SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। रोरव रस इति योगः । किंलक्षण इत्याह-संमोहः-किंकर्तव्य- स्थलक्खणजंघाजुयला " रोमरहितं वृत्तं-वर्नुलं लएस्वमूढता संभ्रमो-व्याकुलत्वं विषादः-किमहमत्र प्रदेश संस्थित-मनोशसंस्थानं क्रमेणार्द्ध स्थूरस्थूरतरमिति समायात इत्यादि खेदस्वरूपः मरण-भयोभ्रान्तगचशुक- भावः , अजघन्यप्रशस्तलक्षण-जधन्यपदरहितशेषप्रशमालहन्तमामिलद्विजस्येव प्राणत्यागस्तानि लिङ्ग-लक्षणं स्तलक्षणाङ्कितं जवायुगलं यासां ता रोमरहितवृत्तलष्टसंयस्य स तथा । श्राह-ननु भयजनकरूपादिभ्यः समुत्पन्नः स्थिताजघन्यप्रशस्तलक्षणजवायुगलाः । जी० ३ प्रति० ४ सम्मोहादिलिङ्गश्च भयानक एव भवति,कथमस्य रौद्रत्वम् , अधि०२ उ०। (जलादिरोमकल्पनम् 'परकिरिया' शब्ने सत्यं, किन्तु-पिशाचादिरौद्रवस्तुभ्यो जातत्वाद् रौद्रत्वमस्य | पञ्चमभागे ५१६ पृष्ठे दर्शितम्। ) लवणविशेषे , सूत्र० १ विवक्षितमित्यदोषः, तथा शत्रुजनादिदशने तच्छिरःकर्तना-1 श्रु०७ १०। दिप्रवृत्तानां पशुशूकरकुरङ्गवधादिप्रवृत्तानां च यो रौद्राध्यव- रोमंच-रोमाञ्च-पुं० । रोम्णां हर्षे, नि० चू०७ उ०। सायात्मको सुकुटीभङ्गादिलिङ्गो रौद्रो रसः सोऽप्युपलक्षण-रोमंचित्रोमानित-त्रि० । पुलकिते , " रोमंचिअं आरेत्वादत्रैव द्रष्टव्यः, अन्यथा स निरास्पद एव स्याद् अत एव इ. ऊसलिनं पलइअंच कंटइअं" पाइ० ना०७६ गाथा । रौद्रपरिणामवत्पुरुषचेष्टाप्रतिपादकमेवोदाहरणं दर्शयिष्यति। | रोमंथ-रोमन्थ-पुं० । भुक्तस्य घासादेः पशुभिरुगीर्य चर्वभीतचेष्टाप्रतिपादकं तु तत् स्वत एवाभ्यूह्यमित्यलं प्रसङ्गेन । णे, व्य० १० उ०। “रोमंथो उग्गालो” पाइ० ना० १५१ उदाहरणमाह-'भिउडी, गाहा-त्रिवलीतरङ्गितललाटरूपया गाथा। भृकुट्या विडम्बित-विकृतीकृतं मुखं यस्य तत् सम्बोधनं हे भ्रकुटीविडम्बितमुख ! सन्दष्टोष्ठः 'इत' इति इतश्च इतश्च रोमकूव-रोमकूप-पुं० । रोम्णां तनूरुहाणां कूप इव कृपाः । 'रुहिरमाक्किम'ति विक्षिप्तरुधिर इत्यर्थः, हंसि-व्यापाद रोमरन्ध्रषु, तं० । शा० । उत्त । श्रा०म०। यसि पशुम् , असुरो-दानवस्तन्निभः-तत्सदृशः भीमं रसिसरी-दान शीन - रोमग-रोमक-पुं०-म्लेच्छदशभेदे, प्रश्न १ माश्र० द्वार तं-शब्दितं यस्य तत्सम्बोधन हे भीमरसित! अतिरौद्र !- रोमकदशोद्भवे, जं०.३ वक्षः। तत्र जाते अनार्यजातिभेदे , अतिशयरौद्राकृते ! रौद्रोऽसि-रौद्रपरिणामयुक्तोऽसीति । सूत्र०२ श्रु०१०। प्रा० चू०।। अनु। भीषणाकारे, शा० १ श्रु० ४ अ०। श्रा० चू० । | रोमराइ-रोमराजि-स्त्री० । उदरमध्यस्थकेशावल्याम् , नि० " रोहा काया गरयाणं " नैरयिकाणां रौद्रा दारुणा अत्य चू० ३ उ० । जघने, दे० ना ७ वर्ग १२ गाथा। म्तमनिष्टत्वेन क्रोधोत्पादकत्वात् रौद्ररसो हि क्रोधरूपो, । रोमलयासय-देशी-उदरे, दे ना० ७ वर्ग १२ गाथा। यत आह-रौद्रः क्रोधप्रकृतिरिति । स्था० ४ ठा० ४ उ०। शा० । दारुणे, पो०१६ विव० । श्राव० । रुद्रस्येदं कर्म |रामस-रामश-न० । प म्ये रोमस-रोमश-न० । पचमले, " पम्हलयं लोमसं " पाइ० रीद्रं वधवेधनबन्धदहनाहनमारणादिकर्माणि । प्रव०६ ना०२४६ गाथा । द्वार । ध। हिंसाद्यतिक्रौर्यानुगते ध्यानभेदे, श्राव०४ श्र०। रोमसुहा-रोमसुखा-स्त्री०। रोमसुखकारियां सम्बाधना(विशेषः 'रुद्दज्माण' शब्देऽस्मिन्नेव भागे गतः) याम् , कल्प०१ अधि०३ क्षण । रोइज्माण-रौद्रध्यान-न० । रोदयत्यपरानिति रुद्रः, प्राणि- रोमसल-देशी-जघने, दे० ना०७ वर्ग १२ गाथा । वधादिपरिणत आत्मैव ; तस्येदं कर्म रौद्रं , तच्च ध्यानं रोयइत्ता-रोचयित्वा--अव्य० । विधिभावनाभ्यां प्रियं कृत्वेच रौद्रध्यानम् । प्रव० । तदपि सत्त्वेषु वधबंधवन्धनदहना त्यर्थे, उत्त० २६ श्र० । दश । कनमारणादिप्रणिधानम् १, पैशुन्यासभ्यासद्भूतघातादिव रोयत-रुदत-त्रि० । सशब्दमणि विमुश्चति, शा० १ श्रु०६ चनचिन्तनम् २, तीवकोपलोभाकुलं भूतोपघातपरायण अ० । श्रा० म० । साधुपातं शब्दं विधाने, शा० १ परलोकापायनिरपेक्ष परद्रव्यहरणप्रणिधानम् ३, सर्वाभिश थु०१०। सूत्र०। डूनपरम्परोपघातपरायणशब्दादिविषयसाधकद्रव्यसंरक्ष रायग-रोचक-न । रोचयति, सम्यगनुष्ठानप्रवृत्ति न तु का. गप्रणिधानम् च उच्छन्नवधादिलिगम्यं नरकगतिग रयतीति रोचकम् । अविरतसम्यग्दृशां कृष्णणकादीनामनकारणमबसेयम् , प्रव० ६ द्वार । हिंसाद्यतिक्रौर्यानुगतं रौद्रम् । ध्यानभेदे, स्था० ४ ठा० १ उ. । आव० । भ० । मिव (ध०२ अधि०) रुचिमात्रकरे सम्यक्त्यभदे, दर्श०५ दश । स्था० । दर्श०। (तच 'रुद्दज्झाण' शब्देऽस्मिन्नेव तत्त्व । था। यत्र सदनुष्ठानं रोचयत्येव केवलं न पुनः भागे ५६८ पृष्ठ व्याख्यातम् ।) कारयति । विश० । श्रा० म०। रोयमाणी-कदन्ती-स्त्री० । अथूणि विमुञ्चन्त्याम, भ० ६ श. रोहपरिणाम-रौद्रपरिणाम-त्रि० । गिरिभेदसमानकषायरौद्र | ३३ उ० । विपा। ध्यानारुषितचेतोवृत्ती, कर्म० १ कर्म० । | रोर-रोर-पुं०। रके, स्था० ६ ठा०। तं०। दे. ना० । गेट-देशी-कृणिताक्षे,मले च । देना०७ धग १५ गाथा। I जत्थय अजाकप्पो, पाणब्याए वि रोरभिक्खे । न य रोम-रोमन-न । तनूरुहे, तं० । श्री० । “केशाः-शिरःकृर्चस- परिभुजइ सहसा, गोश्रम ! गच्छं तय भणियं ॥१॥"ग. म्भवाः, रोमाणि-शेषशरीरसम्भवानि" प्रव०४० द्वारा २ अधि।" गरा अकिंचगो" पाहना० ३५ गाथा। स० । स्था० । " तरणरुहाई रोमाई " पाइ० ना० २२१ रोरव-रव-पुं० । सप्तमनरकपृथिव्यां नग्कभेदे, सूत्र गाथा । त० । " रोमरहियवस्टुसंहियअजइन्नपस- (०१ मा. 1-30। कछ तनात्र १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy