SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ (५८८) रोहिणी अभिधानराजेन्द्रः।। रोहिणी रहस्समु य आपुच्छणिज्जं जाव वट्टावितं पमाणभूयं त्कृष्ट इति , क्षारोटिकाम्-भस्मपरिष्ठापिकाम् ' कचवरोठावेति, एवामेव समणांउसो! जाव पंच महव्वया सं-| झिकाम्-अवकरशोधिकाम् समुक्षिकाम् ' प्रातहाङ्गण जवाडिया भवंति से णं इह भवे चेव बहूणं समणाणं जाव | लच्छटकदायिकाम , पाठान्तरेण-'संपुच्छिय' ति तत्र सम्प्रोच्छिकाम्-पादादिलूषिकाम-सम्मार्जिकाम्-गृहस्यावीतिवइस्सइ जहा व सा रोहिणिया । (सू०६३४) न्तर्वहिश्च बहुकारिकावाहिकाम् पादोदकदायकाम्-पादइदमपि सुगमम् , नवरम् ' मए' त्ति मयि ‘गयंसि' शौचदायिकाम् स्वानोदकदायिकाम्-प्रतीताम् , बाह्यानि त्ति गते प्रामादौ एवम्-च्युते-कुतोऽप्यनाचारात् स्वप प्रेषणानि कर्माणि करोति या सा ' बाहिरपेसणगादात् पतिते मृते-परासुतां गते भने-वात्यादिना कु रिय' त्ति भणिया , कण्डयन्तिकाम् इति-अनुकम्पिग्जख अत्वकरणेनासमर्थी भूते 'लुग्गंसि व' त्ति रुग्ने-जीर्ण ता कण्डयन्तीति-तन्दुलादीन् उदृखलादौ तादयन्तीति तां गते शटिते-व्याधिविशेषाच्छीर्णतां गते पतिते करडयन्तिका ताम् , एवं कुट्टयन्तिकां-तिलादीनांप्रासादादेर्मश्चके वा ग्लानभावात् विदेशस्थे-विदेशं ग चूर्णनकारिकाम् पेषयन्तिकाम्-गोधूमादीनाम् घरट्टादिना त्वा तत्रैव स्थिते विप्रोषिते--स्वस्थानविनिर्गते देशान्त-- पेषणकारिकाम् रुन्धयन्तिकाम्-यन्त्रके वीहिकोद्रवादीनाम् रगमनप्रवृत्ते आधार:-श्राश्रयो भूरिव पालम्बनं-वरत्रादि निस्तुषत्वकारिकाम् रन्धयन्तिकाम्-श्रोदनस्य पाचिकाम् कमिव प्रतिबन्धः--प्रमार्जनिकाशलाकादीनां लतादवरक इव पारवेषयन्तिकाम्-भोजनपरिवेषणकारिकाम् परिभाजयन्तिकुलगृह-पितगृहं तद्वर्गो मातापित्रादिः, संरक्षति अन काम्-पर्वदिने स्वजनगृहेषु स्खण्डखाद्याद्यैः परिभाजनकाशनतः, सनोपयति संवरणतः, संबर्द्धयति बहुत्वकरणतः, रिकां , महानसे नियुक्ना महानसिकी तां स्थापयति, 'स'छोल्लेइ' त्ति निस्तुषीकरोति 'अणुगिलइ' त्ति भक्षयति, गडीसागडं' ति शकट्यश्व-गन्द्रयः शकटानां समूहः शाकटं कचित्-फोल्लइ' इत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थः । प च शकटीशाकटं गडीओ गडिया य ' ति उक्तं भवति, त्तिय' ति सातपत्राः ' वत्तिय ' ति ब्रीहीणां पत्राणि 'दलाह त्ति' दत्त-प्रयच्छतेत्यर्थः, 'जाणंति' येन 'ण' मध्यशलाकापरिवेएनेन नालरूपतया वृत्तानि भवन्ति त. इत्यलङ्कारे, प्रतिनिर्यातयामि-समर्पयामीति । अस्य च द्वत्ततया जातवृत्तत्वाद्वतिताः शाखादीनां वा समतया व ज्ञातस्यैवं विशेषणोपनयनं निगदति । यथातीभूताः सन्तो वर्तिता अभिधीयन्ते, पाठान्तरेण--' तरया व ' ति सातत्वच इत्यर्थः, गर्भिता जातगां डोड "जह सेट्ठी तह गुरुणो, जह णाइजणो तहा समणसंघो । किता इत्यर्थः , प्रसूताः-कणिशानां पत्रगर्भेभ्यो विनिर्ग जह बहुया तह भब्वा, जह सालिकणा तह बयाई ॥१॥ जह सा उज्झियनामा, उज्झि यसाली जहत्थमभिदाणा । मात्, श्रागतगन्धा-जातसुरभिगन्धाः भायातगन्धा वा दूर यायिगन्धा इत्यर्थः, क्षीरकिताः-सातक्षीरकाः बद्धफलाः पेसणगारित्तेणं, असंखदुक्खक्खणी जाया ॥२॥ तह भब्यो जो कोइ, संघसमक्खं गुरुविदिनाई । क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः, पक्वाः पडिजिउं समुज्झद, महव्वयाई महामोहा॥३॥ काठिन्यमुपगताः, पर्यायागताः पर्यायगता वा संघनिष्पश्रतां गता इत्यर्थः, 'साइपत्तय' ति सहलकी वृक्षविशे सो इह चेव भवम्मी, जणाण धिकारभायणं होइ। षस्तस्या इव पत्रकाणि-दलानि कुतोऽपि साधात् स. परलोए उ दुहत्तो, नाणाजोणीनु संचरइ ॥४॥" जातानि येषां ते तथेति, गमनिकैवेयं पाठान्तरेण---शल्य उक्नं च-"धम्माओ भटुं" वुत्त, " इहवऽहम्मो " वुत्तं । किताः-शुष्कपत्रतया सातशलाकाः पत्रकिताः-सा "जह वा सा भोगवती, जहत्थनामोवभुत्तसालिकणा । तकुत्सितकाल्पपत्राः, ' हरियपव्वकंड' ति हरितानि--ह पसणविससकारि-तणेण पत्ता दुहं चेव ॥ ५॥ रितालवर्णानि नीलानि पर्वकाण्डानि नालानि-न्येषां ते तह जो महब्वयाई, उवभुंजइ जीविय त्ति पालितो। तथा, जाताधाप्यभूवन् , ' नवपज्जाणएहिं ' ति नवं--प्र आहाराइसु सत्तो, चत्तो सिवसाहणिच्छाए ॥ ६ ॥ त्यनं पायनम् लोहकारेणातापितं कुट्टितं तीक्षणधारी सो पत्थ जहिच्छाए, पावइ अाहारमाइ लिाग ति । कृतं पुनस्तापितानां जले निबोलनं येषां तानि तथा तैः, विउसाण नाहपुजो, परलोयम्मी दुही चव ॥ ७ ॥ 'असिए' ति दात्रैः 'अखंडाण' ति सकलानाम् अ जह वा रविवयवहुया, रक्खियसालीकणा जहन्थक्खा । स्फुटितानाम्-असञ्जातराजीकानां छड छड इत्येवमनुकर- परिजममा जाया. भोगसुहाई च संपना ॥ ८॥ णतः सूर्यादिना स्फुटाः-स्फुटीकृताः शोधिता इत्यर्थः, स्पृणा तह जो जीवो सम्म, पडिजित्ता महब्बए पंच । ar, पाठान्तरेण--पूता वा ये ते तथा तेषां मागहए पत्थ पालेइ निरइयारे, पमायलसं पिवजेतो ॥६॥ ए' ति"दो असईओ पसइ, दो पसईओ उ सइआ हो- सो अप्पहिएकरई, इह लोयम्मि वि विहि परणयपत्रो। ह। चउसेहो उ कुडो, चउकुडो पत्थो नेश्रो ॥१॥" एगंतसुही जायइ, पम्मि मोक्ख पि पावेद ॥१०॥ इति । अनेन प्रमाणेन मगधदेशव्यवहतः प्रस्थो मागधप्र- जह रोहिणी उ सुराहा, गावयसाली जहत्थमभिहाणा । स्थः, उपलिम्पन्ति-घटकमुखस्य तत्पिधानकस्य च गा- घहिना सालिकणे, पन्ना सव्वम्म सामित्तं ॥११॥ मयादिना रन्ध्रे भञ्जन्ति — लिति '--घटमुख तत्स्थागतं तह जो भब्वो पाविय, वयाई पालेड अप्पग्गा सम्म । च छगणादिना पुनर्मसृणीकुर्वन्नि, लाञ्छितं रेखादिना , अन्नेसि वि भव्वागं, देइ अणेगेमि हियह ॥ १२ ॥ मुद्रितं मृन्मयमुद्रादानेन तत्कुर्वन्ति, मुरलो--मानविशेषः, सो इह संघपहाणो, जुगप्पहाणे त्ति लहइ संसदं । खलकं धान्यमलनस्थरिडलं, चतुष्प्रस्थम् श्राढक:-आढ- अप्पपरेसि कल्ला-कारो गोयमपह व्व ॥१३॥ कानां षष्टया जघन्यः कुम्भ: शीत्या मध्यमा शतेनो-। तिन्थस्म तुहिकार्ग, अगवगो कतिथियाई । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy