SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ (१९०७) वासपूषाफल अभिधानराजेन्द्रः। पासपूगाफल राण परमविसिट्टसुगंधेहि गंधपूयं करेइ ना सव्वदा नि- जिया भयवया वि पव्वाविया महाविमईए। इश्रो राइणाज्जरे । जापइ पुब्वायत्थसरीरा। एयकहावसाण सा पविट्रो य नियनगरे निरागदो वाहजालमोलरेलियकवोलो मयगावली हट्टतुट्टा पासाई पलोएड ता न पेनछह ते संसारसायर पिचितपतो। मयणावली वि दुक्करतवचरणअदाटुं सुमिहुणयं । तो सहस ति चित्ताश्या-किमेयं रया विहपसह अजाहिं भावभुजयविहारेण देवो पि अहाउ सुमिणय?, कि वा मणवियप्पो?, किंवा देवेण पच्छवम्वेश | यक्खएणं चपिऊण विमाणाउ समुप्पन्नो खेयरसुत्रो.जातो य पडियोहिया?, एवंविहणाणावियप्पेहि सुई सुदेणं वाहि सयलकलाकलावसीमाअायारो जोब्बणगुणरयणाणं संपुग्नया रयणी । ततो हट्टतुटाए जिणाययणसु काराविया पृया पुन्नोदहिलावन्नजलनियरस्स । अन्नया तेण गयणंगणगामिणा विसिट्टपुप्फेहि, विसेसो सुविगंधगंधेहिं । ततो जिणपू दिव्बविमाणारूढेण विट्ठा मयणावली भजा नियपडिसयस्स यारहाणमंतुत्थ पिसाउ व्व खणण देहाउ पणट्ठो असुहो गं दुवारदेसे काउसग्गगया । तं तहाविहमवि दळूण पुवभवधो। जाया सहावसरीरा पच्चाविश्रो राया पासपरिवत्तिणा म्भासो दठूणं जायअणुरानो परोदसेइ, अइदुल्लहा मूमिजणेणं । श्रमयरससित्तिणो व परमतोसमावन्नण दिनं गोयराण नियविज्जाहररिद्धी. पयडेइ अणुराय, दंसह मयणपरमपारिओसियं, गतो सयं चेव नवरईमयणावलीपासे। हरि वियारे, करेइ अणुकूलोषसग्गे, भणे महुरबयणहिं, कीस सभरेणं निम्भरेणं सयं चेव समारोथिया जक्खासणे, स-1 णं तुम किसोयरि ! कज्जेण विणा सुहोइसिरीसकुसुम माणीया महाविभूईए नियमंदिरे, काराविमो नयरमहसवो।। व सुकुमालयलं, लावन्नस् निहाण, सधविलासाणं एवं पमोयभरनिभरस्स रनो निवेदयं उज्जाणपालेण ज-1 सादुल्लहं, अकयसुकयाणं नियसरीरं । एयाए खरककसहा देव! अमरतेयमुणिणो सयललोयालोयपयासगं समुप्पन्न कटुकिरियाए हीणदरिद्ददुहियजमोहयाए नीश्रोपासिकीकेवलं वासं, समागया सुरासुरकिन्नरनरनियरा संपयं दे ए ममाणुरायपरस्स पत्थणापवत्तस्स किंकरत्तमुवगययो पमाण । ततो भणियं मयणावलीए-सामिय! गच्छामो म-1 स्स पडिवयणं न देसि ?, सुणसु य अहं खेयरकुमारो मेयंको णिवंदणथं । जी-तप्पायपसायो चेव संपज्जति सयलस नामा चलिओ य रयणमालाए बरकन्नगाए विवाहपनिमिभीहियाई, तुटुंति कम्मनियलाई, पणस्संति सयलसंसया, तं । दिवा तुम नायणियगमणविग्धकरा अंबरतलगएण । ता एवं तिपडिवजिऊण गतो महाविभूईए।वंदिओ य सबहुमाणं सुंदरि! पारुहसु दिव्ववरविमाणं, भुंजसु मए सम दाणसह जायाए । उवविट्टो तयंतिए कहावसाणे भणियं मय वोवमे भोए । होउ णं एयाए कटुकिरियाए इहलोए फलं.एवं णावलीए-भयवं! किंतं सुमिणयं ?, किंवा दाणयेण वा केण्ड जाव बहु भणिया वि पडिवयम् न देह तो पुणो वि भणिया, अणुकंपाए अहं मूढमणा पडिवोहिया सुयमिहुणरुवेण । चारुपेहिणि ! कीस कन्नमय करेसि ? जइ वि तुम सिवसु मुणिणा भणियं-भद्दे ! सोहुवेमाणिो देवो तुम्भ पुब्वभव हसाहणुज्जुया तहावि यमाणुकंपाए पहि, आरुह विमाण । भत्ता तित्थकरसयासाश्रो सब्वमवितहं वियाणिऊणं तुम्भ पिए ! जहा निययदसणेणं आदिवाई लोयणाई, एवं कामदुक्खसायनिवडियाए पडियाए पडिबोहणत्थमागो। पु ग्गिजलियजालतीसं पतितं मे सरीरं सरलसुकुमारसंगनीरणो विमयणवलीए भणियं-भयवं! कहिं पुण सो संपयं मह निवहेण निव्वाहेह, एवं श्रणेगचाडसयाणि कुणतस्स वि निप्पा मह हिवयनिब्वुरकये,मुशिणाभणियं-एसचेव तुह पुरो बालमुकज्माणोवगयाए तयावरणिजकम्मक्खोवसमेणं सचिटुइ मणिरयणभूसखोवसोहियसरीरोोतो उट्ठिऊण मयणा मुप्पनं सव्वहा निरावरणं केवलं नाणं । ततो समागया देवा, वलीए अभिवंदिश्रो, भणिभोय। सागय अणुवयारपरहियक जाश्रो दिवोजोश्रो कया सव्वायरेणं केवलिमहिमा. विम्हिरशिकरसियस्स साहम्मियस्स केसाई पुणो तुम पच्चुवयारं श्रो तं तारिसं धम्ममाहप्पं पेच्छिऊण, चिंतिय च चिट्ठामि करिस्सादेवेश भसियं-सुधम्मकरणलालसे!जह तुम अशंत ताव किमेत्थमन्नं भवइ, ततो प्रारूढो मयणावलीए अजाए पच्चुवयारकरस्पतराहालय तो होय सत्तमदिणे चविऊ भद्द ? परिचय संसारवाससमारंभ, परिहरसु किंपागफलण खेयराहिवसुओ भविक्स, तुम मम गिहेहिं चेव जाहिसि सरिच्छा विसया,ता पडिवजसु पुब्बखेयराहिव भवपरिचाअनोपडिबोदेबन्योतीष भणिय-धनाई जइमम एरिसी सत्ती | लियं समणधम्मं ततो कहिश्रो सब्बो वि पुव्यभवपबंधो, सं होही । ततो गतो सुरो सट्ठाण, रयणावली य नायवुत्ता अगदुस्ससंदोहसंक्मपराइमा नियदइयं भणि उमादत्ता। भरियं च सुरभवबोहिपत्थणावयणं, ततो संभरिया जाया जहा-सयलसमीहियसंपायमहियाणंददायग! अजउत्त!ना पडिबन च समं मयणावलीए वयणं । गहिया सुगुरुसगास यंते भवसम्व,अवगओचेवस्स वि दुबिलसियस्स कम्मुणो दिक्खा, परिवालिया जहोवइट्टा, काऊणं सयलमलविणास विवागो । जइएवं ता नाह ! विसजेह समीहियसंपायग! जाव सम्वदुक्खपहीणो परिनिव्वुडो "जयसूर-सुहमईए, वि. हिययाणददायग! अज्जउत्त! नाम करेमि परमपव्वज्ज, मु ज्जाहरचरियमुत्तमं नाउं । भो भविया? होह सया, समुज्जुया का चेव मप मासि मज्मे सुहकम्मपरिणापरिपेरिएण।। वासपूयाए ॥१॥"। बासपूयाकहाणयं सम्मतं । दर्श०२ तस्व । ततोराइणाईसि हसिऊण भणियं-तहा वि पुणरागय रयणं | वासयंत-वासयत-त्रि०ा सुरभि कुर्वति,कल्प०१अधि०३क्षण । को परिचयह । मयणावलीए भणिय-सामिय ! मा पडिबंधं | वासर-बासर-पुं० दिवसे, "अहो दिणा वासरा दिक्षा दिकरेहाजो दारुण मोहपसरो,दुरंतो विसयाहिलासो,अषि अहा।” पाइ० ना० १५७ गाथा । बारणिज्जपसरो मच्चू, अलंघणिज्जो दिव्वपरिणामो, संझम्भः | रायसरिसं तारुसं,तडितचंचलाउ लच्छीउ,जुवईसहावसरि- वासरेणु-वासरेणु-पुं० । वासके रजसि, औ०। सो विसयपरिणामो। ता नाह! विसज्जिहमम किमेत्थ पडि- वासव-वासव-पुं० । इन्द्रे, को० । श्रा० चू० । अए। वैबंधकारणं । ततो अइबहुप्रभत्थणाहिं कहकह वि विस- वाव्ये पर्वते, तोरणामिधे पुरे दृढशक्त खेचरस्य पुत्र्याः क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy