SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ (६४७) लवएसमुद्द अभिधानराजेन्द्रः। लवणसमुह म! जम्बूहीपस्य पश्चिमायां दिशि लवणसमुद्रं द्वादश यो- अत्थि णं भंते ! लवणसमुद्दे वेलंधरा ति वा णागराया जनसहस्राण्यवगाह्यात्रान्तरे सुस्थितस्य लवणाधिपस्य गौ अग्घा ति वा खन्ना ति वा सिंहा ति वा विजा ति वा हासतमद्वीपो नाम द्वीपः प्रज्ञप्तः, द्वादश योजनसहस्राण्यायामविष्कम्भाभ्याम, सप्तत्रिशद्योजनसहस्राणि नघ चाटाचत्वा चट्टी ति?, हंता अस्थि । जहा णं भंते ! लवणसमुद्दे अरिंशानि किञ्चिद्विशेषोनानि पारक्षेपेण, 'जंबूदीवं तेण' मिति त्थि वेलंधरा ति वा णागराया अग्घा सीहा विजा ति वा जम्बूद्वीपदिशि 'अर्द्धकोननवानि '-अर्द्धमेकोननवतेर्येषां हासवट्टी ति वा तहा णं बाहिरतेमु वि समुद्देसु नानि अकोननवतीनि साष्टाशीतिसंख्यानीति भावः, । साद्धोटाशीतिसख्यानीति भावः, | अस्थि वेलंधराइ वा णागराया ति वा अग्घा ति वा योजनानि चत्वारिंशतं च पञ्चमवतिभागान् योजनस्य जलान्तात्-जलपर्यन्तादूर्ध्वमुच्छ्रितः, एतावान् जलस्योपरि प्र सीहा ति वा विजातीति वा हासवट्टी ति वा ? , णो कट इत्यर्थः, लवणसमुद्रान्ते-लवणसमुद्रदिशि द्वौ कोशी ज-| इणढे समढे ॥ ( सू० १६८ ) लवणे णं भंते ! लान्तादुच्छितो. द्वावेव कोशौ जलस्योपरि प्रकट इत्यर्थः । । समुद्दे किं ऊसितोदगे कि पत्थडोदगे किं खुभि' से 'मित्यादि, स एकया पद्मवरवेदिकया एकेन वन यजले किं अक्खुभियजले १ , गोयमा ! लवणे गं घर डेन सर्वतः-समन्तात्संपरिक्षिप्तः द्वयोरपि वर्णनं प्राग्वत् । तस्य च गौतमद्वीपस्योपरि बहुसमरमणीयभूमिभागवर्णनं समुद्दे ऊसियोदगे नो पत्थडोदगे खुभियजले नो प्राग्वद् यावनृणानां मणीनां च शब्दवर्णनं वाप्यादिवर्णनं अक्खुभियजले, जहा णं भंते ! लवणे समुद्दे ओसितादगे यावद्वयो वानमन्तरा देवा श्रासते शेरते यावद्विहरन्ती. नो पत्थडोदगे खुभियजले नो अक्खुभियजले तहा णं ति । तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश बाहिरगा समुद्दा किं ऊसिप्रोदगा पत्थडोदगा खुभियजभागेऽत्र सुस्थितस्य लवणाधिपस्य योग्यो महानेकः अतिक्रीडावासः-प्रत्यर्थ क्रीडावासो नाम भौमेयविहारः ला अक्खुभियजला ?, गोयमा ! बाहिरगा समुद्दा नो प्रज्ञप्तः, सार्द्धानि द्वापष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन एकत्रिंशतं उस्सितोदगा पत्थडोदगा नो खुभियजला अक्खुभियजला च योजनानि क्रोशमेकं च विष्कम्भेन अणेगखभसयसन्नि- पुरमा पुस्मप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडविटे' इत्यादि, भवनवर्णनसुलोचवर्णनं भूमिभागवर्णनं च ताए चिट्ठति ।। अत्थि णं भंते ! लवणसमुद्दे बहवो ओप्राग्वत् । तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका प्रसप्ता, सा योज राला बलाहका संसेयंति संमुच्छंति वा वासं वासंति वा ?, नमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना 'म- हंता अस्थि । जहा णं भंते ! लवणसमुद्दे बहवे अोराला णिमयी अच्ला यावत् प्रतिरूपा । 