SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ (200) श्रभिधानराजेन्द्रः । रोहिणी स्सेव मित्तनाय० चउरह य सुरहाणं कुलघरवग्गस्स य पुरतो जेट्टं उज्झियं सहावे सहावेत्ता एवं वयासी एवं खलु अहं पुत्ता ! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्त० चउरह य सुरहाणं कुलघरवग्गस्स य पुरतो तव इत्यंसि पंच सालिक्खए दलयामि जया णं अहं पुत्ता ! एए पंच सालिमक्खए जाएज्जा तया गं तुमं मम इमे पंच सालिक्खए पडिदिजाएसि त्ति कट्टु तं इत्थंसि दलयामि, से नूणं पुत्ता ! अत्थे समट्ठे ?, हंता अत्थि, तसं पुत्ता ! मम ते सालिअक्खए पडिनिजाएहि, तते सा उज्झितिया एयमठ्ठे धमस्स पडिसुखेति परिसुतित्ता जेणेव कोट्ठागारं तेणेव उवागच्छति उवा - गच्छत्ता पल्लातो पंच सालिक्खए गेएहति गेरिहत्ता जेणेव धमे सत्थवाहे तेणेव उवागच्छति उवागच्छित्ता धमं सत्थवाहं एवं वयासी- एए गं ते पंच सालिक्खए त्ति कटु धस्स इत्यंसि ते पंच सालिक्खए दलयति । वते गंध उज्झियं सवहसावियं करेति करेत्ता एवं बयासी - किं पुत्ता ! एए चैव पंच सालिअक्खए उदाहुने, तते गं उज्झिया धम्मं सत्थवाहं एवं वयासीएवं खलु तुम्भे तातो ! इथोऽतीए पंचमे संवच्छंरे इमस्स मित्तनातिणियगसयणवग्गेणं चउरह य सुरहाणं कुल ०जाव वियरामि, तते ऽहं तुब्भं एतमहं पडिसु णेमि परिसुणेमित्ता ते पंच सालिअक्खए गेरहामि एगंतमवक्रमामि,तते णं मम इमेयारूवे अन्भत्थिए० जाव समुप्प जिथा एवं खलु तया कोट्ठागारंसि ० ( जाव ) सकम्मसंजु - ता, तं णो खलु ताओ ! ते चैव पंच सालिक्खए एए अने । तते गं से धमे उज्झियाए अंतिए एयमट्ठे सोचा शिसम्म सुरुते ० जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनातिणियगसयणवग्गस्स चउरह य सुशहाणं कुलवरवग्गस्स य पुरयो तस्स कुलघरस्स छारुज्झियं च छायं च कयवरुज्झियं च समुच्छियं च सम्मज्जियं च पाओवदाई च हाणोवदाई च बाहिरपेस ठेवेति एवामेव समाउसो ! जो अहं निग्गंथो वा २० जाव पव्वतिते पंच य से महव्यातिं उज्झियाई भवंति से गं इह भवे चैव बहूणं समगाणं ४ ० जाव अणुपरियदृइस्सर जहा सा उझिया । एवं भोगवइया वि, नवरं तस्म कंडितियं वा कोतियं च पीसंतियं च एवं रुवंतियं रंधंतियं परिवेसंतियं च परिभायंतियं च अभंतरियं च पसणकारिं महा , सिगिं ठवेंति, एवामेव समणाउसो ! जां अम्हं समणो पंच यस महगाई फोडिगाई भवंति से इह भने चैव बहूणं Jain Education International For Private रोहिणी समणाणं ४-० जाव हीलेइ ४ जहा व सा भोगवतिया । एवं रक्खितियावि, नवरं जेणेव वासघरे तेखेव उवागच्छ वागच्छत्ता मंजू विहाडेर विहाडित्ता रयणकरंडगाओ ते पंच सालिक्खए गएहति गरिहत्ता जेणेव धसे तेणेव उवागच्छह उवागच्छित्ता पंच सालिमक्खए धमस्स हत्थे दलयति । तते गं से धमे रक्खितियं एवं वयासी-किलं पुत्ता ते चैव ते पंच सालिअक्खया उदाहु अने ति १, तते गं रक्खितिया धपं एवं वयासी - ते देव ताया ! एए पंच सालिक्खया हो भने, कहनं पुत्ता !, एवं खलु ताओ ! तुब्भे इओ पंचमम्मि ०जाव भवियब्वं एत्थ कारणेणं ति कट्टु ते पंच सालिअक्खए सुद्धे वत्थे ० जाव तिसंभं पडिजागरमाश्री य विहरामि । ततो एतेणं करणेणं ताम्रो ! ते चैव ते पंच सालिक्खए यो अत्रे, तते गं से धो रक्खितियाए अंतिए एयमहं सोचा हट्टतुट्ट० तस्स कुलघरस्स हिरन्नस्स य कंसद्सविपुलघण ०जाव सावतेज्जस्स य भंडागारिणि ठवेति, एवामेव समणाउसो ! ० जाव पंच य से महव्त्रयाति रक्खियातिं भवंति से गं इह भवे चैव बहूणं समणाणं - ०४ अचणिज्जे जहा ०जाव सा रक्खिया । रोहिणिया वि एवं चेव, नवरं तुब्भे ताश्रो ! मम सुबहुयं सगडीसागडं दलाहि जेणं श्रहं तुर्भ ते पंच सालिमक्खए पडिणिज्जाएमि । तते गं से छे रोहिणि एवं वदासी-कहां तुमं मम पुत्ता ! ते पंच सालिअक्खए सगडसागडेणं निज्जाइस्ससि १, तते गं सा रोहिणी धमं एवं वदासी - एवं खलु तातो ! इथो तुन्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ ! तुब्भे ते पंच सालिअक्खए सगडसागडेणं निज्जाएमि । तते गं से धमे सत्थवाहे रोहिणियाए सुबहुयं सगडसागडं दलयति, तते गं रोहिणी सुबहु सगडसागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छर कोट्ठागारे विहाडेति२त्ता पल्ले उभिदति उभिदित्ता सगडीसागडं भरेति भरेतित्ता रायगिहं नगरं मज्यं मज्झेणं जेणेव सए गिहे जेणेव धमे सत्थबाहे तेणेव उवागच्छति । तते गं रायगिहे नगरे सिंघाडग० जाव बहुजणो नमनं एवमातिक्खति०-धने गं देवा ! ध सत्थवाहे जस्स गं रोहिणिया सुराहा, जीए गं पंच सालिक्खए सगडसागडिएणं निजएति । तते गं से ध सत्थवाहे ते पंच सालिक्खए सगडसागडेणं निज्जाएतिते पासति पासिता हनुट्ठ ०जाव पडिच्छति पडिच्छिना तस्मेव मित्तनाति ० चउरह य सुरहाणं कुलधरपुरतो रोहिणियं सुरहं तस्स कुलारस्स बहुसु कज्जेसु य ० जाव Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy