SearchBrowseAboutContactDonate
Page Preview
Page 1359
Loading...
Download File
Download File
Page Text
________________ (१३४०) वीर अभिधानराजेन्द्रः। वीर हगीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वक्रते, तं पश्यति, यस्तु नरकादायाति तन्माता भवनमिति इयोरेरयणिं च णं सा देवाणंदा माहणी सयणिजंसि सुत्त कतरदर्शनाचतुर्दशैव स्वप्नाः (१२) रानानामुखयो राशिः (१३) शिक्षी-निधूमोऽग्निः (१४) 'तए णं सा देवानंदा जागरा ओहीरमाणी मोहीरमाणी इमे एयारूवे उराले | माहणी' ततः सा देवानन्दा ब्राह्मणी 'इमे' ति इमान् कनाणे सिवे धने मंगले सस्सिरीए चउद्दस महासुमिणे 'एयारवे 'ति एतद्रूपान् 'उदाले' ति उदारान-प्रशस्तार पासित्ताणं पडिबुद्धा, तं जहा-"गय--वसह-सीह-अभि- 'जाव' ति यावच्छयेन पूर्वपाठोऽनुसरणीयः 'चउद्दस सेम-दाम-ससि-दिणयर-भयं-कुंभं । पउमसर-सा महासुमिणे'ति यथोक्लान् चतुर्दश महास्वप्नान् 'पासित्ता णं पडिबुद्धा समाशी' ति दृष्टा जागरिता सती 'हट्ठा' गर-विमा-ण-भवण-रयणुषयसिहिं च॥१॥"तए शं सा या विस्मयं प्राप्ता, 'तुट्ठा' संतोष प्राप्ता 'चित्तमाणंदिण' देवाणंदा माहणी इमे एयासवे उराले जाव चउइस म- चिनेन आनन्दिता, 'पीइमणा' प्रीतियुक्नचित्ता 'परमसोमणहासुमिणे पासित्ता णं पडिबुद्धा समाणी हद्वतुट्ठचित्त- सिमा' परम सौमनस्य-सन्तुचिसत्वं जातं यस्याः सा तथा माणंदिना पीइमणा परमसोमणसिमा हरिसवसविसप्पमा 'हरिसवस' सिहर्षवशेन 'विसप्पमाण' लि विस्तारवत् 'हि. अय'त्ति दयं यस्याः सा तथा.पुनः किंभूता ? 'धाराहयकपहिया धाराहयकयंबपुष्फगं पिव समुस्ससिभरोमकूवा यंबपुप्फगं पिव' सि धारया-मेघजलधारया सिक्कमेषिधं सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता, सयणिजाओ यत्कदम्बतरुकुसुमं तद्धि मेघधारया फुल्लति ततस्तद्वत् 'सअन्भुढेइ, सय० अब्भुट्टित्ता अतुरियमचवलमसंभंताए - मुस्ससिअरोमकूवा' समुरुसितानि रोमाणि कृपेषु यस्याः विलीबाए रायहंससरिसीए गईए, जेयव उसमदत्ते मा सा तथा एवंविधा सती सुमिणुग्गहं करे करेला' स्वमाना मवग्रहं स्मरण करोति, तत्कृत्वा च 'सयणिज्जाओ अम्भुट्टेड' हणे, तेणेव उवागच्छद, उवागच्छित्ता, उसमदत्तं माहणं शय्याया अभ्युत्तिष्ठति, 'अम्भुट्टित्ता' अभ्युत्थाय 'अतुरिअ' जएणं विजएणं बद्धवावेइ, बद्धाविता भद्दासणवरगया त्ति अत्वरितया मानसौन्सुक्यरहितया 'अचवल 'तिपासत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं द. चपलया कायचापल्यवर्जितया, 'असंभन्ताए' ति असम्भ्रासनहं सिरसावत्तं मत्थए अंजलिं कह एवं बयासी(५)- म्तया अस्वलन्त्या 'अविलंबित्राए 'मि विलम्बगहतया एवं खलु अहं देवाणुप्पिया ! अज सयणिजसि 'रायहंससरिसीए गईए' राजहंससहशया गत्या 'जेणेव उस भदत्ते माहणे' यत्रैव ऋषभदत्तो ब्राह्मणः 'तेणेय उवागच्छई' सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे तत्रैवोपागच्छति 'उवागच्छित्ता' उपागत्य 'उसभदसे माहणं' उराले० जाव सस्सिरीए चउद्दस १४ महासुमिणे पासि ऋषभदत्तं ब्राह्मणं 'जएणं विजएणं वायर' जयेन विजयेन त्ता शं पडिबुद्धा ॥६॥ वर्धापयति-आशिषं ददाति, तत्र जयः स्वदेशे विजयः परदे'जं रयणि च णे समणे भगवं महावीरे' ति यस्यां शे 'वद्धाविता' वर्धापयित्वा च 'भद्दासणवरगया' भद्रासन बरगता ततश्च 'आसत्थ' ति आश्वस्ता श्रमापनयनेन 'बीरजन्यां श्रमणो भगवान् महावीरः 'देवाणंदाए माहणीए ' देवानन्दाया ब्राह्मण्याः 'जालंधरसगुत्तार' जालन्धरसगो सत्थ' सि विश्वस्ता शोभाऽभावेन, अत एव 'सुहासणवरगश्रायाः 'कुञ्छिसि गम्भत्ताए वळते'कुक्षौ गर्भतया उत्प य' ति सुखेन आसनवरं प्राप्ता, 'करयलपरिग्गहियं दसनह' पाः, 'तं रयणि च णं सा देवाणंदा माहणि' ति तस्यां रज करतलाभ्यां परिगृहीतं कृतं दशनखाः समुदिता यत्र तम् न्यां सा देवानन्दा ब्राह्मणी ' सणिजंसि' शयनीये पल्य 'सिरसावत' ति शिरसि पावनः प्रदक्षिणभ्रमणं यस्य तम्, के सुत्तजागर' ति नातिनिद्रायन्ती नातिजाप्रती,अत ए एवंविधं 'मत्थए अंजलि कटु' अञ्जलिं मस्तके कृत्वा देवान भदा 'एवं बयासि' ति एवम् प्रवादीत्, किं तदित्याह-(५) प'मोहीरमाणी ओहीरमाणि त्तिअल्पां निद्रां कुर्वन्ती 'इमे, 'एयारुवे' त्ति एतपान्-वक्ष्यमाणस्वरूपान् 'उराले' त्ति 'एवं खलु अहं देवाणुप्पिा ' एवं निश्चयेन अहं हे घेषानुप्रिउदाराम्-प्रशस्तान् ‘कल्लागणे' त्ति कल्याण हेतुन् 'सिवे ति य! स्वामिन् ! 'अन्ज सर्याणज्जसि' अद्य शय्यायां सुत्तशिवान-उपद्रवहगन् 'धन्ने त्ति' धन्यान्-धनहेतून् 'मंग जागा श्रीहीरमाणी बहीरमाणि' ति सुप्तजागरा अल्पनिद्रा मेति मङ्गलकारकान् 'सस्सिरीए' त्ति सश्रीकान् 'चउद्द कुर्वती 'इमति इमान 'एयारवे' ति एतद्रूपान् 'उराले' ति समहासुमिणे इशान चतुर्दश महास्वमान् 'पासित्ता णं उदारा 'जावे सस्सिरीए' ति यावत् सश्रीकान् 'चउद्दसमपरिपुद' ति दृष्टा जागरिता 'तं जह'त्ति तद्यथा-गय (१) हासुमिणे' लि चतुर्दश महास्वप्नान् 'पासित्ता णं पडिबुद्ध' यसह (२) सीह (३) अभिसे (४), दाम (५) ससि त्ति, रष्ट्रा जागरिता॥६॥ (६)दियर (७) झयं (८) कुंभ (R) पउमसर(१०) । तं जहाँ-बाय० जाव सिहि च॥शाएएसि णं देवाणुप्पिसागर (११) विमा-भवण (१२ ) रयणुश्चय (१३)| अ! उरालाणं चउद्दसएहं महासुमिणाणं के मएणे क. सिहिश्च (१४)॥१॥ हस्ती (१) वृषभः (२) सिं | ब्लाणे फलवित्तिविसेसे भविस्सइ, तए णं से उसम१(३) अभिषेकः श्रियाः सम्बन्धी । ४ ) पुष्पमाला (५) चन्द्रः (६) सूर्यः (७) यजः (८) पूर्णकुम्भः (8) दत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं मुच्चा पापलक्षितं सरः (१०) समुद्रः । ११) विमान देयसम्ब- निसम्म हडतुड.जाव हिश्राए धाराहयकयंबधुप्फगं पिन्धि, भवनं-गृद, तत्र यः स्वर्गादवतरति, तन्माता विमानं व समुस्ससियरोमकूवे सुमिणुग्गहं करेइ करिता, ईई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy