________________
( ११३७ ) अभिधानराजेन्द्रः ।
सूरियाभ
सिं सोलस आयरक्खदेवसाहस्सी सोलसहि भद्दासणसाइस्सीहिं विमीयंति तं जहा - पुरथिमिल्लेणं चत्तारि साहसी दाहिणं चत्तारि साहस्सीओ पच्चत्थिमेणं चारि साहसीओ उत्तरेणं चत्तारि साहस्सीचो aणं श्रयखखा सन्नद्धबङ्कवम्मियकवया उप्पीलियसरासणपट्टिया पिगद्धगेविजा बद्धश्राविद्धविमलवरचिंधपङ्कगहियाउहपहरणा तिणयाणि तिसंधियाई वयरामयाई कोडीणि धरणूई पगिज्झ पडियाइrisकलावा नीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो दंडपाणिणो | खग्गपाणिणो पासपारिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधारा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं समय वियो किंकरभूया चिति । ( सू० ४५ )
ततः प्रागुपदर्शितसिंहासनक्रमेण सामानिकादय उपविशन्ति, 'ते श्रारखा' इत्यादि ते श्रात्मरक्षाः सन्नद्धवजबर्मितकथच्चा उत्पीडितशरासनपट्टिका: पिनडवेया ग्रैवेयकाभरणाः श्रविद्धविमलवर चिह्न पट्टा गृहीताऽऽयुधप्रहरणानितानि श्रादिमध्यावसानेषु नमनभावात् त्रिसन्धीनि श्रादिमध्यावसानेषु संधिभावात् वज्रमयकोटीनि धनूंषि अभिगृा 'परियाइयकंडकलावा' इति पर्यात्तकाएडकलापा विचित्रका एडकलापयोगात्, केऽपि नीलपा - लिगो' इति नीलः काण्डकलाप इति गम्यते पाणी येषां ते नीलपाणयः, पतिपाणयो रक्ताण्यः चापं पाणी येषां ते चापपायः चारुः - प्रहरणविशेषः पाणी येषां ते स्वरुपाण्यः चर्म अङ्गुष्ठ । गुल्योराच्छादनरूपं पाणी येषां ते चर्मपाणयः, एवं दण्डपाण्यः खड्गपाणयः पाशपाणयः, एतदेव व्याचष्टे - यथायोगं नीलपीतरक्तचापचारुचर्मदण्डखड्गपाशधरा आत्मरक्षाः रक्षामुपगच्छन्ति तदेकचित्ततया तत्पराय
,
वर्त्तन्ते इति रक्षोपगाः गुप्ता न स्वामिभेदकारिणः, तथा गुप्ता पराप्रवेश्या पालिः सेतुर्येषां ते गुप्तपालिकाः, तथा युक्ताः- सेवकगुणोपेततया उचितास्तथा युक्ताः- परस्परसंबड़ा नतु बृहदन्तरा पालिर्येषां ते युक्तपालिकाः, समयतःआचारतः श्राचारेणेत्यर्थः, विनयतश्च किंकरभूता इव निष्ठन्ति न खलु ते किंकरा, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात्, केवलं ने तदानीं निजाचारपरिपालनतां विनीतत्वेन च तथाभूता इव तिष्ठन्ति तम उक्तं किंकर भूता इवेति, 'तेहि उहिं सामाणियसाहस्सीहिं इत्यादि सुगम, यावत् 'दिव्वाई भोगभोगाई भुजमासे विहरति' इति ।
Jain Education International
सूरिया गं भंते ! देवस्स केवइयं कालं ठिती पणता ?, गोयमा ! चत्तारि पलिश्रीमाई ठिती पपत्ता, सूरियाभस्स णं भंते ! देवस्स सामाणियपरिसोववगाणं | देवाjaasi कालं ठिती पम्पत्ता?, गोयमा ! चत्तारि पलिमाई ठिनी पम्मना, महिड्डीए महज्जुतीए महवले
bey
For Private
सूरियाभ
महाजसे महासोक्खे महाणुभागे सूरियाभे देवे, अहो गं रिया देवे महिड्डी ए ० जाब महाणुभागे । (०४६) ( सूर्याभदेवस्य दिव्या देवर्द्धिः कथं प्राप्तेति 'पएस ' श दे पञ्चमभागे उक्ला 1 )
भंते! सूरिया देवे ताओ देवलगाओ आउक्खएग भक्खणं ठितिक्खणं अतरं चयं चइत्ता कहिं गमिहिति कर्हि उववजिहिति ? गोयमा ! महाविदेहे वासे जाई इमाईलाई भवंति अड्डाई दित्ताई वित्थिष्मविउलाई भवणसथग्णास जाणवाहणेहिं बहुजातरूवरयगाई श्रायपयोगं संपउनाई वित्थडियपउरभत्तपाणाई बहुदासीदासगोमहिसगवलेगप्पभूयाई बहुजणस्स अपरिभूयाई तत्थ अन्नयरे सुकुमाले पुत्तत्ताए पच्चाइस्सर तए णं तंसि दारगंसि गभगमि चैव समासि अम्मापिऊणं धम्मे दढपणा भविस्सइ । तए गं तस्य दारगस्स माया नवएदं मासां बहुपडिमा अद्धमाणाणं राइंदियाणं विज्ञकंताणं सुकुमालपाणिपायं श्रहीणपडिपुष्पंचिंदियमरीरं लक्खणवंजणगुणोववेयं माणुम्माण पमाण पडिपुष्पसुजायमव्यंगसुंदरंगं ससिसोमाकारं तं पिये दंसणं सुरूवं दारयं पयाहिसित णं तस्स दारगस्स अम्मापयते पढमे दिवस ठियवडिये करिस्संति, ततिए दिवसे चंदमूरमणियं क - रिस्संति छट्ठे दिवसे जागरियं जागरिस्संति एकारसमे दिवसे विकते संपत्ते चारसमे दिवसे निव्वते सुइजाइकम्मकरणे चोक्खे संमज्जितोवलित्ते विउलं अम पाणं खाइमं साइमं उवक्खडावेसंति २त्ता मित्तगायनियगसयण संबंधिपरिजणं आमंतिस्संति आमंतेत्ता तो पच्छा " जाव अलंकितसरीरा भोयणवेलाए भोयणमंडवंसि सुहासवरगया ते णं मित्तनाइनियगमयण संबंधि सद्धिं विउलं असणं पाणं खाइमं साइमं आसाएमाणा वासाएमा या परिभुंजे माणा परिभाएमाणा एवं च णं विहरिस्संति । जिभि
भुत्तरागयात्रियणं समाणा आयंतो चोक्खा परिस्तुतिभूयान मित्तनाइ ० जाव परिजणं विउलेणं वत्थगंधमल्लालङ्कारेणं सकारिस्संति तस्सेव मित्त जाव परिजास्स पुरतो एवं वदिस्संति जम्हा गं देवाप्पिया म्हं इमंसि दारगंसि
भगसि चैव समासि धम्मे दढा पतिष्ठा जाया णं होऊणं श्रम्ह एस दारंगे दडपइसे गामेणं । तए णं तस्स दहपइम्स्स दारगस्स श्रम्मापियरो नामधे करिस्संति दपइमो य । तते गं तस्स दस्म अम्मापियरो अणुपुब्विणं ठिइवडियं चंदसूरदरिम च जागरियं नामधे करणं परं गमणं च पंचमणं च पञ्चकखाणगं च जमे च पिडबद्धा च पजपमागं च कम्मवेहगागं च वच्त्ररपडिले गागं न चूलाब
Personal Use Only
www.jainelibrary.org