SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ रोह लोए पच्छा लोए ?, रोहा ! लोए य अलोए य पुत्रि येते पच्छा देते दो दि एए सासवा भावा, अणागुपुथ्वी एसा रोहा ! पुव्वि भंते! जीवा पच्छा अजीवा पुत्रि जीवा पच्छा जीवा ?, जहेव लोए य अलोए य तहेब जीवाय अजीवाय, एवं भवसिद्धिया य अभवसिद्धिया य सिद्धि असि द्धी सिद्धा असिद्धा, पुत्र भंते ! अंडए पच्छा कुक्कुडी, पुविं कुक्कुटी पच्छा अडए ?, रोहा से अंड को ?, भयवं ! कुक्कुडीओ, सा गं कुक्कुडी कओ ? ते अंडवा श्र, एवामेव रोहा ! से य अंडए साय कुक्कुडी, पुव्यिं पेते पच्छा देते दुवे ते सासया भावा, अणाणुपुब्बी एसा रोहा ! । पुत्रि भंते ! लोयंते पच्छा अलोयंते, पुव्वं अ सोयंते पच्छा लोयंते, रोहा ! लोयंते य अलोयते य० जावाणुपुत्री एसा रोहा ! । पुधि भंते ! लोयंते पच्छा सत्तमे उवासंतरे पुच्छा, रोहा ! लौयंते य सत्तमे उवासंतरे पुबि पि दो वि एते जाव अशाणुपृथ्वी एसा रोहा ! | एवं लोयंते य सत्तमे य तणुवाए, एवं घणवाए घणोदहिसत्तमा पुढची, एवं लोयंते एकेकेणं संजोएयव्वे इमेहिं ठाणेहिं तं जहा - " प्रवासवायघण उदहि, पुढवी दीवा सागरा वासा नेरवाई अस्थिय, समया कम्माई लेस्लाओ || १॥ दिट्ठी दंसण गाया, सनसरीरा व जोग उवोगे । दव्वपएसा पञ्जव श्रद्धा किंपुवि लोयंते ? ॥२. " पुत्र भंते! लोयते पच्छा सव्वऽद्धा १ । जहा लो येतेगं संजोइया सव्वे ठाणा एते एवं अलोयतेण वि संजोएयव्वा सच्चे पुब्विमेते सतमे वासंतरे पच्छा सत्तमेतखुवाए, एवं सत्तमं उपासंतरं सब्वेहिं समं संजोएयध्वं जाव स व्वद्वा । पुवि भंते ! सत्तमे तखुवाए पच्छा सत्तमे घणवाए, एवं पितहेच नेवन्यं जाव सम्पदा एवं उब रिनं एकं संजोते जो जो हिट्टो तं तं ते नेयम्वं जाव अशी असा गयद्वा पच्छा सच्चा ०जाय पुब्वी एसा रोहा ! सेवं भंते ! सेवं भंते त्ति ! ० जाव विहरइ । ( सू० ५३ ) पगइभद्दए 6 पद त स्वभावत एव परोपकारकरणशीलः पगइमउए' त्ति स्वभावत एव भावमादेविकः श्रत एव' पगइविणीए 'ति तथा पगइउवसंते' ति क्रोधोदयाभावात् पराइकीममायालोमे रुपि क वायोदये तत्कार्यामात्धादिभावः मिउमयसंपति मृदु यन्मायम् श्रत्यर्थमहं कृतिजन्यस्तसंप प्राप्त गुरुपदेशाद् यः स तथा आली गु रूसमाश्रितः संलीनां वा, 'भद्दए' त्ति अनुपतापको गुशिक्षागुणात् 'विसीए कि गुरुयागुसात् भपसि द्धिया यत्ति भविष्यतीति भवा, भवा सिद्धिः - निर्वृतियेषां ते भवसिद्धिकाः भव्या इत्यर्थः, 'सत्तमे उवासंतरे' , 4 Jain Education International " अभिधान राजेन्द्रः । रोहिअंसप्प० 6 " . 6 ल . श्रद्ध ति सप्तमपृथिव्या अधोवर्त्याकाशमिति । सूत्रसंग्रहगाथे के तत्र वाले ति सप्ताहान्ता बा त्ति नि तनुत्राताः घनवाता उहि नि घनोदयः सप्त पुचि ति नरकचिन्यः सीद दीया य लि जम्बूद्रीपादयोऽसंख्याता असंख्येया एव ' सागराः सादयः 'बा' ति वर्षाणि भारतादीनि समेत 'राति चतुर्विंशतिदण्डकः ' श्रत्थि य' त्ति अस्तिकायाः पञ्च 'समय' ति कालविभागाः कर्माण्यष्टौ, लेश्याः पट दृष्यो म पावस्त्र, दर्शनानि चत्वारि ज्ञानानि पञ्च, सेशाश्चतस्रः, शरीराणि पञ्च, योगास्त्रयः, उपयोगौ द्वा, द्रव्याणि षद. प्रदेशा अनन्ताः पर्यवा अनन्ता एव ति अतीताडा धनागतादा सर्वादा बेति किलोयंति ' त्ति, अयं सूत्राभिलापनिर्देशः, तथैव पश्चिमस्श्राभिलापं दर्शयन्नाह पु िभंते सोयते पच्छा स बजे सि एतानि च सूत्राणि शून्यानादिवादनिरासेन विचित्र वाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानि ईश्वरादिकृतत्वनिरासेन चानादित्वाभिधानार्थानीति । भ०१श०६ उ० ॥ रोध-पुं० प्रतिरोधे दे० ना० ७ वर्ग १६ गाथा । रोहग - रोहक - पुं० । उज्जयिन्याः प्रत्यासन्ननटग्रामे भरतनटसुते, आ० क० १ श्र० । श्रा०म० । न० । विशे० । ( तत्कथा 'उपपत्तिया ' शब्दे द्वितीयभागे ८२६ पृष्ठे दर्शिता । ) रोहगुप्त-रोहगुप्त पुं० अन्तरक्षिकायां नग श्रीगुप्ता 55चार्याणां शिष्यार्थ प्राप्ते वैराशिक नियमप्रवर्तके तद्भागि नेये, आ० म० १ ० । श्रा० चू० । विशे० । श्राव० । ( एतद्वक्लव्यता ' तेरासिय' शब्दे चतुर्थमागे २३६० पृष्ठे उक्का ) । श्रार्य सुहस्तिशिष्ये, कल्प० २ अधि० ८ क्षण । पडलूके, यो हि नामान्तरेण - रोधगुप्तः । स्था० ७ ठा० । उत्त० । कल्प० । चम्पायां नगर्यो सिंहसेनस्य महामन्त्रिणि, श्राचा० १ श्रु० ४ श्र० २ उ० । 1 रोहण रोधन न०यादिना आचरले खा०५ डा० १४० स्वनामख्याते दिवसमुते, पुं० । ३० प० । रुह्यतेऽसौ, रुहल्युट् । पतभेदे, वाच० । काश्यपगोत्रे खनामख्याते श्राव्यसुहस्तिशिष्ये कल्प० २ अधि रोहयगिरि रोहरागिरि पुं०। जम्बूद्वीप मन्दरपर्यते भइयालखने, ईशान्य कोणे अश्मे दिग्हस्तिकूटे, स्वा०८ ठा० । रोहा रोहा बी० करटकोवर उदाहृतायां स्वनामध्यातायां परिवाजिकायाम्, ग० २ अधि० । वृ० । रोहित्र देशी-ऋश्ये, दे० ना० ७ वर्ग १२ गाथा " रोडियो - | रोज्झो " पाइ० ना० २२७ गाथा । रोहिअंसप्प ( साप ) बापदह-रोहितांशाप्रपातहूद- पुं० [रोहितां शोमस्थाने या 'रोहिण्ययायदंडे वेच पध पर्वतोपरियनिग्रहरन नित्य रोहितांचा महानदी मे पत्युतरे योजनशते सातिरेकम् उत्तराभिमुखी पर्वतेन गत्या योजनायामया त्रयोदशयोजना 1 1 6 6 For Private & Personal Use Only " शाहपया जिहिच्या विवृतमकरमुखले हाराका रेण च सातिरेकयोजननिकेन प्रचानेन यत्र प्रपतति यथ रोहितकुण्ड समानमान: तस्य मध्ये रोपिरो www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy