रमाज्यदकधारयाऽभ्युक्षणं चन्दनचर्चा पुष्पाद्यारोपणं धूपदानं च करोति, ततः सभायाः सुधर्माया बहुमध्य देशभागेऽर्चनिकां पूर्ववत् करोति कृत्या सुधर्मायाः सभाया दक्षिणद्वारे स भागत्य तस्य चर्चनिकां पूर्वयत् कुरुते ततो दक्षिणरेण विनिर्गच्छति इस ऊर्ध्व यथैव सिद्धायतनान्निष्क्रामतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशतः उत्तरनन्दापुष्करिण्यादिका उत्तरद्वारान्ता त 'तो द्वितीयद्वाराष्किामतः पूर्वद्वारादिका पूर्वमन्दापुष्करि पर्यवसाना अर्चनिका वक्तव्यता सैव सुधर्मायां सभायामप्यन्यूनातिरिक्ता वलण्या ततः पूर्वनन्दापुष्करि राया अनिकां कृत्वा उपपातसभां पूर्वद्वारेण प्रविशति प्र विश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुम 9 " ( ११३६ ) अभिधानराजेन्द्रः । " Jain Education International सूरियाम मेरा पूर्ववदनिकां करोति, तत्रापि क्रमेण सिद्धायतनवत् दक्षिणद्वाराऽऽदिका पूर्वनन्दापुष्करणीपर्यवसानाऽर्थनिका यलय्या ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण व्यवसायसभां प्रविशति प्रविश्य पुस्तकररनं लोमहस्तकेन पदकधारवा अभ्युश्य चन्दनेन वर्चस्वाव रगन्धमाल्यैरर्चयित्वा पुष्पाद्यारोपणं धूपदानं व करो । तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशमागस्य व क्रमेण पूर्ववदनि करोति तदनन्तरमन्त्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्य साना अनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो यलिपीठे समागत्य तस्य बहुमध्यदेशभागवत् अनिक करोति कृत्या चाभियोगिकदेवान् शब्दापयति शब्दापयि त्वा एवमवादीत् खिप्पामेत्रे' त्यादि सुगमं यावत् 'तमाणतियं पश्चप्पियंति' नवरं शृङ्गाटकं शृङ्गाटकाऽऽकृतिपथयुक्तं त्रिकोण स्थानं त्रि-पत्र मिलति चतुष्कं चतुर्मुखं-यचतुष्पथयुक्तं चत्वरं - बहुरथ्यापातस्थानं, स्माच्चतसृष्वपि दिपस्थानो निस्सरन्ति महापथोराजपथः शेषः सामान्यः पन्थाः प्राकारः प्रतीतः, अहालिकाः प्राकारस्योपरि नृत्याश्रयविशेषा, परिका-अष्टदस्तप्रमाणो नगराकारान्तगलमार्गः द्वाराणि - प्रासा दादीनां गोपुराणि - प्राकारद्वाराणि तोरणानि द्वारादिसम्बन्धीनि आरमन्ते यत्र माधवीलतागृहादिषु दम्पत्यावित्यसाचारामः पुष्पादिमय वृक्षसंकुलमुत्सवादी बहुजनोपभोग्यमुद्यानं, सामान्यपुरवृन्दनगरास काम न गरविप्रकृष्टं वनम् एका नेकजातीय समवृक्षसमूहो - नखण्डः, एकजातीयोत्तमवृक्षसमूहो वनराजी, तर मित्यादि ततः सूर्यामदेव बलिगी 3 करो ति, कृत्या चोत्तरपूर्वानन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन् पूतोरणेनानुप्रविशति अनुप्रविश्य व इस्तो पदमा लपति प्राप नन्दापुष्करिण्याः प्रत्ययती सामानिकादिपरिवारसहितः सर्पदर्या पाय दुन्दुभिनिर्घोषनादितरवेण सूर्याभविमाने मध्यं मध्येन समागच्छन् यत्र सुधर्मा सभा तत्रागत्य तां पूर्वद्वारण प्रवेनि प्रविश्य मणिपीठिकाया उपरि सिंहासने पूर्वाभिमुखो निपीति । देशभागे प्राग्यदनिकां विदधाति ततो दक्षिणद्वारे स मागत्य तस्यार्धनिकां कुरुते, अत ऊर्ध्वमत्रापि सिद्धायतयत् दक्षिणद्वारादिका पूर्वनन्दपुरकरिणीपर्यवसानार्थनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य हृद समागत्य पूर्ववत् तोरणार्चनिकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसति प्रविश्य मणिपीठिकायाः सिंहासनस्था निषेकमाएर बहुमध्यदेशभागस्य च पूर्वदति करोति ततोऽन्यत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वन न्दापुष्करिणीपर्यवसानाऽर्चनिका वक्लव्यता, ततः पूर्वनन्दापुकरिणीतः पूर्वद्वारेणालङ्कारिकसमां प्रविशति प्रविश्य मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च ऋ 9 For Private & Personal Use Only , तए णं तरस सूरियाभस्स देवस्स अवरुतरेणं उत्तरपुरच्छिमेणं दिसि भाए गं चनारि य सामाणियसाहस्सीओ चउसु भद्दासणसाहस्सीसु निसीयंति, तए गं तस्स पुरत्थिमिल्लेणं चत्तारि अग्गमहिसीओ चउसु भद्दाससु निसीयंति तए गं दाहिणपुर स्थिमेणं अभितरियपरिसाए देव साहसीओ असु भद्दास साहस्सीसु निसीयंति, तए गं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु मदास साहस्सीसु निसीयं तप यं दाणिपचरिथमे बाहिरियाए परिसाए बारस देवसाहस्सीतो वारससु मद्दामणस, इस्सीसु निसीयंति, तर णं देवस्स पच्चत्थिमेणं सत्त अणियाहिवइणो सत्तहिं भद्दासहंसीति तं तस्म सूरियाभस्त देवस्य चउद्दि " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy