SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ सभ अभिधानराजन्द्रः। रिगिभ युक्तः ततश्च कार्यान्तरब्याक्षिप्तस्य तदाहुणा पातुमारब्धं, पि. राम-रासभ-पुं० । गर्दभे, सूत्र०१ श्रु.३ अ०४उ० । “रास-1 ष्णुना च तं तथा वीक्ष्य चक्रक्षेपेण तच्छिरश्छेदः कृतः,पीताहो गद्दहो य खरो" पाइ० ना० १५० गाथा । मृतत्वात्तच्छिरोऽजरामरं संवृत्तमिति पौराणिकाः। हा०१. रापभी-रासभी-स्त्री० । गर्दभस्त्रियाम् , प्रशा० ११ पद । ट०। मण्डलाराहुविमानेनातिनीचत्वात्सूर्यविमानं कथमावियरासि-राशि-पुं० । समूहे , औ०। प्रोघ० । अनु० । विशे०। तेऽत्युषत्वाच तेन चन्द्रविमानम्? इति प्रश्नः,अनोत्तरम्-तपुजे, शा० १ श्रु०१०। पूगीफलादिसमुदाये, पिं० । इह | स्वार्थभाष्यवृत्त्यनुसारेण चन्द्रविमानाद्राहुविमानमुपरिष्टाङ्कलजातीयवस्तुसमुदायो वर्गाणां समूहो वर्गो राशिरिति प-1 तते, तच्चानियतचारत्वात्कदाचित्सूर्यविमानस्याधस्तादृशपीयाः । विशे०। शालिधान्यादिराशिवराशिः, विप्रकीर्णपुजी- योजनानि यावश्चाधश्वरतीति चन्द्रसूर्ययोरावरणे न काफतधान्यादिपुजवत् पुञ्जः । अनु० । स०। प्याशङ्केति ॥ २०७ ॥ सेन० २ उल्ला । दुवे रासी परमत्ता । तं जहा-जीवरासी अजीवरासी य॥राहुकम्म-राहुकर्मन्-न । राहुक्रियाख्यायाम् , सू० प्र०२० सर्वे तदक्षरमध्येतव्यं, किमवसानमित्याह-जाव से| पाहु०।०प्र०। किं तं' इत्यादि , केवलमस्य प्रज्ञापनासूत्रस्य चायं वि-राहुचरिय-राहुचरित-न० । ४१ कलाभेदे, स. ७२ सम० । शेषः, इह ' दुवे रासी पण्णत्ता ' इत्यभिलापसूत्रम् ।| राहुहय-राहहत-न० । रविशशिनोर्यत्र प्रहणमभूत् ताशे स० १४६ सम० । स्था० । गच्छे , व्य० १ उ० । धान्यादेरु- नक्षत्रे , निचू०२० उ०। प्रा०म० विशे। "राहुहयं तु करस्तद्विषयं संख्यानं राशिः; स च पाट्यां राशिव्यव- | जहिं गहणं, राहुहयम्मि य मरणं ।" पं०व०१द्वार । द० हार इति प्रसिद्धः । स्था० १० ठा० । त्रैराशिकपश्च-1 प०। राहुणा मुखेन पुच्छेन वा आक्रान्ते नक्षत्रे, जीतः । राशिकादिषु, स्था०४ ठा०३ उ० । वर्गराश्यादिषु, विशे०1रित्र-ऋत-न । गमने, रङ्गभूमेनिष्कामणे, जं. ५वक्ष० । श्रा०म०। धान्यादीनां पुजे, ज्योतिश्चक्रस्य द्वादशांशे मेषा प्रवेशे, " प्रविशे रिमः" १८३॥ इति प्रविशे रिश्र इत्यादौ, द०५०। देशो वा । रिश्रह । पविसइ । प्रा०४ पाद । अथ राशीकृतादिपदानां व्याख्यानमाह रिउ-ऋत-पुं० । अत्र केचित् ऋत्वादिषु 'द' इत्यारब्धवन्तः, पुंजो य होति वट्टो, सो चेव य ईसि आयतो रासी। स तु शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते । कुलिया कुडुल्लीणा, भित्ति कडा संसियाभित्ती। प्राकृते तु ऋतुः। रिऊ । उऊ । प्रा० । पाइ० ना०।"ऋणवृत्तो वृत्ताकारो धान्योत्करः पुञ्ज इत्युच्यते , स एव ईष-| वृषभत्र्वृषौ वा "॥८।१।१४१ ॥ इति ऋतोः ऋकादायतो मनाक दीर्घो राशिः।अपुजः पुनः कृतानीति व्युत्पस्या- रस्य'रिः'या। रिऊ। मासद्वयात्मके काले, प्रा०।( पुजीकृतानि, एवं राशीकृतानीति । बृ०२ उ०। शनैश्वरादीनां स्या वक्तव्यता 'उउ' शब्दे द्वितीयभागे ६७६ पृष्ठे गता) राशिपरावर्त्तदिनमिदमिति ज्ञात्वा ये जिनपूजाऽऽचाम्लादि- रिपु-पुं० । “क-ग-च-ज-त-द-प-य-वां-प्रायो लुक " कं कुर्वते तेषां सम्यक्त्वं म्लानं भवति न वा ? इति प्रश्नः, 1१।१७७ ॥ इति पस्य लुक् । रिऊ । द्विषि, प्रा० । अत्रोत्तरम्-शनैश्चरराशिपरावर्सदिने विशेषतपःपूजादिकरणे प्रव० । शत्रौ, “सत्तू परी अमित्तो रिऊ" पार० ना० । सम्यक्त्वम्लानिर्माता नास्तीति ॥ ३०३ ॥ सेन० ३ उल्ला० । ३५ गाथा। राह-राध-त्रि० । सुन्दरे , “ रुइरं राहं" पाइ० ना० १४ गा रिउकाल-ऋतुकाल-पुं०। मासान्ते यत् स्त्रीणामजनमसक था। दयिते, निरन्तरे, शोभिते , सनाथे , पलिते, दे० ना० दिनत्रयं सवति स ऋतुकालः। स्त्रीणां रजःप्रवृत्तिकाले , तं०। ७ वर्ग १४ गाथा। रिउपडिसम्प-रिपुप्रतिसंज्ञ-पुं० । अचलबलदेवस्य पितरि प्रगहव-राघव--पुं० । मत्स्यविशेषे, " अस्ति मत्स्यस्तिमिर्नाम, जापतौ,स च पूर्व रिपुसंझनामाऽऽसीत्, ततः स्वपुत्री मृगावशतयोजनविस्तृतः । तिमिलिगिलोऽप्यस्ति , तद्रिलोड ती परिणयन् अचलं नाम बलदेवं तत्रोत्पाद्य पुत्रीपतित्वेन प्यस्ति राघवः ॥ १॥" सूत्र०२ श्रु०५०। प्रजापतिरिति प्रसिद्धो जातः। प्रा० म०११०। राहस्सिय-राहसिक-पुं० । रहसि भवा राहसिकाः। पुरुषेण रिउमइ-ऋजुमति-स्त्री० । सामान्यप्राहिण्यां मती , पा० । परिभुज्यमानायाः स्त्रियाः स्तनितादिषु शब्देषु , वृ० १ (व्याख्या ' उज्जुमर' शब्दे द्वितीयभागे ७३६ पृष्ठे) उ० ३ प्रक० । नि० चू०। रिउया-ऋजुता-स्त्री०। प्रार्जवे, विशे० । राहावेहग-राधावेधक-न० । राधायाः प्रसिद्धाया वेधो यत्र । रिउव्वेय-ऋग्वेद-पुं० । चतुर्णा वेदानां प्रथमे व्यवस्थितशाने तद्राधावेधकम् । चन्द्रकवेधे , पञ्चा० १४ विव । पादात्मकऋगात्मके वेदे, भ० २० १ उ०। औ०। . राहु-राहु-पुं० । महाग्रहे , “ दो राहू,” स्था०२ ठा०३ उ० ग्वेदाहितनिीयव्यापारे, स्था० ३ ठा०३ उ०। "अब्भपिसाओ राहू" पाइ० ना० ३० गाथा । कल्प० । प्र- रिंखा-रिडखा-स्त्री० । सर्पणक्रियायाम् , १०१ उ०। ज्ञा। सू० प्र०। प्रश्नाचं० प्र०। स्वनामख्याते ज्योतिषि-: कदेवे, औ०। स च द्विधा नित्यराहुः, पर्वराहुश्चेति । चं० प्र० रिंगंत-रिङ्गत-धा० । रिगि-गती, प्रवेशऽपि । रिंगह। प्रविज्यो। स०। (कथं चन्द्रं सूर्य वा राहुर्गृहातीति 'गहण' शब्दे शति । गच्छति वा । प्रा०४ पाद ।। तृतीयभागे ८६१ पृष्ठे उक्तम् ) राहोः शिरोमात्रता पुनरेवम्- | रिंगण--रिङ्गण-न। किश्चिचलने, प्रव०२ द्वार । प्रायः। देवैः किलामृतस्य कुण्डानि भृतानि, विष्णुश्च तक्षायां नि-| रिंगिन-देशी--भ्रमणे, दे० ना० ७ वर्ग ६ गाथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy