SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ रिंगिसिया अभिधानराजेन्द्रः। रिभिय रिंगिसिया-रिङ्गिसिका-स्त्री० । वाद्यभेदे, रा०। रिद्वाभ-रिष्टाभ-न० । पञ्चमदेवलोकविमानभेदे,स०८ समः । रिंछोली-स्त्री० श्रेणी, "अोली माला राई रिंछोली" पाह० कृष्णराजीमध्यमभागवर्तिनि रिष्टाख्यलोकान्तिकदेवाऽऽवाना०६३ गाथा। दे० ना। सभूते विमाने, भ०६ श०५ उ०। रिंडी-देशी--कन्थाप्रायसि, दे० ना०७ वर्ग ५ गाथा। रिद्विसाल-रिष्टिशाल-न० । अष्टमदेवलोकविमानभेदे, स०१८ सम०। रिक-रिक्त-ना त्यक्ते, नि० चू०१६ उ०। प्राचा। स्तोके, दे० | | रिण-ऋण-न । “ऋणर्वृषभवृषौ वा "॥८॥१॥ १४१ ॥ मा०७ वर्ग ६ गाथा । “रिक रित्तं" पाइ० ना० २१८ गाथा। इति रितो रिर्वा । रिणं । अणं । अधमणेन उत्तमर्णात् पुनर्देरिकिन-देशी-शटिते, दे० ना०७ वर्ग ७ गाथा । यत्वेनाभ्युपगम्य गृहीते धने, प्रा०१पाद । रिक्ख-ऋक्ष-न० । “रिः केवलस्य " ॥८।१।१४०॥ इति | रितंभरा-ऋतम्भरा-स्त्री० । अध्यात्मप्रसादानन्त विन्यां केवलस्य व्यअनेनाऽसम्पृक्तस्य तो 'रि' इत्यादेशः। रि- योगिप्रज्ञायाम् , द्वा०। न्छ । प्रा० । "ऋतेवा" ॥८॥२॥ १६ ॥ इति क्षशब्द- अध्यात्म निर्विचारत्व-वैशारद्ये प्रसीदति । स्थस्य तस्य छो वा । रिच्छं । रिक्खं । नक्षत्रे,प्रा०।०प्र० । ऋतम्भरा ततः प्रज्ञा, श्रुतानुमितितोऽधिका ॥१२॥ " रिक्खं उडु नक्खतं" पाइ० ना०६६ गाथा । श्रा० म०।। द्वा० २० द्वा०। (व्याख्या 'जोग' शब्दे चतुर्थभागे १६३० वयःपरिणामे, दे० ना०७ वर्ग ६ गाथा । वृद्धे, दे० ना०७ पृष्ठे गता) वर्ग ६ गाथा । रिक्ख (च्छ)। क्षुद्रे, क्रूरे, जन्तुविशेष,स्था०रित्त-रिक्त-न० । तुच्छे, प्राचा०१ श्रु०२ १०६ उ० । “रिक ६ ठा०३ उ०। रितं" पाइ० ना० २१८ गाथा। रिक्खण-देशी-उपालम्भे, कथने च । दे० ना० ७ वर्ग १४ | | रित्तग-रिक्तक-पुं०। शुद्धे, प्रा० चू०४०। गाथा। रिग्ग-देशी-प्रवेशे, दे० ना० ७ वर्ग ५ गाथा। रित्तमुद्वि-रिक्तमुष्टि-स्त्री० । पोल्लकमुष्टौ, तं०। रित्तहत्थ-रिक्तहस्त पुं० । फलादिशून्यकरे, “रिक्तहस्तो न वै रिच्छ-अक्ष-पुं० । नक्षत्रे, प्रा०। भल्लूके, "रिच्छो य अच्छ पश्येत् , राजानं देवतां गुरुम् । निमित्तत्वं विशेषेण, फलेन हल्लो" पाइ० ना० १२८ गाथा । वृद्धे,देना० ७ वर्ग ६ गाथा। फलमादिशेत् ॥१॥"कल्प०१ अधि०४क्षण । रिच्छज्झय-ऋक्षध्वज--पुं० । ऋक्षाङ्कितध्वजे, रा०। रित्तूडिअ-देशी-शातिते, दे० ना० ७ वर्ग ८ गाथा । रिच्छभल्ल-देशी-ऋक्षे, दे० ना०७वर्ग ७ गाथा । रित्थ-रिक्थ-न० । धने, " रित्थं दविणं" पाइ० ना० ५० रिजु-ज-पुं० । “ऋणर्वृषभवृषौ वा"।१।१४१॥ इति रिर्वा । रिजू । उजू । सरले, प्रा० १पाद ।। रिद्ध-ऋद्ध-न० । संपत्ती, धनधान्यभवनादिभिर्वृद्धिमुपगते, रिजुभाव-ऋजुभाव-पुं० । ऋजुरकुटिलो मोक्ष प्रति प्रगुणो | त्रिका यो भावः परिणामः स ऋजुभावः । मोक्षौपयिकपरिणामे,० "रिथिमियसमिद्धा" । डा भवनैः पौरजनश्चातीय १ उ०२ प्रक०। वृद्धिमुपगता “ऋद्धवृद्धौ” इति वचनात् । रा० । श्री० । रिद-रिष्ट-पुं०। रत्नविशेष, प्रा०म०१०। ती० । औ०। भ० । चं० प्र० । आगामिन्यामुत्सर्पिरायां भारते भविष्यति शा० । जं०। रा०। प्रव० । जी० । काके, दे० ना० ७ वर्ग ६ द्वादश चक्रवतिान । ति० । पक्के, दे० ना० ७ वर्ग ६ गाथा । गाथा। चेलम्बस्य प्रभञ्जनेन्द्रस्य च तृतीये लोकपाले, स्थारिद्धमेहवण--ऋद्धमेघवन-न० । भारते वर्षे रोहिडनगरस्य ४ ठा०१ उ० । महाकच्छविजयाख्यराजधान्याम् , स्था० २ | | समीपोद्याने, नि। ठा० ३ उ०पक्षिविशेषे, कलविशेषे च । औ० । शा० । काके. | रिद्धि-ऋद्धि--स्त्री०। "रिः केवलस्य" ॥८।१।१४० ॥ इति "बलिउट्ठा रिट्ठा" पाइ० ना०४४ गाथा । दे० ना० । व्यञ्जनेनासम्पृक्तस्य तो रि इत्यादेशः। रिद्धी । प्रा० । "इत रिट्ठकंड-रिष्टकाण्ड-न० । रत्नप्रभायाः पृथिव्याश्चतुर्दशे का- कृपादौ" ॥८।१।१२८ ॥ इति ऋत इत्त्वम् " श्रद्धद्धिमूर्धार्धेएंड, स्था० १० ठा। उन्त वा" ॥ ८।२। ४१ ॥ एण्वन्ते वर्तमानस्य संयुक्तस्य दो रिकूड-रिष्टकूट-पुं० । जम्बूद्वीपे मन्दरस्य पूर्वे रुचकरपर्व वा भवति । इड्डी । रिद्धी । प्रा० । अनेककोटीसंख्यद्रव्यादि. तस्य प्रथमे कूटे, स्था० - ठा। सम्पद्विशेषे, प्रा० । स०। समूहे, दे० ना० ७ वर्ग ६ गाथा । रिट्ठपुर-रिष्टपुर--पुं० । कच्छगावत्याख्यराजधान्याम् , " दो | "विच्छडो सामिद्धी रिद्धी" पाइ ना० ६२ गाथा। रिटुपुरे" स्था०२ ठा० ३ उ०। रिद्धिविद्धिजुत्त--ऋद्धिवृद्धियुक्त-त्रि० । ऋद्धिवृद्धधभिधानीरिट्ठमय-रिष्टमय-त्रि० । रिटरत्नमये, जी० ३ प्रति०४ पधिसनाथे, " मंगलपडिसरणा इचित्ताई रिद्धिविद्धिजुत्ताई" अधि० । जं० । रा०। पञ्चा० ८ विव०। रिद्रा-रिष्टा-स्त्री० । मदिरायाम् , शा० १श्रु०१७ अ०। रिप्प-दशा-पृष्ठ, द० ना०७ वग ५ गाथा । या शास्त्रान्तरे जम्बूकलकालिकेति प्रसिद्धा । जं. २ वक्षः। रिभिय--रिभित--न० । स्वरघोलनाप्रकारे, शा० १ श्रु०१७ पञ्चमनरकपृथिव्याम् , स्था० ७ ठा० ३ उ०। जी । “दो श्र० । त्रि० । स्वरघोलनाप्रकारोपेते , यत्र स्वरोऽक्षरेषु रिटायो" स्था० २०२ उ०। | घोलनास्वविशेषेषु च मञ्चग्न रिङ्गनीव प्रतिभापत स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy