SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ रायाभिसेय भदो स वितरति दिक्खावजमगुजाणते पंतो । अणुसङ्काति अकाउं, र्णिते गुरुगा य आणादी ॥ ७८ ॥ भदो भणाति मा पवावेह सव्यं श्रणुषायं, जर तुज्भे सव्यं लोगं पण्याचेह किं करेमो एवं पडिसिद्धा सट्टादि कार्ड ततो रातो रिति चरगुरुं आणादिलो इमेय दोखा । (२६२) अभिधान राजेन्द्रः । गाहा गाहा— बेतियसादय पव्वति कुमयतरंत बालवृड्डी व " - वत्ता अजंगमा विय, अभत्तितित्थस्स हाणी य ॥ ७६ ॥ पते सच्चे परिध्यता भयंति चेतियतित्थकरे भली पवयणे हासी कता । एत्थ पडिसिद्धं पडिसिद्धं, एवं ए को वि पव्वयति । एवं हाणी । गाहा धाि अच्छंता वि गुरुगा, अभत्तितित्थे य हाणि जा वृत्ता । भांति भणावेंति य, अच्छंति अणिच्छ गच्छति ॥ ८० ॥ पडिसिद्धे वि श्रच्छंताण चउगुरुं श्ररणत्थ वि भवियजीवा वोहियव्वा तेण बार्हेति, अश्रो तत्थ ता सयं भंति भणेदिय भावैति किंचिकाले पति सम्य हा श्रणिच्छंते श्ररणरजं गच्छति । गाहा संदि सह य पाउग्गं, दंडिंग क्खिमण एत्थ वारेति । गुरुगा अणिग्गमम्मी, दोसु वि रज्जेसु अप्पय ॥ ८१ ॥ पुग्वभणियं तु जं भरणति दारगाहा एत्थ पडिसेहे दोसारामो दो रज्जेस अप्प सि तम्हा दो रजे पेरजा । गाहा एकहि विदिन रजे, एगत्थे होंति अविदिष्ां । एत्थ इथियाथ पूरिसजाता व एत्थ ।। ८२ ॥ तरुणा घेरा य तहा, दुग्गयगा अड्ड कुलपुत्ता। जणचयमा गागरगा, अभंतरगा कुमारा य ॥ ८३ ॥ श्रहवा सौ भणेज - एगस्थ फवावेह: एगत्थ मा पवावेह | साइयो ज्जेस अप्प जाणिक जाय बहुधा पप्ययंति तत्थ गच्छति, अहवा - एगत्थरज्जे इत्थियात्र अन्भगुरणाया एत्थ पुरिसा, दो पि रज्जेसु पगतरं वा । श्रहवा भज्ज धेरे पम्याद मा तरुये, श्रहवामा धेरे तरुणे, अहषा- दुम्म पवावेह मा अड्डे अहवा-अड्डे मा दुग्गए, श्रहवा - कुलपुते कुलपुत्ता णाम- सुसीला, सुसीले पवावेह मा दुस्सीले श्रहवा - दुस्सीले मा सुसीले । एवं जाणपदा गागरा नगरअंतरा बाहिरा कुमारा, कुमारा- श्रकतदारसंगहा । 9 Jain Education International रायावकारि - राजापकारिन् पुं० । गृहान्तःपुरनृपतिशरीरतत्पुत्रादिद्रोहकारिणि, ग० १ अधि० । ध० | पं० भा० | पं० चू० । नि० चू० । राम राजापकारिस्वरूपमाह - रमोऽन्तेऽवरद्धो, संबंधे तहय दव्वजायम्मि | उडितो विवासा - होति रायावकारी तु ॥ ३७४ ॥ इमो रायाबकारी र अंडरे अवरद्धो, यो वा किंचि दव्वजातं वा श्रवहितं, रणो रयणदव्वस्स वा विणासाय भुट्टितो रायावगारी । गाहा सच्चिने अथित्ते, व मीसर कूडलेहवह करगे । समणाय व समणीय व, य कप्पती तारिसे दिक्खा । ३७५ | जे रखो सचितं दयं पुनादि अनं आहारावि, मी वा दूत वा विरोदो कतो फुडलेदेग वा रायविरु कथं इंडियविरोहो वा पुत्तादि से वाहितो, एरिसो ण कप्पति पण्याचे गाहा साहत्थी खरिगा, तिवाहिता कतक-तंव-कणकादी । दोष विरुद्धं च कर्ष, लीहावहि नो व से काइ ॥ ३७६ ॥ तंतु अणुदिंडं, जो पब्वावेति होति मूलं से। एगमगपदोसे, पत्थारपसओ वाऽवि ॥ ३७७ ॥ कंठा, 'बधबंध' गाहा 'अयसो ' गाहा, एवमादिदोसे जो पव्वावेति तस्स मूलं । कारणे वा पव्वावेज्जा । गाहाउक्को व मोइतो वा, हवा वीसज्जितो नरिंदेणं । अद्वाय परविंदेसे दिक्खा से उत्तम वा ॥ ३७८ ॥ पूर्ववत् नि० चू० ११ ४० । रायाहीण - राजाधीन पुं० । राम्रो दूरेऽपि वर्तमानाः । राजपर्तिनि ० १ ० १४० राग-रालक-पुं० । कङ्गुविशेषे, स्था० ७ ठा० । श्राव० । दश० । प्रज्ञा० । जं० ॥ भ० । ग० । - राला देशी-प्रियङ्गचे दे००७ वर्ग १ गाथा । राव - रंजि-धा० । रागे, " रजेः रावः " ॥ ८ । ४ । ४६ ॥ इति रञ्जर्यन्तस्य रावाऽऽदेशो वा । राधेइ । रंजेइ । प्रा० । शब्दे, पुं० । “रोलो राम्रो ” पाइ० ना० ३४ गाथा । रावण-रावण-पुं० । दशग्रीवे लङ्काराजे स च अष्टापदगिरि वालिऋषिसहितम् उत्पाटयन् महर्षिपादाङ्गुष्ठानमिर्तागरिणा पीडितः श्रारावं मुञ्चन् रावणेति प्रसिद्धिं गतः । ती० ४७ कल्प | ति० । अष्टमस्य वासुदेवस्य लक्ष्मणस्य प्रतिवासुदेवे, प्रव० २११ द्वार । रावि देशी-आस्वादिते दे० ना० ७ वर्ग ५ गाथा । रास रास-पुं० शने, ध्वनी, द्वयोर्द्वयोर्मध्यस्थित्या फीडासति ति हिमादीण पुरिसे पव्वावेति जो वा विभेदे, कोलाहले च । वाच० । भेडे, कोलाहले च वाच० "रासो हल्लीसओ पुरिसाविवाद बहुत पोतं पयायेति नि० चू० १४० ना० २७९ गाथा । गाहा— श्रीमाती गातुं, जे दिक्खमुर्वेति तत्थ बहुगाओ । तं वेति समासु असती पुरिसे व जे व बहू ॥८४॥ 35 पाइ० । । - For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy