SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ (१०८) सूरियाम अभिधानराजेन्द्र:1 सृरियाम लियाए समाणीए से मूरियाभे विमाणे पासायविमाणणि- लाहलस्तेन त्वरित-शीघ्र चपलम--श्रा कुलं प्रतिबोधने कृते पखुडावडियसद्दघंटापडिसुयसयसहस्ससंकुले जाए यावि सति 'घोसपकोउहलादिनकन्नएगग्गचित्तउवउत्तमाणसाहोत्था । तए णं ते सूरियाभविमाणवामिणं बहूणं णमिति कीहा नाम घोषणं भविष्यतीत्येवं घोषणे कुतू इलेन दत्तो करणौ यैस्ते घोषणकुतूहलदत्तकरार्णाः, तथा एवेमाणियाणं देवाण य देवीण य एगंतरइपसत्तनिच्च काग्रं-घोषणाश्रवणैकविषय चित्तं येषां ते एकाग्रचित्ताः, प्पमविसयसुहमुच्छियाणं सुस्सरघंटारवविउलबोल (तु एकाग्रचित्तत्वेऽपि कदाचिदनुपयोगः स्यादत पाह-उपयुरियनवल ) पडिबोहणे कए समाणे घोसणकोउहलादि- नमानसाः, ततः पूर्वपदेन विशेषणसमासस्तेषां. पदात्यनीसकाएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणीयाहिबई काधिपतिदेवस्तस्मिन् घण्टारये 'निसंतपसंनंसी' ति नितर्ग देवे तंसि घंटारपंसि णिसंतपसंतंसि महया महया सद्देणं शान्ती निशान्तः-अत्यन्तमन्दीभूतस्ततः प्रकपण सर्वात्मना शान्तः प्रशान्तः, ततश्विनप्ररूढ इत्यादाविव विशेषणस-- उग्धोसेमाणे उग्रोसेमाणे एवं वदासी-हंत सुणंतु भवंतो मासस्तस्मिन् महता २ शब्देन उद्घोषयन्नेवमयादीत्-'हन्त सूरियाभविमाणवासिणो बहवे बेमाणिया देवा य देवीओ सुणतु' इत्यादि हर्षे , उक्तं च--' हन्त हर्षेऽनुकम्पा य भूरियाभविमाणघइणो वयणं हियसुहत्थं आणवणियं यामि' न्यादि, हर्षश्च स्वामिनाऽऽदिएवात् श्रीमन्महावीरभो !,मूरियाभे देवे गच्छह ण भो ! सूरियाभे देवे जम्बूदी पादबन्दनार्थ च प्रस्थानसमारम्भात् , शरवन्तु भवन्तो बहवः दीवं भारहं वासं आमलकप्पं नयरिं अंवसालवणं चइयं सूर्याभविमानवासिनो वैमानिकदेवा देव्यश्च, सूर्याभविमान पतेर्वचनं हितसुखाथ हितार्थ सुखार्थ चेत्यर्थः, तत्र हितं समणं भगवं महावीरं अभिवदए, तं तुम्मेऽवि देवाणु जन्मान्तरेऽगि कल्याणयहं तथाविधकुशलं, सुख तस्मिन् प्पिया ! सब्धिडीए अकालपरिवीणा चेव सूरियाभस्स भवे निरुपद्रवता, आशापयति भो देवानां प्रियाः! सूर्याभो देवस्स अंतियं पाउम्भवह । (सू०१२) देयो यथा गच्छति भोः ! सूर्याभो देवो 'जम्बूद्वीपं द्वीपमि' 'तए ण से' इत्यादि 'जाव पडिसुणित्ता' इति, पत्र त्यादि तदेव यावदन्तिक प्रादुर्भयत। यायच्छन्दकरणात्-'करयलपारिग्गहियं इसनई सिरसावतं मत्थप अंजलि कट्टु एवं देवा! तह त्ति प्राणाए विणता ण ते सूरियाभरिमाणवामिणो वहवे वेमाणिया पणे बयां परसुणे ति द्रव्य, तिखुसो उल्लाले देवा य देवी श्री य पायत्ताणियाहिवइस्स देवस्स अंतिएएति विकृत्वः-त्रीन वारान् उल्लालयति-ताडयति, ततो 'ण' यमर्दु सोच्चा णिसम्म हट्टतुट्ठ० जाब हियया अप्पेमइया मिति वाक्यालङ्कारे तस्यां मेघौघसितगम्मीरमधुग्शदायां । बंदणवत्तियाए अप्पेगइया पूयणवत्तियाए अगइया योजन परिमण्डलायो सस्थराभिधानायां घण्टायां विकृत्वस्ताडितायां सत्यां यत् सूर्याभविमानं (तत्र) तत्प्रासाद. सकारवत्तियाए एवं संमाणवत्तियाए कोउहलवत्तियाए निष्कुटेषु च श्रापतिताः शब्दाः-शब्दवर्गणापुद्गलास्तेभ्यः अप्पे असुयाई.सुणिस्सामो सुयाई अट्ठाई हेऊई पसिसमुच्छलितानि यानि घण्टाप्रतिश्रुतशतसहस्राणि-घण्टा. णाई कारणाई वागरणाई पुच्छिस्सामो, अप्पेगइया सुप्रतिशब्दलक्षाणि तेः संकुलमपि जातमभूत् . किमुक्तं भवति?. घण्टायां महता प्रयत्नेन ताडिनायां ये विनिर्गताः शब्द रियाभस्स देवस्स वयणमणुयत्तमाणा अप्पेगतिया अन्नपुद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिषु च दिव्यानु मन्त्रमणुयत्तमाणा अप्पेमइया जिणभत्तिरागणं अप्पेगभावतः समुच्छेलितैः प्रतिशब्दैः सकलमपि विमानमेक- इया धम्मो ति अप्पेगइया जीपमे ति कुट्ट सब्बिड्डीए योजनलक्षमानमपि बधिरितमजायत इति , पतेन द्वादश- जाव अकालपरिहीणा चव सूरियाभरस देवस्स अंतियं भ्यो योजनेभ्यः समागतः शब्दः श्रोत्र ग्राह्यो भवति. न परतः पाउन्भवनि । ( सू०१३) तए णं से मूरियामे देवे ते ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छन्दश्रुतिरुपजायते ? इति ययोद्यते तदपाकृतमयसेय, स सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीचैत्र दिव्यानुभावतः तथारूपप्रतिशब्दोच्छलने यथो- ओ य अकालपरिहीणा चव अंतियं पाउन्भवमाणे पासनदोषासम्भवात् । ' तए णमि " त्यादि . सतो ति पासित्ता हतुदृ०जाव हियए आभियोगियं देव स‘णमि' ति पूर्ववत् तेषां सूर्याभदेवविमानवासिनां बहुन । हावेति श्राभित्री सद्दावित्ता एवं वयासी-खिप्पामेव भो वैमानिकदवानां देवीनां च एकान्तेन सर्धात्मना रतौ--रमणे देवाणुप्पिया! अणेगखंभसयमंनिविढे लीलट्ठियसालप्रसक्ला एकान्तरनिग्रसका अत एव नित्य-सर्चकाल प्रमता। नित्यप्रमत्ताः, कस्मादिति चेदत श्राह-विमयसुहमुच्छि- भंजियागं हामियउसमतुरगनरमगरविहगवालगकिनयति' विषयसुखेषु मूञ्छिता--अध्युपपन्ना विषयसुखमू- ररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गछिता यतोऽभ्युपपन्नास्ततो नित्यप्रमत्ताः, ततः पदत्रयस्य- यवग्यइरइयापरिगयाभिरामं विज्जाहरजमलजुयलजंतपदद्वयमीलनेन विशषणसमासः तेषां 'सुस्सा घंटारवरिउल जुत्तं पिव अचीसहस्समालिणीयं स्वगसहस्सकलियं योलतुरियचयल पडियोहणे ' इति सुस्वराभिधानाया घण्टाया रवमय यः सर्वासु दिक्षु, विदिशु च प्रतिशब्दच्छलनेन । भिसमाणे चक्खुल्लोयणलेसं सुहफार्म सस्सिरीयरूवं विपुलः-मकलविमानव्यापिन या विम्तीगो बोलः-को घटावलिचलियमहुग्मणहग्स सुहं तं दरिमणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy