SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ (६४) लक्षणसमुह अभिधानराजेन्द्रः। लवणसमुह बाह्या अपि समुद्राः किमुच्छ्रितोदकाः प्रस्तटोदकाः क्षुभि- गौतम ! लवणसमुद्रे उभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्तातजला अक्षुभितजलाः?, भगवानाह-गौतम! याह्याः समुद्रा | लवणसमुद्रवेदिकान्ताच्चारभ्येत्यर्थः पञ्चनवतिप्रदेशान् गन उछूितोदकाः किन्तु प्रस्तटोदकाः सर्वत्र समोदकत्वात् , | त्वा प्रदेश उद्वेधपरिवृद्धथा प्राप्तः, इह प्रदेशस्त्रसरेण्वादितथा नक्षुभितजलाः किंत्वभितजलाः क्षोभहेतुपातालकल-1 रूपो द्रष्टव्यः, पञ्चनवर्ति वालाग्राणि गत्वैकं वालाग्रमद्वेधपशाद्यभावात्, किन्तु ते पूर्णाः,तत्र किश्चिद्धीनमपि व्यवहारतः | रिवृद्धचा प्रशप्तम,एवं लिक्षायवमध्याङ्गलवितस्तिरत्निकुक्षिपूर्ण भवति तत आह-पूर्णप्रमाणाः स्वप्रमाणं यावज्जलेन धनुर्गव्यतयोजनयोजनशतसूत्राण्यपि भावनीयानि, पञ्चनवपूर्णा इति भावः, 'वोसट्टमाणा' परिपूर्णभृततया उल्लुठ-| ति योजनसहस्राणि गत्वा योजनसहस्रमुढेधपरिवृतथा प्रशनम्त वेति भावः, ' बोलट्टमाणा' इति विशेषेण उल्लुठन्त म त्रैराशिकभावना चैवं योजनादिषु द्रष्टव्या, इहोभयतोऽपि इवेत्यर्थः ' समभरघडत्ताए चिटुंति ' इति सम-परि- पञ्चनवतियोजनसहस्रपर्यन्ते योजनसहस्रमवगाहेन दृष्ट पूर्णो भरो-भरणं यस्य स समभरः परिपूर्णभृत इत्यर्थः, | ततस्त्रैराशिककर्मावतारः, यदि पञ्चनपतिसहस्रपर्यन्ते स चासो घटश्च समभरघटस्तद्भावस्तसा तया सम- योजनसहस्रमवगाहस्ततः पञ्चनवतियोजनपर्यन्ते कोऽवगा. भृतघट इव तिष्ठन्तीति भाषः ॥'अस्थि णं भंते ! ' इत्या- | हः?, राशित्रयस्थापना-६५००० ११००० । ६५ । अत्रादिम. दि, अस्त्येतद्भदन्त ! लवणसमुद्रे' ओगला बलाहका ' | ध्ययो राश्योः शून्यत्रयस्यापवर्तना ६५ | १६५॥ ततो मध्यउदारा मेघाः संस्विद्यन्ते-संमूर्छनाभिमुखीभवन्ति, तद-| स्य राशेरेकरूपस्य अन्त्येन पञ्चनवतिलक्षणेन राशिना गुखनन्तरं संमूर्छन्ति, ततो वर्षम्-पानीयं वर्षन्ति ?, नात् जाता पञ्चनवतिः, तत्रायेन राशिना पश्चनवतिलक्षणेन भगवानाह-हन्त ! अस्ति ॥ 'जहा णं भंते ! लवणसमुदे'। विभज्यते लब्धमेकं योजनम् , उक्तश्चइत्यादि प्रतीतम् ॥' से केण्टुण'.मित्यादि, अथ केनार्थेन __ "पंचाणउइसहस्से, गंतूणं जोयणाणि उभो वि। भदन्त ! पचमुच्यते बाह्याः समुद्राः पूर्णाः-पूर्णप्रमाणाः ' जोयणसहस्समेगं, लवणे श्रोगाहो होइ ॥१॥ इत्यादि प्राग्वत् , भगवानाह-गौतम ! बाह्येषु समुद्रेषु पंचाणउईणवगे, (लवणे ) गंतूणं जोयणाणि उभो वि। यहव उदकयोनिका जीयाः पुतलाश्चादकतया अपक्रान्ति- जोयणमेगं लवणे, ओगाहेणं मुणेयव्वा ॥२॥" गच्छन्ति व्युत्क्रामन्ति-उत्पद्यन्ते, एके गच्छन्त्यन्ये उत्प- पञ्चनवतियोजनपर्यन्ते च यद्येकं योजनमवगाहस्ततोऽर्थाघम्त इति भावः, तथा ' चीयन्ते ' चयमुपगर छन्ति उप- त्पश्चनवतिगव्यूतपर्यन्ते एकं गव्यूतं पश्चनवतिधनुःपर्यन्ते चीयन्ते-उपचयमायान्ति. पतञ्च पुद्गलान् प्रति द्रष्टव्यम् , एकं धनुरित्यादि लब्धम् । सम्प्रत्युत्सेधमधिकृत्याह-'लवपुगलानामेव चयोपचयार्थप्रसिद्धः, ' से एएण्टेण' मित्या णे णं भंते ! समुहे' इत्यादि , लवणो भदन्त! समुद्रः किघुपसंहारवाक्यं प्रतीतम् । यत् कियन्ति योजनानि उत्सेधपरिवृद्धया प्राप्तः ?, (२६) सम्प्रत्युद्धेधपरिवृद्धि चिचिन्तयिषुरिदमाह- एतदुनं भवति-जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्तालवणे णं भंते ! समुद्दे केवतियं उव्वेहपरिवुड्डीए पाते ?, चारभ्योभयतोऽपि लवणसमुद्रस्य कियत्या कियत्या मात्रया कियन्ति योजनानि यावदुत्सेधपरिवृद्धिः ?, गोयमालवणस्स णं समुदस्स उभो पासिं पंचाणउति पं भगवानाह-गौतम ! 'लवणस्स ण समुहस्से' त्यादि, इह चाणउति पदेसे गंता पदेसं उध्वेहपरिघुड्डीए परमत्ते,पंचाण- निश्चयतो लघणसमुद्रस्य जम्बूद्वीपवेदिकातो लवणसमुद्रउति पंचाणउति वालग्गाई गंता वालग्गं उव्वेहपरिबुड्डीए, वेदिकातश्च समतले भूभागे प्रथमतो जलवृद्धिरङ्गालसंख्येयपएणत्ते, पंचाण लिक्खाओ गंता लिक्खा उव्वेहपरि० भागः, समतलमेव भूभागमधिकृत्य प्रदेशवृद्धया जलवृद्धिः क्रमेण परिवर्द्धमाना तावदवसेया यावदुभयतोऽति पञ्चनवपंचाणउइ जवाओ जवमज्झे अंगुलविहत्थिरयणीकुच्छी तियोजनसहस्रपर्यन्ते सप्तशतानि, ततः परं मध्यदेशभागे धणु ( उन्वेहपरिवुड्डीए ) गाउयजोयणजोयणसतजोयण- दशयोजनसहस्रविस्तारे षोडशयोजनसहस्राणि, इह तु सहस्साइं गंता जोयणसहस्सं उव्वेहपरिवुड्डीए ॥ लवणे षोडशयोजनसहनप्रमाणायाः शिखायाः शिरसि उभणं भंते ! समुद्दे केवतियं उस्सेहपरिवुड्डीए पएणत्ते , | योश्च वेदिकान्तयोर्मूले दवरिकायां दत्तायां यदपान्त राले किमपि जलरहितमाकाशं तदपि करणगत्या तदागोयमा ! लवणस्स णं समुदस्स उभो पासिं पंचाणउति भाव्यमिति स जलं विवक्षित्वाऽधिकृतमुच्यते-लवणस्य पदेसे गंता सोलसपएसे उस्सेहपरिवुड्डीए परमत्ते, गोयमा! समुद्रस्योभयतो जम्बूद्वीपवेदिकान्तल्लवणसमुद्रवेदिकान्तालवणस्स णं समुदस्स एएणेष कमेणं जाव पंचाणउति व पञ्चनधर्ति प्रदेशान् गत्वा षोडश प्रदेशा उत्सेधपरिवृद्धिः पंचाणउति जोयणसहस्साई गंता सोलस जोयणसहस्साई प्रशप्ता, पञ्चनवर्सि वालाप्राणि गत्वा षोडश वालाप्राणि, एवं यावत् पश्चनवति योजनसहस्राणि गत्वा षोडश योजनसहउस्सेहपरिवुड्डीए परमत्ते । [सू० १७०] स्राणि। अत्रेयं त्रैराशिकभावना-पश्चनपतियोजमसहस्रातिकलवणे भंते ! समुहे 'इस्यादि लघणो भदन्त ! समुद्रः मे घोडशयोजनसहस्राणि जलोत्सेधस्ततः पश्चनवतियोजनाकियत्' कियन्ति योजनानि यावद उवेधपरिवृया प्राप्तः, तिक्रमे क उत्सेधः?, राशित्रयस्थापना-६५०००।१६०००६ किमुक्नं भवति ?-जम्बूद्वीपवेदिकान्तालवणसमुद्रघोदिका- अत्रादिमध्ययो राश्योः शून्यत्रिकस्यापवर्समा १५।१६ । १५, न्ताचारभ्योभयसोऽपि लषणासमुद्रस्य कियन्ति योजनानि ततो मध्यमराशेः षोडशलक्षणस्यान्त्येन पश्चनपतिलक्षणेन पावत मात्रया मात्रया उद्धेघपरिबृद्धिरिति, भगवानाह- गुणने जातानि पञ्चदश शतानि विशत्यधिकामि १५२०, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy