________________
(१९०८) वासव अभिधानराजेन्द्रः।
वासीचंदणकप्प नकमालायाः पतित्वार्थ युद्धमृते खेचरे, उत्त० प्र० सामागिता-त्रिका वर्षाम्बम्या स्थिते. प्राचा० कनककूटपुराधिपतौ राशि, यस्य कमला कमलसेना सु
"से आगंतारेसु वा ४ये मबंतारो उउवाहियं वा वासावासिलोचना नाम्न्यः तिम्रो दुहितरः। ध०र०१ अधिः। इन्द्रे, "अखंडलो सुरवई, पुरंदरो वासवो सुणासीरो" पाह
यं वा कप्पं उवातिणावेसा" प्राचा०२७०२ चू०२ १०२उ० ना० २३ माथा।'
वासिउकाम-वर्षितुकाम--त्रि० । वर्षणकामे, स्था०३ठा०३ उ० वासवदत्त-वासवदत्त-पुं०। विजयपुरराजे कृष्णदेवीपतौ, वासिक-वार्षिक-त्रि० । वर्षाकालसम्बन्धिनि, च० प्र०१२ विपा०२७० ३ ०।
पाहु। वासवदत्ता-वासवदत्ता-स्त्री०। प्रद्योतस्य दुहितरि अनार-वासिक्कच्छत्त-वार्षिकच्छत्र-न० । वार्षिकाणि-वर्षाकाले पावत्या आत्मजायाम् , श्रा० चू०४ अ०। प्रा० क०। | नीयरक्षणार्थ यानि कृतानि तानि वार्षिकाणिः तानि च छश्राव०। (तहतव्यता 'सेणिय' शब्दे वक्ष्यते ।। वासव- त्राणि । वर्षाकालिकजलनिवारणछत्रेषु, जी०३ प्रति०४दत्ताचरितनिबद्ध नाटकभेदे, श्रा० म०१०।
धिकारा। वासवस-वासवसत-पुं०। जयन्त, "वासबसुश्री जयंतो" | वासिक्कतव-चार्षिकतपस--नविर्षाकालिके तपसि,तथा वार्षिपाइ० ना० १८ गाथा।
कतपः कियता कालेन पूर्ण भवतीति?,प्रश्नः,अत्रोत्तरम्-पतवासवारो-देशी-तुरगे, दे० ना० ७ वर्ग ५६ गाथा ।
दालोचनातपः प्रशीत्यधिकशतोपवस्त्रप्रमाणमेकवर्षे पूरण वासवालो-देशी-शुनि , दे० ना० ७ वर्ग ६० गाथा । भवति,तत्तपः उपवासाचामाम्लेकाशनकरीत्या क्रियते,परमेवाससंठिय-वर्षसंस्थित-त्रि० । भारतादिवर्षाकारे, भ० ७
कान्तरोपवासान कर्तव्याः,पुनस्तिथेतिहानिर्भवति तदोप
वनमेकाशनकं वा कर्तव्यम्, परमाचामाम्लं नायाति ततः श०२ उ०।
पर्वदिने उपवस्त्रमेव समायाति । तथा विंशत्यधिकशता चावाससय-वर्षशत-न० शतसंख्येषु वर्षेषु, “वीसं जुगाई वा- माम्लानि तेषां षष्टयुपवासानि भवन्तीत्यनया रीत्या अशीससयं" भ०६ श०७ उ०। विंशत्या युगैर्वर्षशतम् । नं०। त्यधिकशतोपवार्षिकं तपः पूर्ण भवति, एकाशनकानि कर्म० । अनु० । ।
त्वधिकान्यतोयशनकान्यपि करोति तथापि तपः पूर्ण वाससयसहस्स-वर्षशतसहस्र-न । वर्षलक्षे, “सयं वासस- भवतीति ॥ ७० ॥सेन०४ उल्ला० ।। हस्साणं वाससयसहसं" भ०६ श० ७ उ० । दशभि-| वासिंदु-वाशिष्ठ-पुं० । वाशिष्ठगोत्रे,०प्र०१० पाहु०। श्रावर्षशतैः परिमिते कालविशेष, अनु। भ० । “दस वासस-] चाज। प्रा०म०। 'मंडियपुत्ते वासिट्टगोत्रे' कल्प०२याई वाससहस्स" भ०१ श०५ उ०।
धि०८क्षण । स्था। वाससयाउ(क)य-वर्षशतायुष्क-पुलावर्षशतमायुर्यत्र काले म
जे वासिहा ते सत्तविहा पमत्ता,तं जहा-ते वासिहा ते उंनुष्याणां स वर्षशतायुष्कः कालस्तत्र यः पुरुषः सोऽप्युपचा-] राद् वर्षशतायुष्कः । ऐदंयुगीने शतायुपि पुरुषे , स्था० १०
जायणा ते जारेकएहा ते वग्यावच्चा ते कोडिबा ते ठा०३ उ०।
समी ते पारासरा । (सू०-५५१४) स्था०७ ठा० ३ उ० । वासहय-वर्षहत-त्रि० । श्रववृष्टे," ऊअटुं वासहयं" पाइवासिद्रिया-वाशित्रिका-स्त्री० । ऋषिगुप्ताद वाशिष्ठसगोत्राना०२१७ गाथा।
निर्गतस्य मानवगणस्य तृतीयशाखायाम् , कल्प० २ अधिक वासा-वर्षा-स्त्री० । वृष्टौ , वृ०१ उ०२ प्रक० । वर्षाकाले , | रक्षण । नि० चू० १ उ०।
वासित्ता-चर्षित-त्रि० । प्रवर्षणकारिणि,स्था० ४ ठा०४ उ० । वासारत्त-वर्षारात्र-पुं०। वर्षाकाले, संथा। वृ०। वर्षा एव वा
वासिय-वासित-त्रिका पटवासकुसुमादिभिरपनीतदुर्गन्धभा. सो बर्षावासः । स द्विधा-प्रावृद , वर्षा रात्रश्च। तत्र श्रावणभा | .ग०२अधिका० भाविते. आव०४ अास्था । समत्पद्रपदमासौ प्रावृहुच्यते, आश्विनकार्तिकौ तु वर्षारात्रः, श्राह
नशब्दपरिणामे द्रव्ये, विशे० । आ० म०। च चूर्णिकृत्-"पाउसो-सावणो भद्दवो अ, वासारत्तोअस्सोश्रो कत्तिो अत्थि" वृ०१ उ० ३ प्रक० । श्राश्वयु-|
वृष्ट-
त्रिवर्षितुमारब्धे,शा० १ श्रु०१०। सुरभीकते, कल्प जादी, भ०६ श०३३ उ०। भाद्रपदाश्वयुजलक्षणे द्वितीये १ अधि०२ क्षण। ऋतौ, शा०१ श्रु०६अ। अनु० । ज्यो । वर्षाऋतौ,'वासा-वासी-वासी-स्त्री० । 'वसुला' इति ख्याते लोहकारोपकरणरत्तो य घणसमा' पाइ० ना०१५६ गाथा।
विशेष, हा० २६ अष्ट। आचा। शा वासावास-ववर्षा-स्त्री० । वर्षासु वर्षाकाले वर्षा-वृष्टिः व
|वासीचंदणकप्प-वासीचन्दनकल्प-पुं० । उपकार्यनुपकारिपवर्षा । वर्षाकालिकवृष्टी, स्था०५ ठा०२ उ०।
पोरपि मध्यस्थे, श्राव०५०। वासीव वासी-अपकारवर्षावास-पुं० वर्षासु प्रावासोऽवस्थानं वर्षावासः। स्था०५
कारी तां चन्दनमिव दुष्कृतं तक्षणहेतुतयोपकारकत्वेन कठा०२ उ०ा आचा। कल्प० दशा व्या वर्षा-वर्षाकालस्त ल्पयन्ति-मन्यन्ते वासीचन्दनकल्पाः।हा०। यदाह-"यो मास्मिन्यासः। पर्युषणायाम् , नि. चू० १० उ० । चतु- मपकरोत्येष,तत्त्वेनोपकरोत्यसौ शिरामोक्षाधुपायन, कुर्वाण सिके , कल्प०३ अधि०हक्षण । पं०भा०। पं०चू। औ०।। इव नीरजम्॥" अथ वास्यामपकारिणयां चन्दनस्य कल्प इव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org