SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ (x2) अभिधानराजेन्द्रः । प्रभायां पृ रोमय गेरुय - रोरुय-- पुं० । जम्बूद्वीपे मेरोः दक्षिणे थिव्यां नरकभेदे, स्था० ६ ठा० स० । नमस्तमायां पृथिव्यां " नरकभेदे. प्रज्ञा० २ पद | जी० । गेल गेल - पुं० । शब्दे गेलो गयो " पाइ० ना० ३४ गाथा | कलहे, ग्वै च । दे० ना० ७ वर्ग १५ गाथा । गेलंच - देशी - भ्रमर. दे० ना० ७ वर्ग रोवरुद्ध -धा० । अश्रुविमोचने, २ गाथा । .. १४ ॥ इनि ४ || २२६ ॥ इनि अन्त्यस्य वः । रुवइ । रोवइ । रुदति । प्रा० रोवग-- रोहक - पुं० । रुद्रः पः " ॥ ४ ॥ २ ॥ हकारस्य वा पकारः । म० । " पो वः पस्य वः । प्रा० । वृक्षे दश० १ ० । रोवस रोपण न० रोप्यते इति " 1 रुद - नमोः -- 11 ॥ ८॥ ॥ ८ ॥ ६ ॥ २३६ ॥ इनि भावे अन ce 13 स्था पने व्य० १ ३० । गेहणे, सह- जन्मनि । गेहनि कश्चित् : नमन्यः प्रयुङ्क्ते । प्रयोक्तृव्यापारे : महः पः ॥१४॥ इति हकारस्य पकारः । हैम० । स्थापने, व्य० १ ३० । रोमाणी रुदती खी० अधिमानं कुर्ययाम विपा , श्रु० ६ श्र० । रोविंदय - रोविन्दक - न० । गेयभेदे, स्था० ४ टा० ४ उ० । रोविर - रोदिन चि०निशी 36 १४ इति विहितस्य प्रत्ययस्य इरः । गेदनशीले, प्रा० । रोम-शेष-पुं० विकल्पजनिते प्र०२ द्वार " स्था० ४ ठा० ४ उ० ।" बलं जगहंसनरक्षणक्षमं कृपा न सा सके कृतागस इतीय सचिन्त्य विमुच्य मानसे, रुपेव रोपस्तव नाथ ! निर्ययौ ॥ १ ॥ " कल्प० १ अधि०६ क्षण | क्रोधरूपे गौणमोहिनीयकमैणि, स०५२ सम० | देशभेदे. तद्वासिनि जने च । प्रश्न० ६ श्राश्र० द्वार | रोसा-रोपाखी० । रोषात् शिपभूतेरिथ या सा रोपा ज्याभेदे स्था० १० ठा० । पं० भा० । अशा रोसा तु पव्वज्जा सीसारख रहो, धम्मं सोऊण सावओ जावो । मा मारेही किंची, उज् असि करे दारं । तप्पडिणि रायकहिए, पेच्छामि असि त्ति सावएडगुतं । सम्मदिट्ठी देवय, सारखओ तो कड़े । दिव्यप्यभावमेयं सभयं दश कुद्धिनो राजा । गिजाति पचणीय, सट्टो सिं तु खड्डा | जंपति गरिंदमह सो, मा एतेसिं तु रूसहा बुत्ते । जं जंपियमेतेहिं, तं सव्वं गरवर ! तव । ताहे छोटू पुणो, कुट्ट असी तु वरि दारूयो । शरवसमे विभेति ओपेति किं । पति सी तांह, सरवर ! देवप्पसाद इमेसो | पावजी तु गरा, हवंति देवाण वी पुजा तो तुट्टो भवति थियो, सेक्सु एमेव दास्यसि साओ कडगादीहिं पूँजितो, पादित सुमहंत मिस्मरियं । 1 ૦૬ Jain Education International रोह कोलगयम्मि यस पुनी सामेण चंडकराही नि । पडिवन्नो तं भोगं, सामंतेाऽऽनमंतम्मि | पेम त्ति चंडकर, गंतूगं घेतु सजमाणां ति । तुझे य भगति राया, कि देमि हा मो इमो । जं खञ्जपेज्जभोजं, गेरिहज पुरम्मि नं तु सुग्गहियं । इय होतु त्तिय मणिए, बारुणिपाणे पमादेणं | रति चिरस सहिं आगच्छति भजमातरो तस्स । दृहिया जी उम्रिा अमदार चि । चिरकतदारं पिहए, अह लवनी आगतो तु सो दारं । उपाडतो जगणी ल िजथेस्सि रे । उपाडयदाराई, सहिये यच नि मातु रुसितो तु । साहुग्याडियदारं, ति गंतु सावल्लपितुं । व्यावे लदे, सेविय मत्तो का वक्खेवं । ती गरमी, पभात पव्वावस्यामो | संयमेव कुणति लोयं, ताह लिंगं दलंति जतिणो तु । पव्वातिय विहिणा, एसा रोसा तु पव्वज्जा । ००१ वच्च सानो सीसारसो सो सामगाने धम्मं सो ऊण साव, सो तज्जीवियों सो तं श्रसि उज्झिऊण म अधिरे, तस्स भित्तो सो तं वारेह । एवं जाव न सिद्धं एस कडुमयं असं धरेद्र, रन्ना भणियं - पेच्छा - मो ते समहट्टी देवया श्राराहिया, नमेसिऊण कडिओ लोहमओ जाओ । पच्छा राया पलोएड सो चुप्पो विलक्खो जाओ। सावो पापसु पडिओ भगइ सच्चमेयं एवं जाव नम्स पुत्तो चंडकरणो पव्यइओ । जेण बोडिया उपाध्या । पं० ० १ कल्प० । रोमास सृजथा पुग्छ- पुंसफुस - पुम-लुह-हुल- गेलाणाः || ८ | ४ | १०५ ॥ इति रोसारण इत्यादेशः । रोसाणइ । पक्षे मज्जइ । मार्ष्टि । प्रा० ४ पाद । रोमानियमृष्टया श्रम, रोसादियं मसिसि 9 पाइ० ना० २२४ गाथा । -- रोह-रोह पुं० चतुरापरिहारे गोशासकीये २०१५ श० । अङ्कुरे, वाच० । भगवतो महावीरस्वामिनः स्वनामख्याते नगारे, भ० । ते काले तें समएणं समणस्स भगवओ महावीरमवासी रोहे नामं अणगारे पगड़भद्दए पग मउए पगचिणी पगउवसंते पाइप कोहमारा मायालो भे उमदवसंपन्ने अगे भद्दए विणीए समणस्स भगव महावीरस्म असामंत उई जाए अहोमिर झाणकोडोवगए संजमेणं तवसा अप्पा भावेमाणे विहइइ । तए गं से रोहे नाम अणगारे जायस जात्र पज्जुवासमा एवं बदामी - पुच्चि भंते! लोग पच्छा अलोए पुच्चि - For Private & Personal Use Only ० www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy