SearchBrowseAboutContactDonate
Page Preview
Page 1360
Loading...
Download File
Download File
Page Text
________________ बीर अणुपविस ई अणुपत्रिसिता अप्पो साहाविएवं मइपुन्त्रएणं बुद्धिविन्नाणेणं तेसिं सुमिला अत्थुग्गहं करे, अत्युग्गदं करिता देवासंद माहणिं एवं वयासी- उराला खं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा गं ० जाव सस्सिरिया आरोग्गतुट्ठिदीहाउकल्लाणमंगलकारगा तुमे देवापिए ! सुमिखा दिट्ठा, तं जहाअत्थलाभो देवाप्पिए !, भोगलाभो देवाप्पिए !, पुरालाभो देवाप्पिए !, सुक्खलाभो देवाप्पिए !, एवं खलु तुमं देवापिए नवरहं मासाणं बहुपडिपुभागं श्रद्धमागराईदित्राणं वइकंताणं सुकुमालपाणिपायं महीपडिपुनपंचिदियसरीरं लक्खणवंजणगुणोववेचं माणुम्माणपमाणपडिपुष्पसुजायसव्वंगसुंदरंगं ससिसोमागारं कंतं पिदंसणं सुरूवं दारयं पयाहिसि ॥ ७ ॥ (१३४१) अभिधानराजेन्द्रः । ' तं जहा ' तद्यथा ' गय ०जाव सिद्दि च ॥ १॥ त्ति गय इत्यादितः 'सिहिं' चेति यावत् पूर्वोक्ताः स्वप्ना ज्ञेयाः ' परसि णं देवाप्पिन' ति एतेषां देवानुप्रिय ! ' उरालाणं ' ति प्रशस्तानां ' जाव चउदसण्हं महासुमिणाणं ' ति यावत् चतुर्दशानां महास्वप्नानाम् ' के मराणे 'ति मन्येविचारयामि' कलाणे फलवित्तिविसेसे भविस्सर ' इति कः कल्याणकारी फलवृत्तिविशेषो भविष्यति, तत्र फलं पुत्रादि, वृत्तिर्जीवनोपायादि तय गं से उसभवते माइणे ' ततः स ऋषभदत्तो ब्राह्मणः ' देवादार माहणीय ' ति देवानन्दायाः ब्राह्मण्याः ' अंतिए ' ति अन्तिके पा 'श्रम सुच्चा' एतमर्थ श्रुत्वा कर्णाभ्यां ' निसम्म सि निशम्य - चेतसा श्रवधार्य ' हट्ठतुटु ०जाय हियए ' सिहृष्टः तुष्टः यावत् हर्षवशेन विसर्पितहृदयः ' धाराहयकर्यवपुप्फगं पिव समुस्ससिश्ररोमकूवे ' सि मेघधारया सिक्लकदम्बवृक्षपुष्पवत् समुच्कृसितानि रोमाणि कूपेषु यस्य सः एवंविधः सन् सुमिरणुग्गहं करेह' त्ति स्वप्नधारणं करोति 'करित' ति तत् कृत्वा च 'ईहं अणुपविसर' ईहाम्-अर्थविचारणां प्रविशति 'ईहं अणुपविसित्ता' तां कृत्वा च अपणो साहाविषणं मइपुव्वरणं बुद्धिविन्नाणें ति श्रात्मनः स्वात्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविशानेन, तत्र अनागतकालविषया मतिः, वर्तमानकालविषया बुद्धिः, विज्ञानं चातीतानागतवस्तुविषयं 'तेसि सुमिणाएं अत्युग्गहं करेह 'ति ततस्तेषां स्वप्नानाम् अर्थनिश्वयं करोति' अत्युग्गहं करिता' तं कृत्वा 'देवां माहाणे' देवानन्दाब्राह्मणीम् — एवं वयासि' त्ति एवमवादीत् किं तदित्याहउराला गं तुमे देवाशुम्पिए ! सुमिया दिट्ठा ' उदारास्त्वया देवानुप्रिये ! स्वप्ना दृष्ट्राः, कल्लाणा णं स्सिरीय' सि कल्याणकारकोः यावत्, सश्रीकाः 'आरोग' आरोग्यं - नीरोगत्वं ' तुट्ठि ' सि तुष्टिः सन्तोष, ' दीहा-' उ ति दीर्घायुविरंजीवित्वं 'कल्ला' सि कल्याणमुपद्रवा भावः ' मंगलकारगाणं तुमे देवा खुप्पिय ! सुमिया दिट्ठा ' मङ्गलं वातावाप्तिः, एतेषां वस्तूनां कारकास्त्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः तं जह' ति तद्यथा-' अत्थ 0 जाव स ३३६ • Jain Education International वीर लाभो देवाप्पिए' सि अर्थलाभो भविष्यति हे देवानुप्रिप्रिये !' पुत्तलाभो देवाप्पिए 'सि पुत्रस्य लाभः हे देये ! 'भोगलाभी देवाणुप्पिए' ति भोगानां लाभः हे देवावानुप्रये ! ' सुक्खलाभो देवाप्पिए' सि सौम्यलाभो हे देवानुप्रिये ! भविष्यतीति सर्वत्र योज्यम् एवं ब तुमं देवाखुलिए' ति एवं खलु त्वं देवानुप्रिये ! ' नवराह मासाएं बहुपडिपुन्नाणं' ति नवसु मासेषु बहुप्रतिपूर्वेषु साईसप्ताहोअट्टमा रादिश्राणं वश्कताएं ' रात्राधिकेषु प्रतीतेषु एतादृशं दारकं पुत्रं 'पया--- हिसि' सि प्रजनिष्यसीति सम्बन्धः । किंविशिष्ट दारकम् ?, 'सुकुमालपाणिपार्थ' ति सुकुमारं पाणिपादं यस्यैवंविधं, पुनः किंविशिष्टं दारकम् ? 'अहीण' सि अहीनानि लक्षणोपेतानि 'पडिपुन पंचिदिनसरीर' ति स्वरूपेण प्रतिपूर्णानि पञ्चेन्द्रियाणि यत्र तादृशं शरीरं यस्य स तथा तम्, तथा - 'लक्खणवंजणगुणोववेचं' ति तत्र लक्षणानि चक्रितीर्थकृतामष्टोत्तरसहस्रम् बलदेववासुदेवानामष्टोत्तरश 4 तम्, अन्येषां तु भाग्यवतां द्वात्रिंशत् । ( कल्प० ) तानि च द्वात्रिंशत् ' लक्खणवंजणगुणोववेय ' शब्देऽस्मिन्नेव भागे ५१५ पृष्ठे दर्शितानि । ) व्यञ्जनानि च मतिलकादीनि तेषां ये गुणास्तैरुपपेतम् पुनः किं विशिष्टम् ?, 'माणुम्माणपडिपुष्पसुजायसव्वंगसुंदरंगं' ति, तत्र मानं जलभृतकुण्डान्तः पुरुषे निवेशिते यदि तज्जलं द्रोणमानं भवेत् तदा स पुरुषो मानप्राप्तः, यदि च तुला रोपितोऽर्धभारमानः स्यात् तदा स उन्मानं प्राप्तः उन्मानप्राप्तः (कल्प ० ) कचिदेशे किञ्चिदूनशेरत्रयस्यापि मानत्वव्यवहारात्, तथा 'पमाण ति' स्वाङ्गुलेन अष्टोत्तरशताङ्गुलोच्च उत्तमपुरुषः, मध्यद्दीनपुरुषौ च पद्मवति (६६) चतुरशीत्यङ्गुलोचौ स्याताम् अत्र उत्तमपुरुषोऽपि अन्य एव, तीर्थङ्करस्तु द्वादशाकुलोष्णीषसद्भावेन विंशत्यधिकशनाङ्गलोच्यो भवति, ततच मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाङ्गानि शिरः प्रमुखाणि यत्र एवंविधं सुन्दरम् अङ्गं यस्य तथा सं, पुनः किविशिष्टम् 'ससिसोमागारे' ति शशिवत्सौम्याकारं 'कम्तं' ति कमनीयं पियदसणं' ति वलभदर्शनं ' सुरूवं ' ति शोभनरूपं ' दारयं पयाहिसि सि दारकं प्रजमिष्यसीति शेयम् ॥ ६ ॥ सेवि दारए उम्मुकबालभावे विनायपरिणयमिते जुब्वणगमणुपने, रिउब्वे - जउव्वे - सामवे - अथव्वणवे - इतिहासपंचमाणं निषंदुच्छद्वाणं संगोवंगाणं सरहस्साणं चउरहं वेा । णं सारए वारए धारण, सडगवी, सट्ठितंतविसारए, संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुते जोइसामयमे प्रभेसु श्र बहुसु भए परिवायएसु नएसु सु परिनिट्ठिए आवि भविस्सइ ॥ १० ॥ 'सेवित्र दारण' ति सोऽपि च दारक एवंविधो भवियति, किंविशिष्टः दारकः ?' उम्मुकबालभावे 'ति त्यक्तवाल्यो जाताष्टवर्षः पुनः किंविशिष्टः दारकः- 'विन्नायपरिणयमित्ते' ति विज्ञानं परिणतमात्रं यस्य स ततः कमाच्च, किं For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy