SearchBrowseAboutContactDonate
Page Preview
Page 1161
Loading...
Download File
Download File
Page Text
________________ (१९३४) अभिधान राजेन्द्रः | सूरियाम सणं च मणिपेढियं च सेसं तहेव आययणसरिसं ०जाव पुरथिमिल्ला गंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छ २ च्छित्ता जहा अभिसेयसभा तहेव सव्वं जेणेव ववसायसभा तेणेव उवागच्छ २ ता तहेव लोमहत्थय परासति पोत्थयरयणं लोमहत्थएवं पमज‍ पमजित्ता दिव्वाए दगधाराए अहिं वरेहि य गंधेहिं मलेहि य अचेति २चित्ता मणिपेटियं सीहासणं च सेसं तं वेव पुरथिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेव उवागच्छर २ ता तोरणे य तिसोवाणे य सालिभंजियाओ य बालरुवए य तदेव । जेणेव बलिपीढं तेणेव उवागच्छर २ सा बलिविसजणं करेइ करिता श्रभिश्रोगिए देवे सहावेइ सद्दावित्ता एवं वयासी- खिप्पामेव भो देवाणपिया ! सूरियाभे विमाणे सिंघाडएस तिएसु चउकेसु चचरेसु चउम्मुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु श्रारामेसु उजासु वणेसु पराईसु काणणेसु वणसंडेसु अच्चखियं करेह अच्चथियं करेत्ता एवमाखत्तियं खिप्पामेव पञ्चप्पियह तए णं ते श्रभियोगिया देवा सूरियाभेणं देवेणं एवं वृत्ता समाणा • जाव पडिणित्ता सूरियाभे विमाणे सिंघाडएस तिरसु चउक्कएस चच्चरेसु चउम्मुहेसु महापसु पागारे अट्टासु चरियासु दारेषु गोपुरेसु तोरणेसु 1 रामेसु उजाणेसु बसु वणरातीसु काणणेसु व संडेसुन्वयिं करेइ २ ता जेणेव सूरिया देवे ० जाव पच्चप्पियंति, तते गं से सूरिया देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ २ ता नंदापुक्खरिणी पुरस्थि मिल्लेणं तिसोवाणपाडरूवरणं पच्चोरुहति २ हित्ता हत्थ पाए पक्खाले २ लेता गंदा पुक्खरिणीओ पच्चुत्तरइ जेणेव सभा सुधम्मा तेत्र पहारित्थगमणाए । तए से सूरिया देवे चउहिं सामाणियमाहस्सीहिं ०जाव सोलमहिं आयरक्खदेवसाहस्सीहिं अनेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि यसद्धि संपरिवुडे सब्बिडीए • जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छड़ सभं सुधम्मं पुरथिमिल्लेणं दारेणं अणुपवसति अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छ २ ता सीहास गवरगए पुरत्थाभिमुद्दे समिसो (सू० ४४ ) • जेणेव ववसायसभा ' इति व्यवसायसभा नाम व्यव सायनिबन्धनभूता सभा क्षेत्रादेरपि कर्मोदयादिनिमित्तस्वात् उक्तं च-" उदयक्णयक्खोवस मोबसमा जं च कम्मुणो भणिया । दव्यं खेत्तं कालं भावं च भवं च संपप्य ॥ १ ॥ इति पोरवयरयणं मुया' इति उत्स स्था Jain Education International सूरियाभ नविशेषे वा उसमे इति द्रष्टव्यं, 'बिहाडे ' इति उद्घा टयति, 'धम्मियं ववसायं वबस्सद्' इति धार्मिक-धर्मानुगतं व्यवसायं व्यवस्यति, कर्तुमभिलषतीति भावः । 'अच्छरसातंदुलेहिं ' अच्छो रसो येषु ते अच्छरसाः प्रत्ययामन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छ रसाश्च ते तन्दुलाश्च तैः दिव्यतन्दुलैरिति भावः पुफपुंजोबयारकलिये करिता, चंदप्यभवहरवे रुलियाविमलदंड' मिति चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुपवरकुंदुरुक्कतुरुक्कसत्केन धूपेन उत्तमगन्धिनाऽनुविद्धा कालागुरुवरकुन्दुरुक्कतुरुक्क धूपगन्धोत्तमानुविद्धा प्राकृतत्वात् पदव्यत्ययः धूपवर्ति विनिर्मुञ्चन्तं वैडूर्यमयं धूपकच्छुयं प्रगृह्य प्रयत्नतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् सप्ताप्रानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके रचयित्वा प्रयत्नतः ' अट्ठलयविसुद्ध गंथजुतेहिं ' ति विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः - शब्दसंदर्भस्तन युक्तानि, अष्टशतं च तानि विशुद्ध ग्रन्थयुक्तानि च तैः अर्थयुक्तैः - अर्थसारैरपुनरुक्तैर्महावृत्तैः, तथाविधदेवलब्धिप्रभाव एषः, संस्तीति संस्तुत्य वामं जानुम् अश्ञ्चति इत्यादिना विधिना प्रणामं कुर्वन् प्रतिपातदण्डकं पठति तद्यथा - 'नमोऽ त्थु अरिहंताण' मित्यादि, नमोऽस्तु 'ए' मिति वाक्यालंकारे देवादिभ्यो ऽतिशयपूजामईन्नीत्यर्द्दन्तस्तेभ्यः सूत्र षष्ठी 'छुट्टीविभत्ती भन्नइ चउत्थी' इति प्राकृतलक्षणवशात्, ते चार्हन्तो नामादिरूपा अपि सन्ति ततो भावात्यतिपत्यर्थमाह- भगवद्भधः भगः- समग्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः श्रादिः - धर्मस्य प्रथमा प्रवृत्तिस्तत्करणशीलाः आदिकरास्तेभ्यः तीर्यत संसारसमुद्रोऽनेनेति तीर्थ-प्रवचनं तत्करणशीलास्तीर्थकराः तेभ्यः स्वयम् - अपरोपदेशेन सम्यग् घरबोधिप्राप्त्या बुडा-मिथ्यात्वनिद्रापगमसंबोधन स्वयंसंबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः भगवन्तो हि संसारमध्यावसन्तः सदा परा व्यसनिन उपसर्जनीकृतस्वार्था उचित क्रियावन्तोऽदीनभावाः कृतज्ञतापनयोऽनुपहतचित्ता देवगुरुबहु मानिनइनि भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान् प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीव संसारजलासङ्गादिना कर्ममलाभावतो या पुरुषेषु वरपुण्डरीकाणि तेभ्यः, तथा पुरुषवरगन्धहस्तिन इव परचक्रतुर्भिक्षमारिप्रभृतिक्षुद्रगजमिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः तथा लोको - भव्य सत्त्वलोकः तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, तथा लोकस्य नाथा - योगक्षेमकृतो लोकानाथास्तेभ्यः, तत्र योगां बीजाधानो पोषणकरणं क्षेमं च तत्तदुपद्रवाद्यभावापादनं, तथा लोकस्य प्राणिलोकस्य पञ्चास्तिकायात्मकस्य वा हिना - हितोपदेशेन सम्यक्प्ररूपण्या वा लोकहितास्तेभ्यः, तथा लोकस्य देशनायोग्यस्य प्रदीपा देशनांशुभिर्यथावस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य उत्कृष्टमते भव्य सत्त्वलोकस्य प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्तरकरणशीला लोकप्रद्योतकराः तथा च भवन्ति भगवत्प्रसादातत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपत्स For Private Personal Use Only , www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy