________________
वारा
पाहुन अभिधानराजेन्द्रः ।
पाहुमिया पाएर-माभूत-१० प्रकर्षण समन्ताद् भियते प्राप्यते चि. द्विविधा प्राभृतिका । तद्यथा-बावरा, सूक्ष्मा च । एकैका. समभीएस्य पुरुषस्यांननेति प्राभृतमिति व्युत्पत्तिः । “कद्ध
ऽपि विधा । तद्यथा-अषवष्कणेन,उत्रूबष्कणेन च। सूत्रे चात्र कुलम्"॥५ ॥२॥ इति वचनात् करणे प्रत्ययः । “उ
विभक्तिलोप आर्षत्वात् , तत्रावष्यकणं स्वयोगप्रवृत्तनियइत्यादी"॥।१।१३१॥ इति त उत् । भस्य हः ।
तकालावधेरोक्करणम् , उत्वकणं परतः करणम् । तत्र प्रा. ९०१पाद । " पाहुडं उवायणं । " पाह० ना० २३६
बादरमाभूतिकाविषयमाह- कव्वट्ठीए समोसरणे ) ह गाथा । पूर्वान्तर्गते भुतविशेषे, विशे० । स० । अथ
समयपरिभाषया 'कबट्टी'लप्पी दारिका भएयते । त. प्रामृतमिति कः शब्दार्थः ?। उच्यते-ह प्राभृतं नाम लोके
स्थाः सत्कस्य, उपलक्षणमेतत्, पुत्राऽऽदेव सत्कस्थ विवाहप्रसिवं यदभीटाय पुरुषाय देशकालोचितं दुर्लभं घस्तु
स्य अवयष्कणमुरवष्कणं वा समक्सरणे साधुसमुदापरिणामसुन्दरमुपनीयते ततःप्राधियते प्राप्यते चित्तमभी
यविषये । इयमा भावना-साधुसमुदायं यथाविहारक्रममाएस्य पुरुषस्याननति प्राभृतमिति व्युत्पत्तेः " बहुलम् "
यातं हवा कोऽपि श्राषकः चिन्तयति, यथा-ज्योतिर्वि॥५॥१॥२॥इति वचनात् च करणे प्रत्ययः । विवक्षिता
दोपविष्टे विवाहदिने यदि विवाहः क्रियते, ततोऽर्षागेष सुअपि प्रथपतयः परमर्सभाः परिणामसुन्दराश्चाभीष्टे.
विहितजनो विहारक्रमेण गमिष्यति. ततो न किमपि मदीयं भ्यो बिनयादिगुणकालतेभ्यः शिष्येभ्यो देशकालौविस्येनो.
विवाहसंभवं मोदकाऽऽदिकं तन्दुलधापनाऽऽदि घोपकरिपनीयते । ०प्र० १ पा. १ पाहु० पाहु । सू.
प्यते, सत एवं चिन्तयित्वा अर्याक विवाह करोति । यदि
वा-भूयान् सुविहितजनो यथाविहारक्रममागच्छन् श्रृयते, प्रा भनु मात्रा० स०। कलहे, नि० चू० १० उ० ।
विवाहश्च तदागमनादर्याक, ततो न किमपि तेषां मदीपा स्था। कौशलिकपरमक्रोधे, स्था० ३ ठा०४ उ.प्रा
यमुपकरिष्यतीति, तत एवं विचिन्त्य परतो विषाहं कभृतिकायाम्, प्रभ० ५ संघ• द्वार ।
रोति, इदं च विवाहस्यावयष्कणमुत्यष्कणं या करवा यदुपपाहरच्छेद-भाभृतच्छेद-पुं० । परिमाणपरिच्छिन्नप्राभृतयद- | स्क्रियते भक्काऽऽदि, सा बादरा प्राकृतिका।। थच्छेदे, नि० चू• २० उ० । व्य० ।
संप्रत्यपसर्पणरूपां सूक्ष्मप्राभृतिका भाष्यकृत् गाथाइयेपाहुपार-प्रामृतमामृत-न०। प्राभृतमिव प्राभृतम्। प्राभूतेषु
नाहपान्तर्गतं प्राभूतं प्राभूतप्राभृतम । सू० प्र०१पाहु०१पाहु० कत्तामि ताव पेखें,तो ते देहामि पुत्त ! मा रोव । पाए । प्राभूतान्तर्षतिीन अधिकारविशेषे, कर्म. १ कम० । तं जइ सुणेइ साहू, न गच्छए तत्थ भारंभो ॥३५॥ पाहुपासमास-प्राभृतप्राभृतसमास-पुं०। पूर्वान्तर्वतिबा
अबढ उडिया वा, तुज्झवि देमिति किं पि परिहरति। मधिकारविशेषाणां प्राभृतप्राभूतानां यादिसमुदाये, कर्म० १ किह दाणि न उठिहिसी, साहुपभावेण लम्भामो ।।३६।। कर्म० । मनु।
काचित्कर्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदपारसमास-मामृतसमास-पुं०। पूर्वान्तर्वय॑धिकारविशेषा
ति-कृणन्मि तापदिदं पेलुं रूतपूलिका, कृणम्मीति णां प्राभूतानां पाविसमुदाये, कर्म. १ कर्म० ।
'कृपवेष्टने ' इत्यस्य रौधादिकस्य प्रयोगः, ततः पश्चात् पारसीलया-प्राभृतशीलता-खी० । कलहनसम्बन्धतायाम्, (ते) तुभ्यं दास्यामीति मा रोदीः, अशान्तरे च साधुरास्था०५ ठा0 ४ उ०।
गतो यदि शृणोति तर्हि तत्र गृहे न गच्छति, न तन
भिक्षां गृहातीत्यर्थः । मा भूत्साधुनिमित्त प्रारम्भी बालकपाहुरिया-भाभृतिका-स्त्री० । कस्मैचिविष्टाय पूज्याय वा बहु.
भोजनदानतदनन्तरहस्तधावनाऽऽदिरूपः। सा हिसाध्यर्थमुभानपुरस्सरीकारेण यदभीटं बस्तु दीयते तत्प्राभृतमुख्य
त्थिता सती बालकस्यापि भोजनं ददाति, ततो हस्तधाते, तदेव प्राभूतिका । प्रव० ६७ द्वार । प्राभूतं कौशलिकं
बनाऽदिनाऽप्कायाऽऽदिकं च विनाशयति । इह रूतपूणिका. तविधोपचारसाधात् या भिक्षा सा प्राभूतिका । पश्चा०
कर्तनसमाप्त्यनन्तरं दातव्यतया बालकाय प्रतिज्ञाते भो. ॥विष प्राभूतमिय प्राभृतं साधुभ्यो देयं भिक्षाऽऽदिक
जने साधुनिमित्तमर्वागुत्थानेन यदर्वागव बालस्य भोजनभारतमेव माभूतिका । यद् वा-प्र इति प्रकर्षेण मा इति
दानं तदवसर्पणम् अथवा-गृहस्था कर्तनं कुर्वती भोजनं यासाधुवानललामर्यादया भृता निर्धर्तिता यका भिक्षा सा
चमानं पुत्रं प्रति बदति अन्यार्थमन्येन प्रयोजनेनोस्थिता मामता, सा स्वाधिककप्रत्ययविधानात् प्राभूतिका । प्रव०
सती तवाऽपि तुभ्यमपि किमपि खादिमाऽऽदि दास्यामि, १७बार । पिं०। कालान्तरभाविनो विवाहानेरिदानी स
अत्रान्तरे च साधुरागत एवं धुते परिहरति । अथवाभिहिताः साधवः सन्ति तेषामप्युपयोगो भवत्यिति पुया
तथाभूतगृहस्थावचनानाकर्षनेऽपि साधी समागते बालको इदानीमेव करणे, सनिकृष्टस्य विवाहाऽऽदे: कालान्तरे सा.
जननीं वदति-कथमिदानी नोत्थास्यसि ?, समागतो ननु पुसमागम संचिन्त्योत्कर्षणे व । ध० ३ मधि। उनमदो
साधुस्ततोऽवश्यमुत्थातव्यं त्वया, तथा च सति साधुप्र'पविशेषच भाषा०२१०१चू०२० ३३० । स्था।
भावेण्ड वयमपि लप्स्यामहे, तत एवं बालकवचनं श्रुत्वा पं०पू०।पि।
तया दीयमानं परिहरति, मा भूवषसर्पणरूपसूक्ष्मप्राभृ. संप्रति प्राभूतिकाद्वारमाभिधिस्सुराह
तिकादोषः। पाएरिया विदुविहा, बायर सुहमा य होइ नायब्बा। संप्रत्युत्सर्पणरूपां सूक्ष्मप्राभृतिका गाथायेनाऽऽहउस्सकणमोसकण, कबट्ठीए समोसरणे ॥२८॥ मा ताव मंख पुत्तय, परिवाहीए इहेहि सो साह।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org