SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ (६) अभिधावराजेन्द्रः । रोहिणी वदासी - तुमं णं पुत्ता मम हत्याओ इमे पंच सालिअक्खए हाहि हाहित्ता अणुपुव्वेणं सारक्वेमाणी संगोवेमा णी विहराहि, जया णं ऽहं पुत्ता ! तुमं इमे पंच सालिग्र - क्खए जारजा तथा गं तुमं मम इमे पंच सालिक्खए डिदिजाजासि त्ति कट्टु सुहाए हत्थे दलयति दलयित्ता पडिविसजेति, तते गं सा उज्झिया धम्मस्स तह त्ति एयम पडिसुणेति पडिणित्ता धम्मस्स सत्थवाहस्स हत्थाओ ते पंच सालिअक्खए गेरहति गेरहेत्ता एगंतम वक्कमति एगंतमवक्कमियाए इमेयारूवे अभत्थिए - ० जाव समुप्पजित्था एवं खलु तायाणं कोट्ठागारंसि बहवे पल्ला साली पडिमा चिट्ठति, तं जया णं ममं ताओ इमे पंच सालिक्खए जस्सति तया णं अहं पल्लंतरा पंच सालिक्खए गहाय दाहामि त्ति कट्टु एवं संपेहे संपेहित्ता तं पंच सालिअक्खए एगंते एडेति एडिचासकम्मसंजुत्ता जाया यावि होत्था । एवं भोगवति - यावि, वरं सा छोलेति छोल्लित्ता अणुगिलति अणुगिलित्ता सकम्मसंजुत्ता जाया । एवं रक्खियाऽवि, नवरं एहति गेरिहत्ता इमेयारूवे अन्भतिथए - ० जाव समुप्पजित्था एवं खलु ममं ताओ इमस्स मित्तनातिखियगसयणवग्गस्स चउरह य सुराहाणं कुलघरवग्गस्स य पुरतो सदावेता एवं वदासी - तुम पुत्ता मम हत्थाओ • जाव पडिदिजा एजासि त्ति कट्टु मम हत्थंसि पंच सालिअक्ख दलयति तं भवियव्यमेन्थ कारणं ति कट्टु एवं संपेद्देति संपेहिता ते पंच सालिक्खए सुद्धे वत्थे बंध बंधितारणकरंडियाए पदिखवेइ पक्खिवित्ता ऊसीसामुले ठावे ठाचित्ता तिसंभं पडिजागरमाणी विहरइ । तएं से धम् मत्थवाहे तस्सेव मिल जाव चउत्थि रोहिणियं सुरहं सदायेति सद्दावित्ता जाव तं भ विrव्वं एत्थ कारणं तं सेयं खलु मम एए पंच सालिक्खए सारक्खेमाणीए संगोवेमाणीए संवडेमाणीए ति कट्टु एवं संपेहेति संहिता कुलघरपुरिसे सदावेति सदावित्ता एवं वदासी - तुब्भे गं देवापिया ! एते पंच सालिक्खए गेहह गेरिहत्ता पढमपाउसंसि महाबुद्धिकायंसि निवइयंसि समासि खुट्टागं केयारं सुपरिकम्मियं करेह करेहत्ता हमे पंच सालिक्खए वावेह वावहत्ता दोघं पि तच पि उक्खयनिहए करेह करेत्ता वाडिप करेह क रहता सारक्खमाणा संगावेमाणा अणुपुत्रेणं मंह, तते कोबिया रोहिणीए एतमङ्कं पडिसुगंति ते पंच सालिree गेति गरिहत्ता अणुपुव्येणं सारक्खति संगो वंति विहरंति, तए णं ते कोईचिया पठनपाउयंसि महा Jain Education International रोहिणी वुट्ठिकार्यंसि विइयंसि समायंसि खुड्डा केदारं सुप -- रिकम्मियं करेंति करेंतित्ता ते पंच सालिअक्खए ववंति दुच्चं पि तच्च पि उक्खयनिहए करेंति करेंतित्ता वाडिपरिक्खेवं करेंति करेंतित्ता अणुपुब्वेणं सारक्खेमाणा संगोवेमाणा संबमाण विहरंति, तते गं ते साली अणुपुव्वेणुं सारक्खिमाणा संगोविजमाणा संबडिजमाया सा जाया किएहा किहोभासा ०जाव निउरंबभूया पासादीया ४, तते गं साली पत्तिया बत्तिया गब्भिया पसूया श्रागयगंधा खीराइया बद्धफला पक्का परियागया सल्लइया पत्तइया हरियपव्त्रकंडा जाया यावि होत्था, तते गं ते कोडंबिया ते सालीए पत्तिए ० जाव सल्लइए पत्तइए जाखित्तातिक्खेहिं रावपजणएहिं असियएहिं लुर्णेति लुतित्ता करयलमलिते करेंति करेंतित्ता पुर्णति, तत्थ गं चोक्खा - गं सूयाणं अखंडाणं अफोडियाणं छडछडापूयाणं सालीणं मागहए पत्थए जाए, तते गं ते कोडुंबिया ते साली गवएसु घडएसु पक्खिवंति२त्ता उपलिंपति उपलिपतित्ता लंछियमुद्दिते करेंति करेंतित्ता कोट्ठागारस्स एगसंसि ठावेंति ठावेंतित्ता सारक्खेमाणा संगोवेमाखा विहरंति । तते गं ते कोईबिया दोसि वासारसंसि पटपाउसंसि महाबुद्विकार्यसि निवयंसि खुड्डागं केयारं सुपरिकम्मियं करेंति ते साली वर्वति दोच्चं पि तच्चं पि उक्खहिए० जाव लुणेंति ०जाव चलणतलमलिए करेंति करेंतित्ता पुर्णति, तत्थ गं सालीणं बहवे कुडवा (मुरला ) ० जाव एगदेसंसि ठायेंति ठातित्ता सारक्खमाणा संगमाणा विहरंति । तते गं ते कोडुंबिया तच्चसि वासारचंसि महाबुद्विकार्यसि बहवे केदारे सुपरिकम्मियं ० जाव लुति लुर्खेतित्ता संवर्हति संवहंतित्ता खलयं करेंति करेंतित्ता मलेंति ० जाव बहवे कुंभा जाया । तत ते कोईविया साली कोट्ठागारंसि पक्विवंति • जाव विहरति चउथे वासारते बहवे कुंभमया जाया । तंत णं तस्स धम्मम्स पंचमयंसि संच्छसि परिणममासंसि पुव्यरत्तावरतकालसमयसि इंमयारू अन्भत्थि - ए ०जाव समुप्पजित्था एवं खलु मम इओ श्रतीते पंचमे संबच्छरे चउरहाणं सुरहाणं परिक्खणट्टयाए ते पंच मालीअक्खया हत्थे दिन्ना तं मेयं खलु मम कल्लं ०जाब जलत पंच सालिक्लए परिजाइत्तए ०जाब जाग्गामि ताव काए कि सारखिया वा संगांविया वा संवडिया ०जाव तिक एवं संपति पेहेतिता कल्लं ०जाब जलत विपुलं असणं पाणं खाइमं साइमं मित्तनाइणियगमयणवग्गस ह य सुरहाणं कुलवर जाव सम्माणिता त For Private Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy