SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ (६४६), लवणसमुद्द अभिधानराजेन्द्रः। लवणसमुह एषामादिराशिना पश्चनवतिलक्षणेन भागेहते लब्धानि षो-| सोलस जोयणसहस्साई उस्सेहेणं सत्तरस जोयणसहस्साई डश योजनानि, उक्तञ्च सव्वग्गेणं परमत्तं । (सू० १७२) " पंचाणउइसहस्से, गंतूर्ण जोयणाणि उभो थि। | ' लवणे णं भंते' इत्यादि, लवणो भदन्त ! समुद्रः किंउस्सेहेणं लवणो, सोलससाहस्सिो भणिो ॥१॥ संस्थितः प्राप्तः १. भगवानाह-गौतम ! गोतीर्थसंस्थानपंचाणउई लवणे, गंतूणं जोयणाणि उभश्रो वि । संस्थितः क्रमेण नीचैर्नीचैस्तरामुद्वेधस्य भावात् , नावासंउस्सेहेण लवणो, सोलस किल जोयणे होइ ॥२॥" स्थितः बुध्नादुई नाव इव उभयोरपि पार्श्वयोः समतल तत्र यादे पश्चनवतियोजनपर्यन्ते षोडशयोजनावगाहस्त भूभागमपेक्ष्य क्रमेण जलवृद्धिसम्भवेन उन्नताकारत्वात् , तोऽर्थालभ्यते पश्चनवतिगब्यूतपर्यन्ते षोडश गव्यूतानि पञ्च- 'सिप्पसंपुडसंठिते ' इति शुक्तिकासंपुटसंस्थानसंस्थितः, नवतिधनुःपर्यन्ते षोडश धनूंषीत्यादि। उद्वेधजलस्य जलवृद्धिजलस्य चैकत्र मीलनचिन्तायां शु(२७) सम्प्रति गोतीर्थप्रतिपादनार्थमाह निकासंपुटाकारसादृश्यसम्भवात्, 'अश्वस्कन्धसस्थितः' लवणस्स णं भंते ! समुदस्स के महालए गोतित्थे परम-| उभयोरपि पार्श्वयोः पश्चनवतियोजनसहस्रपर्यन्तेऽश्वस्क न्धस्येवोन्नततया षोडशयोजनसहस्रप्रमाणोच्चस्त्वयोः शिते?, गोयमा! लवणस्सणं समुदस्स उभो पासिं पं-1 खाया भावात् , वलभीसंस्थितः-बलभीगृहसंस्थाचाणउति पंचाणउति जोयणसहस्साई गोतित्थं पएणतं ।। नसंस्थितः दशयोजनसहस्रप्रमाणविस्तारायाः शिखाया लवणस्स णं भंते समुद्दस्स के महालए गोतित्थविरहिते | वलभीगृहाकाररूपतया प्रतिभासनात् , तथा वृसो लवणसखेत्ते पएणते ?, गोयमा! लवणस्स णं समुद्दस्स दस | मुद्रो वलयाकारसंस्थितः, चक्रवालतया तस्यावस्थानात् ॥ सम्प्रति विष्कम्भादिपरिमाणमेककालं पिपृच्छिषुराहजोयणसहस्साई गोतित्थविरहिते खेते पएणत्ते । लवण- 'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः स्स णं भंते ! समुदस्स के महालए उदगमाले पएणत्ते १, कियच्चक्रवालविष्कम्भेन कियत्परिक्षेपेण कियदुवेधेनगोयमा ! दस जोयणसहस्साई उदगमाले पएणत्ते ।। उण्डत्वेन कियदुत्सेधेन कियत्सर्वाग्रेण-उत्सेधोवेधपरि माणसामस्त्येन प्रशमः ?, भगवानाह-गौतम ! लषणस(सू० १७१) मुद्रो द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन प्राप्तः, पश्चलवणस्स ण भंते !' इत्यादि, लवणस्य भदन्त ! समुद्र-1 दश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतं चैकोम्य किं महत्-किं प्रमाणमहत्त्वं गोतीर्थ प्राप्तम् ? । गोती-1 नचत्वारिंशं किञ्चिद्विशेषोनं परिक्षेपेण प्राप्तः, एकं योजथमिव गोर्तार्थ-क्रमेण नीचो नीचतरः प्रवेशमार्गः, भगवा- नसहनमुद्वेधेन, षोडश योजनसहस्राण्युत्सेधेन, सप्तदश नाह-गौतम ! लवणस्य समुद्रस्योभयोः पार्श्वयोर्जम्बूद्वी योजनसहस्राणि सर्वाग्रेण उत्सेधोद्वेधमीलनचिन्तायाम् । पवेदिकान्तालवणसमुद्रवेदिकान्ताचारभ्येत्यर्थः पञ्चनवर्ति इह लवणसमुद्रस्य पूर्वाचार्यैर्घनप्रतरगणितभावनाऽपि योजनसहस्राणि यावद् गोतीर्थ प्राप्तम् , उक्तश्च-" पंचारण-- कृता सा विनेयजनानुग्रहाय दय॑ते, तत्र प्रतरभावना क्रिउइसहस्से गोतित्थं उभयतो वि लवणस्स" इति । 'लव यते-प्रतरानयनार्थ चेदं करणम् , लवणसमुद्रसत्कषिगस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य स्तारपरिमाणाद् द्विलक्षयोजनरूपाद दश योजनसहस्राणि कि महत्-किं प्रमाणमहत्त्वं गोतीर्थविरहितं क्षेत्र प्राप्तम् ?, शोध्यन्ते, तेषु च शोधितेषु यच्छेषं तस्याई क्रियते, जाभगवानाह-गौतम! लवणस्य समुद्रस्य दश योजनसह तानि पञ्चनवतिः सहस्राणि, यानि च प्राक शोधितानि स्राणि गोतीर्थविरहितं क्षेत्रं प्रज्ञप्तम् । लवणस्स णं भंते !' दश सहस्राणि तानि च तत्र प्रक्षिप्यन्ते, जातं पश्चोत्तरं लक्षइत्यादि, लवणस्य भदन्त ! समुद्रस्य किं महती-विस्तरम म् १०५०००, एतच्च कोटीति व्यवहियते, अनया च कोधिकृत्य किं प्रमाणमहत्त्वा उदकमाला-समपानीयोपरिभूता! ट्या लवणसमुद्रस्य मध्यभागवत- परिरयो नव लक्षा अष्टषोडशयोजनसहस्रोच्छ्या प्रशता ?. भगवानाह-गौतम!| चत्वारिंशत्सहस्राणि षट् शतानि व्यशीत्यधिकानि दश योजनसहस्राणि उदकमाला प्रज्ञप्ता । ६४८६८३, इत्येवं परिमाणो गुण्यते, ततः प्रतरपरिमाण भवति , तश्चेदं-नवनवतिः कोटिशतानि एकषष्टिः कोटयः (२८) लवणसमुद्रः किंसंस्थानसंस्थितः सप्तदश लक्षाः पञ्चदश सहस्राणि ६६६११७१५०००, उक्तश्चलवणे णं भंते ! समुद्दे किं संठिए पामते ?, गोयमा! " वित्थाराश्रो सोहिय, दस सहस्साई सेसनद्धम्मि । गोतित्थसंठिते नावासंठाणसंठिते सिप्पिसंपुडसंठिए आस- तं चेव पक्खिवित्ता, लवणसमुहस्स सा कोडी ॥१॥ खंघसंठिते बलभिसंठिते वट्टे वलयागारसंठाणसंठिते पण. लक्ख पंच सहस्सा, कोडीए तीऍ संगुणेऊणं । लवणस्स मज्झपरिही, ताहे पयरं इमं हो ॥२॥ ते! लवणे णं भंते ! समुद्दे केवतियं चक्कवालविवखंभेणं? नवनउई कोडिसया, एगट्टी कोडिलक्खसत्तरसा । केवतियं परिक्खेवेणं? केवतिय उव्वेहेणं केवतियं उस्से पन्नरस सहस्साणि य, पयरं लघणस्स निद्दिटुं ॥३॥" हेणं ? केवतियं सव्वग्गेणं पम्मत्ते?, गोयमा! लवणे णं समुद्दे घनगणितभावना त्वेवम्-इह लवणसमुद्रस्य शिखा दो जोयणसहस्साई चक्कवालविक्खंभेणं परमरस जोयण षोडश सहस्राणि योजनसहनमुद्वेधः सर्वसंख्यया स सदश सहस्राणि, तैः प्राक्तनं प्रतरपरिमाणं गुण्यते सतमस्साई एकासीतिं च सहस्साई सतं च इगुयालं ततो धनगुणितं भवति , तच्चेदम्-षोडश कोटीकोटकिंचि विसेसूणे परिक्खेवेणं, एगं जोयणसहस्सं उबेहेणं । यस्त्रिनवतिः कोटिशतसहस्राणि एकोनचत्वारिंशत् कोटि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy