SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ रायहाणी अभिधामराजेन्द्रः। रायाभिसेय कारणे गच्छेत् गाहाबितियपदे असिवादी, उवहिस्स व कारणे व लेवे वा ।। रमो महाभिसेगे, वस॒तो जो उ णिक्खमे भिक्ख । बहुगुणतरं व गच्छे, आयरियादीण आगाढे ॥६६॥ अहवा पविजाही, सो पावति आणामादीणि ॥७॥ अमओ असिवं तेण अतिगम्मति, उवही वा अराणो ण | मंगलममंगले वा, पवत्तणणिवत्तणे य थिरमथिरे । लब्भति तत्थ सुलभो, लेवो वा तत्थ सुलभो, गच्छवासी विजए पराजए वा, वोच्छेए वा वि पडिसेहं ।। ७१ ।। ण वा तं बहुगुणखतं, श्रायरियाण वा तत्थ जवणिज पाउग्गं वा लब्भति । श्रादिसद्दाश्रो बालवुडगिलाणाण वा श्र मंगलबुद्धीए पवत्तणे श्रहिकरणं, अमंगलबुद्धीए णियसतरे वा आगाढे पोयणे अहवा। त्तणे अहिकरणं दोसा वोच्छेदादिया य, जद से थिररज विजो वा जातो पुणो पुणो मंगलिएसु अत्थेसु साहवो गाहा तत्थ ठविजंति अहिकरणं व अस्थिरे पराजये वा बोच्छेदं रायादिगाहणऽट्ठा, पट्टउवसामणदुकजे वा। पडिसेहं वा णिविसयादि वा करेज । सेहे व अनिच्छंता, गिलाणवेज्जोसहट्ठा वा ।। ६७ ।। गाहारगणो धम्मगाहणट्ठा; रगणो अरणस्स वा पदुट्ठस्स उव दहण व राइडिं, परिसहपराजिओ य कोई तु । समणट्ठा, सेहो वा तत्थ ठितो, संराणायगाण य अगम्मो तं आसंसं वा कुजा, पडिगमणाईणि व पयाणि ॥ ७२ ॥ मज्भेण वा गच्छिउकामा गिलाणस्स वा वेजोसहणिमि- पूर्ववत् । सं । नि० चू०६ उ० । स्वयम्भूरमणसमुद्रस्योपरि ये ज्यो गाहातिष्कासन्ति तेषां राजधानी उत्पातस्थानं च क्वास्ति ? इति बितियपदमणप्पज्झे, अभिचारकि कोविते व अप्पज्झे। प्रश्नः, अत्रोत्तरम्--स्वयम्भूरमणसमुद्रस्योपरिस्थज्योति जाणंते वावि पुणो, अणुलवणादीणि कब्जेहिं ।। ७३ ।। काणां राजधानी स्वयम्भूरमणसमुद्रमध्येऽस्तीति जीवाभि कोविए विहिए अणुएणवितब्बो किं पुब्बि पच्छा मज्झे गमे उनमस्ति, तेषामुत्पातस्थानं स्वस्वविमानेऽस्ति, प्रज्ञा अणुएणवेयब्वो? पनोपाङ्गादिष्विति ॥ १३ ॥ सेन० ४ उल्ला० । उच्यते-गाहाराया-राजन-पुं०। राशि, “ नरनाहो पत्थिवो निब्यो राया" नाऊणमणुमवणा, पुब्बि पच्छा अमंगलावमा । पाइ नव० १०० गाथा। उवोगपुच्छिऊणं, नाए मज्झे अणुनवणा ।। ७४ ॥ रायादण-राजादन-पुं० । वृक्षविशेषे, “राजादनश्चैत्यशाखी, ओहावीयाभोगिणि, णिमित्तवसएण वाऽवि णाऊणं । श्रीशम्पाद्भुतमान्यतः । दुग्धं वर्षति पीयूष-मिव चन्द्रकरो. भद्दे पुन्वाणुस्मा, पंतमणाए य मज्झम्मि ॥ ७५ ॥ करः ॥१॥" ती० १ कल्प।। श्रोहिमादिणाणाणविसेसेण अभोगिणिजाए वा अविरायाभियोग-राजाभियोग-पुं०। राशो नृपादेरभियोगोरा तहणिमित्तेण वा उवउज्जिऊण अप्पणो असति असं वा जाभियोमः । राजपरतन्त्रतायाम् , ध०२ अधिः । उपा० । पुच्छिऊणं थिरंति रजं पाऊणं अणुराणवणा पुब्बि भवति, प्रति० । गच्छान्तरीयसम्यक्त्वदेर्शावरत्युञ्चारविधिपत्रेषु स- अथिरं वा रजं गाऊण पुटिव अणुराणविजंतो अमंगलम्यक्वोच्चारालापकप्रान्तवत् द्वादशवतोच्चारालापकप्रान्तेषु बुद्धी वा से उप्पजति पच्छा अवशाबुद्धी उप्पजति । अपि रायाभियोगणमि' त्यादिषडाकारोच्चारणमस्ति तद् यौ ओहिमादिणाणाभावे वा मज्झे अणुराणा वेति । क्लिकमन्यथा वा? इति प्रश्नः-अत्रोत्तरम्-आवश्यकनियु गाहाकत्युपासकदशाङ्गादौ श्रावकाणां सम्यक्त्वोच्चार एव षडा. अणणुप्मविते दोसा, पच्छा वा अप्पियो अवमो वा । कारा उक्नाः सन्ति, न तु द्वादशवतोचारे, तेन सम्यक्त्वोच्चार एव राजाभियोगादिषडाकारोच्चारणं युक्तिमत्प्रति पंते पुव्वममंगल, णिच्छुभणपोसपत्थारो ॥ ७६ ॥ भातीति ॥ ३५४ ॥ सेन०३ उल्ला० । मम रजाभिसए अट्ठारस पगतीओ सवपासंडा य अम्गे रायाभिसेय-राजाभिषेक-पुं० राशोऽभिषेकक्रियायाम्,नि०चू० । घेत्तुमागया इमे य भिक्खुणो णागया , त एते श्र प्पड्डा-अलोकशा। अहवा-अहमेतसि अप्पिो णिव्विसया. राजाभिषेकसमये निष्क्रामति । सूत्रम् दी करेजा । पत्थादि अवज्ञा दोसा भवंति । पुवं अमंगलजे भिक्खू रस्मो खत्तियाणं मुद्दियाणं मुद्धाभिसित्ताणं दोसा, तम्हा अणुगणावेयव्वं । महाभिसेयवट्टमाणंसि णिक्खमित्तए वा पविसित्तए वा गाहा-- णिक्खमंतं वा पविसंतं वा साइज्जइ ।। १६ ॥ आभोए जाणह किं, पुब्धि पच्छा णिमित्तविसरण । जे त्ति-णिसे, भिक्खू पुव्ववरिणओ, राज दीप्ती ईसरत- राया किं देमि ति य, जं दिमं पुव्वरादीहिं ॥ ७७ ।। लवरमादियाणं अभिसेगाण महंततरो शभिसेश्रो महाभि- धम्मलाभेत्ताणं ति अणुजाणह पाउग्गं, ताहे जड जाणति सेश्रो. अवि रायत्तेण अभिसेश्रो तम्मि वट्टते जो तस्स समी- पाउग्गं भद्दगो वा ताहे भणति जं दिएणं पुबरातीहि, राजा वेण वा मज्मेण वा णिक्खमति पविसति वा तस्स श्राणा- भणति किं दिगणं पुवरातीहिं , साहवो भणति-दम दीदोसा-ह। सुणसु-"आहार" गाहा--एवं भणिये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy