SearchBrowseAboutContactDonate
Page Preview
Page 1162
Loading...
Download File
Download File
Page Text
________________ सूरियाभ 9 मन्विता यद्रशाद् द्वादशाङ्गमारचयन्तीति तेभ्यः, तथा श्रभयं विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः ततः अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कः प्रत्ययः स्वार्थिकः प्राकृतलक्षणवएवमन्यचापि तथा विशिष्ट धारधर्मः तस्वाववोध निबन्धनः श्रद्धास्वभावः, श्रद्धाविहीनस्यासुधाकरचायोगात् तद्ददति भ्यः, तथा मार्गों - विशिष्ट गुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदाः तथा शरसंसारकान्तारगतानामतिप्रयलरागादिपनि समायामनस्थानकल्ये तस्यचिन्तरूपमयानं तीन शरणदास्तेभ्यः, तथा बोधिः- जिनप्रणीतधर्मप्राप्तिस्तस्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तो ददतीति बोधिहालेभ्यः तथा धर्म-दतीति धर्मदास्तेभ्यः कथं धर्म इत्याह-धर्मदितीति धर्मदेशकास्तेभ्यः तथा धर्मस्वनायकाः- स्वामिनीकरणभावात् तम्फलपरिभोगाच्य धर्मनायकाः तेभ्यः, धर्मस्य सारथय इव सम्यक प्रवर्त्तनयोगेन धर्मसारथपस्तेभ्यः तथा धर्म एप परं प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन यतुं शीलं येषां ते तथा तेभ्यः तथा अति-तिथला परेप्रधाने शानदर्शने परस्तीति अप्रतिहतवर ज्ञानदर्शनधरास्तेभ्यः, तथा छादयन्तीति छद्मपातिकर्म व्यावृत्तम्येभ्यस्ते व्या वृत्तच्छ्द्मानस्तेभ्यः, तथा रागद्वेषकषायेन्द्रियपरीषहोपस 9 घातिकर्मशत्रून स्वयं जितवन्तोऽन्यांश्च जापयन्तीति जिनाः जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः तथा भवा स्वयं ततोऽन्बोध तारयन्तीति तीर्णास्तारकास्तेभ्यः तथा केवलवेदसा अवगततस्त्वा बुद्धा श्रन्याँश्च बोधयन्तीति योधाभ्यः कृतकृत्या निता निमावस्तेभ्योऽन्यच मोचयन्तीति मोचकास्तेभ्यः सर्वज्ञेभ्यः दर्शिभ्यः शिवं सरहितत्वात् अलं स्वाभावि प्रायोगिक पापोहान् रुजं शरीरमनसोरभावे माधिव्याध्यसम्भवात् अनन्तं केवलात्मनाऽनन्तत्वात् श्रक्षयं विनाशकारणाभावात् अन्यावार्थ केनापि वाधयितुमशक्यमानमात्रावृति निष्ठितार्था भवत्यस्यामिति सिद्धि:- सोकान्नला सैय गम्यमानन्यात् गतिः सिदिगतिरेव नामधेयं यस्य तत् सिद्धिगनिनामधेयं तिष्ठत्यस्मिन् इति स्थानं-यवहारतः सिद्धि नियती पथावस्थितं स्वस्वरूप स्था मख्यानिनोरमेदोपचारात् तत् सिद्विगतिनामधेयं स्थानं तत्संप्राप्तेभ्यः एवं प्रणिपात मस इति चन्दने ताः प्रतिमाधिना प्रस येन नमस्करोति पादयोत्ये अभि दधति-विरतिमतामेव येषां तथा म्युपगमपुरस्सरका सांसदेरिति यन्दते सामान्येन ममस्करोति आशय वृद्धेरभ्युत्थाननमस्कारेणेति तत्त्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति श्रत ऊर्ध्वं सूत्रं सुगमं केवलं भूयान् विधिविषयो वाचनाभेद इति यथायस्थितवाचनाप्रदर्शनार्थं विधिमात्र मुपदर्श्यते - तदनन्तरं " 1 3 , Jain Education International 9 --- 9 . (१९३४) अभिधानराजेन्द्रः । 9 4 सुरियान लोमहस्तकेन देवच्छन्दकं प्रमार्जयति पानीयधारया श्रभ्युशतिः अभिमुनितरं गोशीनन्दनेन पञ्चालित ददाति ततः पुष्पारोहणादि धूपद करोति तदनन्तरं विदेशमा उदकधाराभ्राचन्दनपञ्चाङ्गुलिन लदान पुष्प ओपचारधूपदानादि करोति, ततः सिद्धायतनदक्षिणद्वारे समागत्य लोमहस्तकं गृहीत्वा तेन द्वारशाखे शालिभञ्जिकास्पालरूपाणि च प्र मार्जयति तत उनकधाराऽभ्युक्षणं गोशीचन्दनपुष्याद्यारोहणं धूपदानं करोति । ततो दक्षिणद्वारेण निगेल्य] दाक्षियात्यस्य मुखमण्डपस्य बहुमध्यदेशभाग लामइस्तकेन प्रमापदकधाराभ्यां चन्दनपतिप्रदानपुष्पपुञ्जोपचार धूपदानादि करोति कृत्या मागत्य पूर्ववत् द्वारार्वनिकां करोति कृत्वा च तस्यैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरस्यां स्तम्भ समाग पूर्ववत्तदनिकां विधत्ते, इह यस्यां दिशि सिद्धायतनादिद्वारं तवेतरस्य मुखमण्डपस्य स्तम्भपक्तिः ततस्तस्य दाक्षिणात्यस्य मुखमण्डपस्थ पूर्वद्वारे समागत्यं तत्पुंजां करोति कृत्या तस्य दाक्षिणात्यस्य मुखमण्डपस्य दक्षि द्वारे समागत्य पूर्ववत्पूजां विधाय तेन द्वारेण विनिर्गप्रेक्षामण्डपस्य बहुमध्यदेशमागे समागत्यापा मणिपीठिकां सिंहासनं च लोमहस्तकेन प्रमाज्योदकधारया चन्दनचचपुष्पपूजापदानानि कृत्या स्येव प्रेक्षामण्डपस्य क्रमेण पश्चिमोत्तरपूर्वदक्षिणद्वाराणामर्थनि कां कृत्या दक्षिणद्वारेण विनिर्गत्य चैत्यस्तूपं मणिपीडि च लोमहस्तकेन प्रमादकधारयाऽभ्युदय सरसन गोशीचन्दननातलं दस्या पुष्पाधारोह विधाय धूपं ददाति ततो यत्र पाश्चात्या मणिपीठिका तत्रागच्छ ति लोके प्रणामं करोति कृत्या लोमस्तकेन प्रमार्जनं सुरभिगम्धोदकेन स्नानं सरसेन गोश गधाले देवदृष्य युगल परिधानं पुष्याचारोह पुरतः पुष्पखोपचारं धूपदानं पुरतो दिव्यदुवेरलाखनमष्टोत्तरशतवृत्तैः स्तुतिं प्रणिपातदण्डकपाठं च कृत्या बन्दते नमस्यति तत एवमेव क्रमेण उत्तरपूर्वमा नामध्यमिक कृत्या दक्षिणद्वारे नित्थिदशिवस्व दिशि यत्र चैत्यवृक्षः तत्र समागत्य चैत्यवृक्षस्य द्वारषदनिकां करोति, ततो महेन्द्रध्वजस्य ततो यत्र दाक्षिणात्या नन्दा पुष्करिणी तत्र समागच्छति, समागत्य तो रसोपानपतिरूपकमनशालकायापोमस्तकेन प्रमार्जनं जलधारयाऽभ्युक्षणं चन्दनचच पुपायारोह धूपदानं च कृत्वा सिद्धायतनमनुप्रदक्षिणत्योत्तरस्यां नारियां समागत्य पूर्वया अनिक करोति तत उत्तरा महेन्द्रध्वजे तदनन्तरमुत्तराहे चैत्यवृक्षे तत उत्तराहे चैत्यस्तूपे ततः पश्चिमोत्तर पूर्वदक्षिणजनप्रतिमानां पूर्ववत् पूजां विधायोचरादे प्रेक्षागृह मण्डये समागच्छति, तत्र दाक्षिणात्यप्रेक्षागृहमवत् सर्वा वक्तव्यता वक्लव्या, ततो दक्षिणस्तम्भपङ्क्त्या विनिर्गत्योसराहे मुखमण्डपे समागच्छति तथापि दाक्षिणात्यमुखमवत्सर्वे पश्चिमोत्तरपूर्वद्वारमेण कृत्वा दक्षिणस्तमत्या विनिर्गत्य सिद्धायतनस्योत्तरद्वारे समागन्य पूर्वक For Private & Personal Use Only " - www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy