________________
(१०८६) सूरियाम अभिधानराजेन्द्रः।
सूरियाभ महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं अतिशीघ्रगतौ प्रमदन-कठिनस्यापि वस्तुमश्चूर्णनकरण
समर्थः लहानप्लवन जवनप्रमईनसमर्थः, कचित् ' लंघणपवणभगवं महावीरं तिक्खुत्तो जाव बंदित्ता नमंसित्ता समण
जाणवायामणसमत्थे' इति पाठः, तत्र व्यायामने- व्यास्स भगवश्री महावीरस्स अंतियातो अंबसालवणतो
यामकरणे इति व्याख्येयम् , छेको-द्वासप्ततिकलापण्डितो, चेहयाओ पडिनिक्खमंति पडिनिक्खमिचा ताए उकिट्ठाए- दक्षः--कार्याणामविलम्बितकारी प्रष्ठा-वाग्गमी कुशलः
जान बीइवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव मूरि- सभ्यक्रियापरिज्ञानवान् मेधावी परस्पराव्याहतः-पूर्वायाभे विमाणे जेणेव सभा सुहम्मा जेणेव मूरियाभे देवे
परानुसन्धानदक्षः, अत एव ' निपुणसिप्पावगए ' इति -
निपुणः यथा भवति पवं शिल्य-क्रियासु कौशलम् उपगतः, तेणेव उवागच्छति २त्ता सूरियाभं देवं करयलपरिग्ग
प्राप्तो निपुणशिल्पोपगतः एकं महान्तं शिलाकाहस्तकंहियं सिरसावत्तं मत्थए अंजलि कडे जएणं विजएणं सरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सबद्धावेति २त्ता तमाणत्तियं पञ्चप्पिणति । (सू०१०)! म्मार्जनीमित्यर्थः, वाशब्दो विकल्पार्थो, ' दंडसंपुच्छणि या' 'तए णमि' त्यादि सुगम, यावत् • से जहानामए भा
इति-दण्डयुक्ता सम्पुच्छनी-सन्मार्जनी दण्डसम्पुच्छनी तां
चा 'वेणुसिलागिग वा ' इति-वेणुः बंशस्तस्य शलाका पदारए सिया' इत्यादि , स वक्ष्यमाणगुणो यथानामकोनिर्दिएनामकः कश्चिद्भृतिकदारका-भृति करोति भृति
वेणुशलाकास्ताभिनिवृत्ना वेणुशलाकिकी-बेणुशलाकामयी का-कर्मकरः तस्य दारको भृतिकदारकः स्यात्, किंवि
सम्मानी तां वा गृहीत्वा राजाङ्गणं राजान्तःपुरं वा देयशिष्ट इत्याह--तरुणः प्रवईमानवयाः (ननु दारकः वर्ध
कुलं वा 'सभा वा' सन्तो भान्स्यस्यामिति सभा ग्रामप्र. मानवया) एव भवति ततः किमनेन विशेषणेन?, ना
धानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका सन्नमृल्योः प्रवर्द्धमानवयस्वाभावात् ,न ह्यासन्नमृत्युः प्र
तां वा प्रपा चा--पानीयशालाम् श्राराम बति-श्रागत्या. वर्धमानयया भवनि, न च तस्य विशिष्टसामर्थ्य सम्भवः, गत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते क्रीडन्ति पासन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थश्चैवम् श्रा
स आरामो नगरानातिदूरवर्ती क्रीडाश्रयः तरुखण्डः तम्, रम्भस्ततोऽर्थयाद्विशेषणम्, अम्ये तु व्याचक्षते-रह यद्रव्य 'उज्जाणं ' त्ति-ऊर्ध्व विलम्बितानि प्रयोजनाभायात् याविशिएवर्णादिगुणापतमाभिनवं च तत्तरुणमिति लोके प्रसि- नानि यत्र तदुधान-नगरात्प्रत्यासन्नवत्ती यानवाहनक्रीवं, तथा तरुणमिदमश्वत्थपत्रमिति, ततः स भृतिकदार- डागृहाधाश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्राकस्तरुण इति, किमुक्तं भवति ?-अभिनवो विशिष्टवर्मा- तं, स्वरायां चापल्य सम्भ्रमे वा सम्यक्कचवराद्यपगमासदिगुणोपेतश्चति, बलं--सामर्थ्य तद् यस्यातीति बलवान् , म्भवात् , निरन्तरं नत्वपान्तरालमोचनेन, सुनिपुर्ण श्लतथा युग-सुषमदुष्षमादिकालः स स्वेन रूपेण यस्यास्ति चाणस्याप्यचोक्षस्यापसारणेन, सर्वतः-सर्वासु दिक्षु विविध म दोषदुष्टः स युगवान् , किमुक्तं भवति ?-कालोपद्रयो- समन्ततः-सामस्त्येन सम्पमार्जयेत् , 'एवमेवे' त्यादि. ऽपि सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेत- सुगम यावत् 'खियामेव पच्चुवसमंती' त्यादि, एकान्त द्विशेषणं, युवा-यौवनस्थः, युवावस्थायां हि बलातिशय तृणकाष्ठाचपनीय क्षिप्रमेव-शीघ्रमेव प्रत्युपशाम्यन्ति प्रत्येक इत्येतदुपादानम् , 'अप्पायंके' इति अल्पशब्दाऽभाववाची, ते भाभियोगिका देवाः उपशाम्यन्ति-संवर्तकवायुधिअल्पः-सर्वथा अविद्यमान अातङ्का-ज्यरादिर्यस्य सांड- कुणानिवर्तन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भास्पातङ्कः स्थिरोऽग्रहस्तो यस्य स स्थिगग्रहस्तः , 'दढपा- वः, ततो 'दोश्च पि बेउब्धियसमुग्धापणं समाहणंति' संणिपायपिटुंतरोरुपरिणए' इति दृढानि प्रतिनिविडचया- वर्तकवातयिकुर्वणार्थ हि यदलायमपि चैक्रियसमदानेन पन्नानि पाणिपादपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपा- समयहननं तत्किलैकम् इदं त्वब्भ्रवादलकाबकुर्वणार्थ द्वितीणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्ला
यमत उक्तम्-द्वितीयमपि वारं वैक्रियसमुद्धातन समवहन्यन्ते म्तस्य परनिपातः, तथा घनम्-अतिशयेन निचितौ-निवि
(प्रन्ति ), समवहत्य चाम्भ्रवाईलकानि विकुर्वन्ति, वाःइनरचयमापन्नौ वलिताविव वलितौ वृत्तौ स्कन्धौ यस्य
पानीयं तस्य दलानि वादलानि तान्येव वादलकानि; मेघा स घननिचितलितवृत्तस्कन्धः, 'चम्मेढगदुघणमुट्टियस
इत्यर्थः, अपो विभ्रतीति अम्भ्राणि-मेघाः, अम्भ्राणि सत्यमायगत्ते ' इति चर्मेटकन द्रघणन मुष्टिकया च-मुटपा स्मिन्निति 'अब्भ्रादिभ्यः' ॥१२४६॥ इति मत्वर्थीयोऽप्रत्ययः। समाहत्य २ ये निचितीकृतगात्रास्ते चर्मेटकघणमुष्टिक
आकाशमित्यर्थः, अभ्र वादलकानि अन्ध्रवादलकानि तानि समाहतनिचितगात्रास्तषामिव गात्रं यस्य स चटकद्र
विकुर्वन्ति; आकाश मेघानि विकुर्वन्तीत्यार्थः, · से जहाघणमुष्टिकसमाइतनिचितगात्रः, 'उरस्सबलसमझागए'
नामए भइगदारंगे सिया' इत्यादि पूर्ववत् 'निउणसिइति उरसि भवम् उरस्यं तश्च तदलं च उरस्यबल तत्सम- पावगए एग महमि' त्यादि, स यथानामका भृतिकदारक भ्यागतः-समनुप्राप्तः उरस्यबलसमन्यागतः प्रान्तरोत्सा- एकं महान्तं दकवारकं वा-मृत्तिकामयभाजनविशेष हवीर्ययुक्त इति भावः, ' तलजमलयुगलबाहु' तली-ताल- 'दगकुंभग व' त्ति-दकघट, दकस्थालकं वा-कंसादिमवृक्षौ तयोर्यमलयुगलं-समश्रेणीकं युगलं तलयमलयुगलं यमदकभृतं भाजने दककलसं वा-उदकभृतं भूशारम्'श्रासद्वदतिसरली पीवरी च बाहू यस्य स तलयमलयुगल- वरिसिजा' इति-श्रावत् श्रा-समन्तासिञ्चत् , 'खिबाहुः ‘लंघणपयण जइणपमहणसमत्थे' इति लङ्घने--अति- पामेव पतणतणायं ' ति--अनुकरणवचनमेतत् प्रकर्षण ऋमयो सबने-मनाक पथुनरविक्रमवति गमने जवन--। स्तनितं कुर्वन्तीत्यर्थः, 'पविज्जयाईति ' ति-प्रकर्षेष
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org