'तीसे ण ' मित्यादि, बलाहका संसेयंति संमुच्छंति वासं वासंति वा तहा णं तस्या मणिपीठिकाया उपरि देवशयनीयम् ,तस्य वर्णक उप- बाहिरएसु वि समुद्देसु बहवे ओराला बलाहका संसेयंति यष्टाष्टमङ्गलकादिकं च प्राग्वत् । नामनिमित्तं पिपृच्छिषुराह संमुच्छंति वासं वासंति ?, णो तिणढे समढे, से केणऽढेसे केणटेण ' मित्यादि, श्रथ केनार्थेन-केन कारणेन एवमुच्यते-गौतमद्वीपो नाम द्वीपः ?, भगवानाह-गौतमद्वी णं भते! एवं बुञ्चति बाहिरगा णं समुद्दा पुरमा पुष्पप्पपस्य शाश्वतमिदं नामधेयं न कदाचिन्नासीदित्यादि प्रा माणा वोलशाणा बोसट्टमाणा समभरघडियाए चिट्ठति? ग्वत् । पुस्तकान्तरेषु पुनरेवं पाठः- गोयमदीवे णं दीवे गोयमा ! बाहिरएसु णं समुद्देसु बहवे उदगजोणिया जीतत्थ तत्थ तहिं तहिं बहू उप्पलाई जाव सहस्स- वा य पोग्गला उदगत्ताए वक्कमंति विउक्कमंति चयंति पत्ताई गोयमप्पभाई गोयमवनाई गोयमवरणाभाई ' उवचयंति, से तेणऽटेणं एवं वुचति-बाहिरगा समुद्दा पुष्मा इति, एवं प्राग्वद् भावनीयः । सुस्थितश्चात्र (देवः ) लव पुम्मप्पमाणा ०जाव समभरघडताए चिट्ठति ॥ (सू०१६६) णाधिपो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति . स च तत्र चतुणां सामानिकसहस्राणां यावत्- 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त ! लवणसमुद्रे षोडशानामात्मरक्षकदेवसहस्त्राणां गौतमद्वीपस्य सुस्थि- वेलन्धरा इति वा नागराजाः, अग्घा इति वा खन्ना इति तायाश्च राजधान्या अन्येषां च बहूनां वानमन्तराणां | वा सीहा इति वा विजाह इति वा?, अग्यादयो मत्स्यकच्छदेवानी देवीनां चाधिपत्यं यावद्विहरति, तत एवमेव पविशेषाः, प्राह च चूर्णिकृत्-" अग्घा खन्ना सीहा विजाई शाश्वतनामत्वात् , पाठान्तरे-तद्गतानि उत्पलादीनि गौ- इति मच्छकच्छभा" इति, हस्ववृद्धीजलस्येति गम्यते इति, तमप्रभाणीति गौतमानीति प्रसिद्धानि ततस्तद्योगात्तथा, भगवानाह-गौतम ! सन्ति । 'जहा णं भंते ! लवणसमुद्दे तदधिपतिगौतमाधिपतिरिति प्रसिद्धम् इति सामर्थ्यादे. वेलंधरा इति वा' इत्यादि पाठसिद्धम् लवणे णं भंते'! इत्यादि. ष गौतमद्वीप इति । उपसंहारमाह-से तेणद्वेण " लवणो भदन्त ! समुद्रः किमुच्छ्रितोदकः प्रस्तटोदकः-प्रस्तमित्यादि गतार्थम् । जी० । ( लवणसमुद्रे कियदरगाह्य टाकारतया स्थितमुदकं यस्य स तथा, सर्वतः समोदक जम्बूद्वीपगतचन्द्रसत्कादि तत्सूत्रं,लवणसमुद्रगतचन्द्रादेत्य- इति भावः, चुभितं जलं यस्य स चुभितजलस्तत्प्रतिषेधाद्वीपवक्तव्यतासूत्रं , लवणसमुद्रमवगाह्य धातकीखण्डग- | दक्षुभितजलः ?, भगवानाह-गौतम ! उच्छुितोदको न प्रस्ततचन्द्रादित्यद्वीपवक्तव्यतास्त्रञ्च 'चंददीव ' शब्दे तृती- टोदकः, क्षुभितजलो नाक्षुभितजलः॥ 'जहा ण भंते !' इत्यायमागे १०७४ पृष्ठे द्रष्टव्यानि) दि, यथा भदन्त ! लवणसमुद्र उच्छितोदक इत्यादि तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy