SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ (१९०६) वासप्याफल अमिधानराजेन्द्रः। वासपूयाफल रियं परममुणिविवत्रियं सद्धम्मबुद्धिजणगं कदेह । जहए-| करेमो पयरगंधेहि पूत्रोचयारं । तो भणियं सुईए-अजउत्त! वंता सुंदरि! सुणेहिसाबहाणा । ततो चिंतियं मयणा- किं सा न साविया जा एवंविहाणं पि महामुणाणं दुगुछ बसीए-अज शं सोयसायरनिवडियाए एयं सोडणं करेइ,सिद्धंतरहस्सं न याणइ । सुरण भणियं-एसा साविगा समुत्तरणं,ता मोसूण सयलचितं निसुणेमि सावहाणा होऊ परं मोदपसारा अविनायसिखंतभावा जहा महगा। ततोपा. ण । अत्थि इहेव क्यडनगरे दाहिरासेरि हथिणारं शीयं फासुयमुदयं, पकवालियं सरीरं मुणिवरस्स, प्रालिंपिनाम नयरं । तत्थ नमिरविज्जाहरसिरसेहराइअमंदारमाला- श्रो ससरगोसीसचंदणेणं,पक्वित्ता य समत्थसरीरोवरि वाबलीए पथकमलो जयसुरो नाम नरवई । तस्स णं सुहमई व्व सियसयलनहंगणाचुनगंधा, बंदिश्रो य भत्तिम्भरनिम्भरंगाए सयलसुहसंपायगा सुहमई भजा । अत्रया तीए गम्भाणु- सह पिययमेणं गयाइ जहचियं चेयाणं बंदणस्थ,अभिवंदिभाषो चेव जानो तित्थजत्ताकरणपरिणामो । लजाए ऊण य नंदीसराई सुचेझ्याणि जा विलग्गइ अट्ठावयं पलोएड न कहियं भन्नुणो । जायखामकबोला पुच्छिया य नरवडणा. मुर्णािदसा हुत्तं ता पेच्छइ तं मुणिवरं । ततो ससंकाए पुच्छिसुंदरि! कीस तुमं अकंडे चेव असंभावणिजसरीरा जाया। ओराया। सामियकहिं सो महामुणी,रमा वि अइनिउणं प. किमथि कोइ मए आणावडिच्छए तुम्भावमाणकारी, तो लोयतेण वर्णतराणि विट्ठो सिणिद्धगंधलुद्धमुद्धालिमालुम्माइसि हसिऊण लज्जाए मुहं परावत्तिऊण अहोमुहीए सुहम- लियसयलदेहमंडलो दवदवथाणुसरिसो । ततो दंसिओ राईए भणिय-पिय! नमम तुम्भ पयपसायो सुविणेऽवि कोऽ. इणा पिए! पेच्छह एयं भयवंतं उवसग्गिजंतं गंधलुङमहुयवि अवमाण करो ता किमेरिसं । ततो लज्ज पमुनूण अइ- रोहिं । ततो सुहमई विसायमावन्ना पिच्छह मए मंदभायाए भ. निबंध कहिये-जा अट्ठावयपव्वयाइसु सयं चेव गंतूण सु-| ती कया: नवरं प्रणत्थो जाओ, परं अहो मुणिणो धीरया, गंधेहिं बहलपरिमलपासियसयलदिसिमुहेहिं कोट्टपुडपा- अहो खंती,अहो मेरुगिरिस्सेव निप्पकंपया, तो गंतृण निवायमरहिं बासेहिं चुन्नेहिं पहाणपुष्फागुरुमाइएहिं पूर्य | रेमि उवसग्ग ति। अोइनाई गयणयलाओ निद्धाडिया सव्वे. करेमि । राइणा भणिय-पिए ! पूरेमि मणोरहे।विउब्वियं त वि महुयरा । मुणिणो वि निश्चलमणोवाकायस्स झाणंक्षणमेव अणेगकिंकिणीजालमालोवसोहियं पलवं- तरियाए बट्टमाणस्स घाइयघाइकम्मचउकस्स निरावतमुत्ताहालाउलं माणकणगरयणखभसमूसियं गगणतलाव- रणं कसिणं पडिपुत्रं लोयावभासयं केवलाणं समुप्पत्रं । स्लीय सियचहुलविजयवेजयंतीविहुयदिसिवउज्जमुहमंडलं प- समागया य चउनिकाया देवा, कुषंति केवलिमहिम , सिंहाणरमणिज्जविमाण समारोविऊण ववगो चेव राया अट्टा- चंति चउद्दिसिं सुरहिगंधोदगसित्तभूमीए दिव्वं दसद्धव क्यपब्वयं , कयं परमसुरहिदव्वमीसजलेहिं पडपडहगीय- कुसुमरिसविरइयचारुचामीकरकमल, उबविट्रो य भयवं । पाइयरबपूरि जमाणगगणगर्णागरिकंदरविवरं विहीए तत्थ वंदिरो सदेवमणुयासुराए परिसाए,जयसूरेणावि खेयमजणं । पच्छा विरया पूया पहाणमुचकुंदमंदारासोयवउ- राहिवेण सह पियाए वंदिऊण परमविणपण भणियं-भय ! लपारियायकनियारचपाईकुसुमामंदामोयबासियदिसिवि. मरसिजाहि जमत्थावरद्धमम्हेहिं अनाणमोहमोहियमणेहिं । दिसिएहिं सुसिणिद्धगंधलुद्धचंचलचंचरीया उ सुहमई सह | भयवया भणियं-महाभाग! को तुम्हेत्थावरद्धो नियकम्मपभतणा पडिपुन्नमणोरहा अश्चंतरसियहियया, ताव पाच्छाइ- रिणइवसेण चेव पाणिणं सुहदुक्खाई परिणमंति तं सब्बहा यासेससरसवउलासोयकर्यबसहयारमंजरीबहुलामोश्रो ति- न खेलो कायव्वो। जो-"समसनुमित्तचित्ता, चरित्तिणो रिक्खाण वि नासियाविवरसंतावसंपायगो अग्याइयो असु-1 चत्तपुत्तहिसयणा।कम्मक्खयमुज्जुत्ता,अबरद्धेवि हुन कुप्पं हा गंधो , ततो ठइया नासिया , निन्छूढं हुं हुं ति ति॥१॥" भयवं! एवमेयं सच जहा चेव मुणिणो हति तदा भणतीए पुच्छिो य नियदइयो । सामि ! कस्सेरिसो गंधा वि उवसग्गकारणं जया वयं,कया तीसे महतिमहालियाए पअसहो तिरिक्खाण वि । खेयराहिवेण वि अवलोइऊण रिसाए धम्मदेसणा,तयावसाणे जयसूरिखेयराहिवो सह जावणंतराणि कहियं-पिए ! मा एवं दुगुंछ करेह , पेक्ख ण याए गो सटाणं, भुंजइ मणिच्छियाई भोगाई सुहमई पडि. एयं महप्पाण पुरतो सुद्धसिले काउस्सग्गट्टियं उद्धबाहुं पुन्नडोहला उचियसमए सव्वलक्खणधरं सुरूवं सुकुमालपासूरियाभिमुहं चत्तसयलसंग निष्पिवासं चत्तकलत्तपुत्तस- णिपायं दारगं पसूया।पइट्ठियं नाम कल्लाणगो,ततो तस्स रजहिसयरणजणबंधवसिणेहचारं श्राइच्चकरतावियमललित्तस- धुरापरिपालणसमत्थस्स दाऊणं रज्जं पब्बो सह जायाए गैरसवियजलाविलं देवदाणवरिंदवंददियपयकमलं पणा- जयसूरनरवई । काऊणं उग्गं तोकम्मं पालिऊण जहाविहीए ममित्तोवयारजण जणियपावसंतायोवसम । श्राउमाहीलेहपयं परमसामन्नं गतो देवलोगं सह सुहमईए, पुणो सुईप भणियं, महातवरिस अहीलणिज सया सीलसुयधर पिए ! एरिसा सुय ! कहेह किं सुहमई पुणो पाविस्सइ,सुरण भणियं-पिए ! चेव सवणा हवंति, जो-'मलमइलजुम्नवसणा,अन्हाणदंतव- सा संपयं देवलोगा चुया इहेव सुरपुराहिवस्स भज्जा जाया, रणविगहविणिमुक्का । छज्जीवधाविरया , जे ते तारति उभयं गंधप्यापभावेण अइहट्ठा राइणो परं संपह उप्पणं तं मुणिदु. पिा' ताए भागीय-सामिय एवमेयं, तहावि जइ फासुग्रोदएणं गुंछाजणियं कम्म, जाया तप्पभावेण अइदुग्गंधा सबलोयदु. परिमिएणं अंगपक्वालण मणुनायं होजा को दोसो हुंदो। गुणिज्जा-ततो मुक्का | एसा एयम्मि पासाए । सुईए भरिपयं. तश्रा भणिय रन्धा-पिएमा एवं पजपसु महादोसो सरीरसो इपाणवलह ! दुक्खिया अहं एयाए महाभागाए दुक्खणं । हणन्हाणस्स । जो-"सिंगारसंगमेयं, पढम जं मुसणं खरी- ता कहेह कियधिरं प्राइविपुन्नाए एत्थ अत्थेयब्वं ?, सुरणं रस्स । न्हागं तंबोला विव,यति लोप विविहाउ॥१॥" एवमेयं | भणियं-सामिणि!। एया पुब्बभवे चेव मुणिणो पुणो २ तहावि करेह मे मणसमाहि । धोएमो फासुभोदएणं , खमावणाए थोवमेत्तं कथं ता जा संपयं सत्त दिणे तित्थेस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy