SearchBrowseAboutContactDonate
Page Preview
Page 1361
Loading...
Download File
Download File
Page Text
________________ ( १२४२ ) अभिधानराजेन्द्रः । वीर विशिष्टः दारकः - ' जेवणगमणुपते' सि यौवनमनुप्राप्तः पुनः किविशिष्टः दारक:-' रिउब्वे - जउवे - सामवेश्रथव्वणवेश' ति ऋग्वेद (१) यजुर्वेद (२) सामवेदा (३) अथर्वण ( ४ ) वेदानां कीदृशानाम् ' इतिहासपत्रमा 'ति इतिहासपुराणं पञ्चमं येषां ते तथा तेषां पुनः कीहशानां निघंटुच्छद्वाणं' ति निघण्टुर्नामसङ्ग्रहः षष्ठो येषां ते तथा तेषां पुनः कीदृशानां 'संगावंगाएं' ति श्रङ्गोपाङ्गसहितानां तत्र श्रङ्गानि शिक्षा १ कल्पो २ व्याकरणं ३ छन्दो ४ ज्योति ५ र्निरुक्तम् ६, उपाङ्गानि श्रङ्गार्थविस्ताररूपाणि, पुनः कीदृशानां ' सरहस्साएं ' ति तात्पर्ययुक्तानां ' चउरहं वेयाणं ' ति ईदृशानां पूर्वोक्तानां चतु वेदानां 6 सारए 'त्ति स्मारकः अन्येषां विस्मरणे 'वार' त्ति वारकः, श्रन्येषामशुद्ध पाठनिषेधात् 'धारण' त्ति धारणसमर्थः, तादृशो दारको भावी. पुनः किंवि० 'सडंगवी 'ति पूर्वोलानि षट् श्रङ्गानि विचारयतीति षडङ्गवित् ज्ञानार्थत्वे तु पौनरुक्त्यं स्यात् पुनः किंवि० 'सट्ठितंतविसारए 'सि पष्ठितन्त्रं कापिलीयं शास्त्रं तत्र विशारदः पण्डितः पुनः किंवि० संखासे ' कि गणितशस्त्रे यथा-" अर्ध तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकायां निमग्नः ॥ साधों इस्तो दृश्यते यस्य तस्य स्तम्यस्याशु ब्रूहि मानं विचिन्त्य ॥ १ ॥ " स्तम्भो हस्ताः ६ कचित् 'सिक्खाणो ' त्ति पाठः तत्र सिक्खाण' शब्देन श्राचारग्रन्थः ' सिक्खाकष्येत्ति शिक्षा श्रज्ञरास्नाथग्रन्थः, कल्पश्च यज्ञादिविधिशा तत्र, तथा ' बागरणे ' त्ति व्याकरणे - शब्दशास्त्रे, तानि च विंशतिः, ( कल्प० ) ( ' वागरण' शब्देऽस्मिन्नेव भागे दर्शितानि ) ' छंदे 'ति छन्दःशास्त्रे 'निरुत्ते ' त्ति पदभ अने व्युत्पत्तिरूपे टीकादी इत्यर्थः ' जोइसामय' त्ति ज्योतिःशास्त्रे ' अनैसु श्र बहुसु' त्ति एषु पूर्वोक्तेषु अन्येषु च बहुषु' बंभणहिए ' नि ब्राह्मणहितेषु शास्त्रेषु परिवा यपसु' ति परिव्राजकसम्बन्धिषु 'नरसु' ति नयेपु-श्राखारशास्त्रेषु 'सुपरिनिट्ठिए आऽवि भविस्स' त्ति प्रतिनिपुणो भविष्यतीति योगः । (५) देवानन्दायै ऋषभदत्तेन स्वप्नफलकथनम् तं उराला गं तुमे देवाणुप्पिए ! सुमिला दिट्ठा० जाव श्ररुग्गतुडिदीहाउ मंगल्लकारगा गं तुमे देवागुप्पिए ! सुमिणा दिट्ठ ति कट्टु भुजे । अणुवूहइ ॥ ११ ॥ तए गं सा द्देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एअमङ्कं चानिसम्म, हडतुडु ० जाव हियया, करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु एवं व्यासी ॥१२॥ एवमेयं देवाणुपिया ! तह मेयं देवागुप्पिया ! अवितहमेयं दे वाणुपिया ! असंदिद्धमेत्रं देवापित्रा ! इच्छियमेचं देवापि ! परिच्छियमे श्रं देवागुप्पिया ! इच्छियप - Jain Education International वीर च्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोग भोगाई झुंजमाणी विहरइ । 'तं उराला गं तुमे देयाप्पिए ! सुमिणा दिट्ठा' तस्मात् कारणात् उदाराः त्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः 'जाव श्रारुग्गतु हिदीहाउ मंगलकारगा गं' ति यावत् श्रारोग्यतुटिदीर्घायुः कल्याणमङ्गलानां कारकाः 'तुमे देवाप्पिए! सुमिणा दिट्ठ' ति त्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः इति क ति इति कृत्वा 'भुजो भुजौ श्रणुवूद्दर' सि भूयो २ वारं वारम् अनुवृंहयति अनुमोदयति ॥११॥ तर गं सा देवानंदा माहणि 'ति ततः सा देवानन्दा ब्राह्मणी 'उसभदत्तस्स माद्दणस्स तिए ' ऋषभदत्तस्य ब्राह्मणस्य पार्श्वे 'एयम सुच्च 'ति इममर्थ श्रुत्वा 'निसम्म ' ति चेतसा श्रवधार्य हट्टतुट्ट ०जाव हियय ' ति दृष्टा तुष्टा यावत् हर्षपूर्ण हृदया 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थर अंजलि कट्ट' करतलाभ्यां कृतं दशनखा मिलिताः यत्र तं शिरसि आवतौं यस्य तम. ' ईदृशं मस्तके करसम्पुटं कृत्वा एवं वया'सी' ततः सा देवानन्दा एवमवादीत् ॥१२॥ किमित्याह- 'एवमे देवापि त्ति एवमेतदेव देवानुप्रिय ! ' तहमेअं 'देवामित्र ' त्ति तथैवैतद्देवानुप्रिय ! यथा यथा भवद्भिरुक्रम्। श्रवितहमेचं देवाप्पिन ' ति यथा स्थिनम् एतदेवानुप्रिय ! ' श्रसंदिद्धमेश्रं देवापि त्ति सन्देहरहितम् एतद्देवानुप्रिय ! ' इच्छिश्रमेयं देवालय ति ईप्सितम् एतद्देवानुप्रिय ! ' पडिच्छिश्रमे देवापिश्र ' त्ति प्रतीष्टं युष्मन्मुखात् पतदेवं गृहीतं देवानुप्रिय ! 'इच्छि पछि मे देवापिय ' त्ति उभयधमोंपेनं देवानुप्रिय !' सच्चे एस श्रट्टे' त्ति सत्यः स एषोऽर्थः ' से ' इति श्रथ' जहेयं' ति येन प्रकारेण इममर्थ ' तुब्भे वग्रह ' त्ति यूयं वदथ ' इति कट्टु ' इति कृत्या - इति भणित्या' से सुमि सम्मं पडिच्छर ' त्ति तान् स्वप्नान् सम्यग् अङ्गीकरोति ' पडिच्छित' नि अङ्गीकृत्य ' उसभदत्ते माहणं सर्द्धि' ति ऋषभदतब्राह्मणेन सार्धम् 'उरालाई माणुस्सगाई' ति उदारान् मानुष्यकान् ' भोगभोगाई ' ति भोगाईभोगाम् भुंजमाणा विहरर ' भुञ्जाना विहरति । ( कल्प० ) ( शक्रवक्रयताप्रतिबद्धं चतुर्दश १४ सूत्रम् 'सक' शब्दे वक्ष्यामि । ) 4 इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं श्रोहिया भोएमा आभोएमा विहरइ । तत्थ गं समयं भगवं सुकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालमगुत्तस्स महावीरं जंबुद्दीचे दीवे भारहे वासे दाहिणड्डूभरहे माणभारियाए देवाणंदाए माहणए जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए वर्कतं पासह पासित्ता हट्ठतुट्ठचित्तमादिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए घा राहयकयंत्रसुरहिकसुम चंचुमालड्यऊ ससियरोमकुत्रे विश्र - सियवरकमलाणानयणे पयलियवरकड गतु डियकेऊरमउ डिच्छियमेश्रं देवाणुप्पित्रा ! सच्चेणं एस अड्डे से जहेयं । डकुंडलहारविरायंतत्रच्छे पालंबलंबमाणघोलंतभूमणघरे, तुन्भे वह कि सुमिणे सम्मं पडिच्छर पडि | ससंभ्रमं तुरिअं चवलं, सुरिंदे सीहासणाओ अ For Private Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy