SearchBrowseAboutContactDonate
Page Preview
Page 1114
Loading...
Download File
Download File
Page Text
________________ Jain Education International " सूरियाभ 9 विद्युतं विदधति, पुप्फबद्दलए विश्वंति पुष्पवृष्टियोस्यानिवामिकानि पुष्पवाविकानि पुष्पानपान विकुर्वन्तीति भावः महं पुण्यं या एक महनीय उपरि स्यम्यते इति छाया छायाचिका पुष्पाधिका पुष्पाधिकात या कानिप्रती तानि ' कयग्गाद्दगद्दियकरयलपब्भट्टवि (प) मुक्केणं ति-इह मैथुनसंरम्भे यत् युवतेः केशेषु ग्रहणं स कन्रग्रहस्तेन गृहीतं तथा करतलाद्वि (प्र) मुलं, प्राकृतत्वात्पदत्यस्तो विशेषसमासः तेन शेषं सुगमं यावत् ' जपणं विजपणं वद्धावेति जपेन विजयेन पर्दापयन्ति जयदेवं पयर्थः तत्र जयः परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु परेषामसहमानानाममिनोत्पाद पर्यापयित्वा च तां पूर्वोक्रामा प्रत्य पयन्ति आदिष्टकार्यसम्पादनेन निवेदयन्तीत्यर्थः । तए णं से सूरिया देवे तेसिं आभियोगियाणं देवाणं अंतिए एयमहं सोचा निसम्म हट्ठतुट्ठ ० जाव हियए, पाय 1 या हिवदेवं सहावेति सदावेत्ता एवं वदासी-खि - पामेव भो देवाप्पिया ! सूरियाभे विमाणे सभाए सुहम्मा मेघो पर सियगंभीरमहुरसद जोषणपरिमंडल सुसरघंटं तिक्खुची उचालेमागे २ महया २ संदे उपोसेमा , २ एवं व्यासी-आयति भोरियामे देवे गच्छ ति से भी रिया देवे जंबूदीचे दीवे भारहे वाले आमलकप्पाए यरीए बसालवणे चेतिते समयं भगवं महावीरं अभिवंदर, तुम्भेऽवि भो देवाप्पिया ! सविडीए जावयातिपरवेणं शियगपरिवालसद्धि संपरिवुणी डा सातिं सातिं जाणविमाणाई दुरूढा समाणा अकालपरिही चैव वरियामरस देवस्स अंतियं पाउम्भवह। (सू०११) तर समित्यादि ततो मि ति पूर्ववत् स सूर्याभो देवस्लेषाम्' चाभियोगाकं हि श्रासमन्तादाभिरूपेन युज्य - प्रेष्यकर्मसु व्यापार्यन्ते इत्याभियोग्या अभियोगिकाः इत्यर्थः तेषामाभियोग्यानां देवानामग्निकेसभी एम् अनन्तरोकमर्थं श्रुत्वा - श्रवणविषयं कृत्वा श्रवणानन्तरं च निशम्य - परिभाव्य हनुटु "जाच हियय इति यावच्छेदकमादी परमसोमरिसवसविष्यमाणहियए' इति द्रष्टव्यं पदात्यनीकाधिप विदेश मामेदानां प्रियसभायां सुधर्मायां सुधर्माभिधानाय रसियर्गमरमरसमिति स्तस्य रसितं गर्जितं तद्वद्गम्भीरो मधुरश्च शब्दो यस्याः सा मेघम्भीरमधुरो जायपरिमंडल योजन योजनार्थ परिधानोऽयं निर्देशः पा रिमण्डल्यं यस्याः सा योजनपरिमण्डला तां सुखरां-सुस्वरामधानां घटा मुझ २ नापत्यर्थः मद्द ता २ शब्देन उद्घोषयन् - उद्घोषणां कुर्वन् एवं वदतितभी सूर्याधादेवो मतिमाः सूर्याना देवा जम्बूद्वीपं भारतं वर्षम् आमलकल्पां नगरीमाम्रशालवनं चैत्यं । 4 मे तर गं से पायत्ताखियाहिवती देवे सूरियाभेणं देवेणं एवं चुने समाये हट्ट जाब दियए एवं देवा! तह नि आणाए दिए पयणं पडिसुखेति पडिणिता जेवरिया विमाणे जेणेव सभा सुम्मा जैसे मेघोघरसितगंभीरमहुरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छति २ | " तं मेघोघरसित गंभीर महुरसहं जोयणपरिमंडलं सुस्सरं घं टं तिक्खुतो उन लेतितिर से तीसे मेथे घरसितगंभीरमहरसद्दाते जोययपरिमंडलाते सुस्तराते घंटाए तिक्खुतो उल्ला " . (१०८७) अभिधान राजेन्द्रः । " सूरियाम यथा (तंत्र) भ्रमं भगवन्तं महाघीरं वग्दितुं तत् तस्मात् 'तुम्भेऽवि रामि' ति यूयमाप, 'रामि' ति पूर्ववद् देवानां शिया पूर्ववद् सर्वदर्था परिवारादिकया सपा यथाशििवस्फारितेन समस्तेन शरीरतेजसा सर्पदले सम स्तेन हस्त्यादिसैन्येन सर्वसमुदायेन स्वस्वाभियोग्यादिसमस्तपरिचारेण सर्वादग समस्यायनेन सर्व विभूत्या सर्वया अभ्यन्तरक्रियकरणादिवाह्यनादिसम्प दा सर्वविभूषया यायच्छक्रिस्फारोदारकर सम्ब सममेति ऐन सामे स्वनायकविषयमानस्यायनपरा स्वनायोपदिकार्यस स्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्तिः, 'सध्यपुप्फवत्थगंधमलालंकारें अत्र गन्धा - वासाः माल्यानि - ! - पुष्पदामा नि थलङ्कारा - श्राभरणविशेषाः, नतः समाहारो द्वन्द्वस्ततः सर्वशब्देन सह विशेषणसमासः, 'सम्वदिव्वतुडियस - इसनिनारण' मिति - सर्वाणि च तानि दिव्य त्रुटितानि च सर्वानि तेषां शब्दाः सतते " 9 मीनः सतेन नितरां माहो महान् घोषः सर्वत्रुटितदिव्यशब्द सन्निनादस्तेन, हद्द अल्प सर्वशब्दो दृष्टः, यथा 'अनेन सर्व पीतं घृतमिति, तत आह-'महतारी इत्यादि महत्या यायच्छक्रिलियापरिवाराकिया एवं मात्भावनीयम् तथा महतां स्फूर्तिमतां पराप्रधानानां पुठितानाम् श्रतोद्यानां यमकसमकम् - एककालं पटुभिः पुरुपैः प्रवादितानां यो रवस्तेन एतदेव विशेषेणाचसंखपणच पडद्दमे रिझल्लरिखरमुद्दिहुडकमुरमुइंग कुंदुभिनिघोसणा इतरण' शंखः-- प्रतीतः पणवो - भाण्डानां पद्दतीत मेरी का भारीपना विस्तीवलयाकारा खरमुखी काला हुक्का प्रतीता महा माणो मईलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभिः भेर्याकारा सङ्कटमुखी एतेषां इन्सां निषा महान ध्यान नादायामियवादीभरकालभाषी समयनि तो या रस्तेन नियगपरिवारसदि संपर इति निजक:- आरमीयः आत्मीयो यः परिवारलाई त सहभावः परिवाररीतिमन्तरेणापयति " , For Private & Personal Use Only " • 1 " " 9 परिसम्परिवाररीत्या परिवृताः साः 'अकालपरिहीं वेत्रे ति परिहानिः परिहीनं कालस्य परिहीनं कालविलम्ब इति भावः न विद्यते कालपरिहीनं यत्र प्रादुर्भवने तदकालपरिद्दीनं क्रियाविशेषणमेतत्, 'अतिए पा उम्भव' अति-समीपे प्राय समागच्छतेति भाषा " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy