SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ पाहुडिया अनिधानराजेन्द्रः। पाहणिज्ज एयस्स उढिया ते, दाहं सोउं विवजेइ ॥ २८६ ॥ प्रकृतं विवाहाऽऽविकं द्विधा-द्वाभ्यां प्राकाराभ्यामवय. अहवा कितं भवति । तद्यथा-मङ्गलहतोऊवाहे गृहस्य साधुचरअंगुलियाए घेत्तुं, कडाइ कप्पट्टो घरं जत्तो।। गः स्पर्शनं तेभ्यो दानं च मङ्गलाय इति कृत्वा यद्वाकिंति कहिए न गच्चइ,पाहुडिया एस सुहुमा उ॥२८७|| पुण्यार्थम्, एवमुत्ष्वष्किकितमपि विधा, ततो निपुणपृच्छ हह काचित् गृहस्था भोजनं याचमानं पुत्रं प्रतिपादय. किमिदमिति पृष्टे गृहस्थेन च यथावस्थिते कथिते तद्द्वीयाति-हे पुत्रक! मा तावत् झष वारं वारं जल्प, इह परि हसत्कं परिहरन्ति, मा भूत् बादरप्राभृतिकादोषानुषङ्ग इति । पाट्या साधुरागमिष्यति ततस्तस्यार्थमुन्थिता सती ते येतुन पारीहरान्त तेषां दोषमाह तुभ्यं दास्यामि, अत्रान्तरे च साधुरागत इदं वचः श्रुत्वा पाहुडिभत्तं भुंजइ, न पडिक्कमए य तस्स ठाणस्स । विषर्जयति , मा भूदुत्सर्पणरूपसूक्ष्मप्राभूतिकादोषः , अत्रा- एमेव अडइ बोडो, लुक्कविलुको जह कवोडो॥ र्याक् विवक्षितस्य भोजनदानस्य साधुभिक्षादानेन समं परतः यःप्राभृतिकाभक्तं भुङ्क्तेन च तस्मात् प्राभृतिकापरिभोगरूकरणमुत्सर्पणम् । अथवा-प्राक्तने जनम्योक्ने बालकेन श्रुते पात् स्थानात्-प्रतिक्रामति स 'घोडाः' मुण्ड एवमेय निष्फ. सति स 'कप्पट्टों' बालकस्तं साधुमश्गुल्या गृहीत्वा यतो लमटति , यथा लुञ्चितविलुश्चितकपोतः । उक्तं प्राभृ. निजगृहं ततः समाकर्षति । ततः साधुस्तं बालकं पृच्छति। तिकाद्वारम् । पि० । वल्यादिनिमित्तं या ददाति । यथा कि मामाकर्षसि । ततः स यथावस्थितं कथयति, पिं० । पश्चा० । जी० । व्य० । सूक्मप्राभृतिकायाम् अ. बालकत्वेन जुत्वात् , ततः कथिते तब म गच्छति, मा भूवुत्सर्पणरूपसूक्ष्मप्राभृतिकादोषसंपर्कः। एषा सर्वाऽप्यनन्त विकृतिप्रायश्चित्तम् । जीत० । “ गोयरचरियाण पाहु डियं न पडिपरिया तस्स णं चउत्थं पायछि उपसररोक्ता सूक्ष्मप्राभृतिका। संप्रति “कम्वट्ठीए समोसरणे" इत्यवयवं व्याविख्यासुः जा।" महा०१चू०। "मंडीपाहुडियाए बलिपाहुडियाए ठव. प्रथमतोऽवयष्कणरूणं बादरप्राभृतिकामाह णापाहुडियाए अणेसणाए जो मे अइयारो को।" (मण्डी माभृतिकाऽऽदीनां यस्यां वसतौ स्थितानां कर्म प्राभृतं पुत्तस्स विवाहादिणं, ओसरणे भइच्छिए मुणिय सड्डी।। भवति सा प्राभृतिका । वसतेश्छादनलेपनाऽदिकरणे, प्रोसकंतो सरणे, संखडिपाहेणगदवट्ठा ॥२८॥ पाव० ४ अ०भा० चू०। (व्याख्या स्वस्वस्थाने) पुषस्य. उपलक्षणमेतत्, पुत्रिकाऽऽदेश्व, विवाहदिनं ज्योति र्षिदा अवसरणे साधुसमुदाये यथाविहारक्रममतिकान्ते वसतिविषया प्राभृतिका। अथ प्राभृन्यत्र गते सत्युपदिश्यमानं श्रुत्वा श्राद्धी विवाहमयप्वक तिकाद्वारं विभावयिषुराहते, पर्वाक दिनं या विवाहं करोति । किमर्थम् , इत्याह पाहुडिया वि य दुविहा,बायर सुहुमा य होइ नायव्वा । समवसरणे , षष्ठीसप्तम्योरथ प्रत्यभेदात् समवसरणस्य एकेका वि य एत्तो, पंचविहा होइ नायव्वा ॥ साधुसमुदायस्य विवाहरूपायां संखड्यां प्रेहणकं मोद- प्राभृतिका बसतेः छादनलेपनाऽऽदिरूपा, सा द्विविधा-याकाऽऽदि द्रवं-तन्दुलधावनाऽऽदि तदर्थ-तहानार्थम्, भाषना दरा, सूक्ष्मा च भवति ज्ञातव्या, एकैकाऽपि चेतः ऊर्षे पश्चच प्रथमगाथायामेव कृता । विधा भवति ज्ञातव्या। उत्सर्पणरूपां यादरप्रभृतिकामाह तत्र बादरा पश्चविधामपि तावदाहअप्पत्तम्मि य ठबियं, ओसरणे होहिइत्ति उस्सकणं ।। विद्धंसण छावण ले-वणे भूमीकम्मे पडुच पाहुडिया। स्थापितं विवाहदिनं किलाप्राप्त यथाविहारक्रममनागते | उस्सक्कण ओसक्कण, देसे सम्बं य नायव्वा ।। 'अवसरणे 'साधुसमुदायरूपे भविष्यति, ततो न किमपि १०१ उ०२ प्रक० । पं.) व० । (अस्या गाथायाः व्याख्या मदीयं विवाहसत्कं साधूनामुपकरिष्यतीतिकृत्वा विवाह 'बसहि' शब्दादवगन्तव्या ) सुरविरचितसमवसरणमहा। स्योत्सर्पणं करोति , साधुसमागमकाल एवं करोतीत्यर्थः । प्रातिहार्यादि (नि००५. उ०) पूजायाम् , पृ०४ उ० । प्राभृ. उक्ना बादरा प्राभृतिका। तिका भिक्षा भएयते, पूजाऽपि । वृ० १ उ.। संप्रति द्विविधाया श्रवसर्पणोत्सर्पणरूपायाः कारं प्रतिपादयति पाहुण-प्राघुण-पुं०ासङ्घस्थविरे.स च सहस्य गौरवाईतया तं पागडमियरं वा, करेइ उज्जू अणुज्जू वा ॥ २८६ ॥ प्रापुण उच्यते । वृ०३ उ० । विक्रेये, दे० ना.६ वर्ग४०गाथा। तामवध्यत्कणोत्ष्वकणरूपां द्विधामापि जुः प्रकट करो पाहणग-प्राघूर्णक-पुं० । आगन्तुके भिक्षा, स्था० ६ ठा० । ति सकल जननिवेदनेन करोति । अनुजुरितरत्-प्रच्छन्नम्, तदर्थे पथ्ये च । न । प्रा० चू० ३ अ०।०। यथा न कोऽपि जानातीति भावः । तत्र यदि प्रकटं करोति पाहुणगभत्त-माघूर्णकभक्त न० । प्राघूर्णका अागन्तुका भि. तर्हि तां जनपरंपरात एव हावा परिहरन्ति । प्रथाप्रकटं तुका एव तदर्थ यद् भक्तं तत्तथा प्राघूर्णको वा गृहीम तर्हि निपुणं शोधयित्वा वर्जयन्ति , निपुणशोधनेऽपि यदि यद्दापयति तदर्थ संस्कृत्य तत्तथा । प्राघूर्णकाSSहारे, कथमपि न परिक्षानं भवति तदा न कश्चिदोषः, परिणामस्य स्था० ६ ठा। प्राघूर्ण कः कोऽपि कवि गतो यत्प्रतिसि. द्धये संस्कृत्य ददाति, प्रार्णका वा साध्वादय इहाऽऽयाता अथ किमर्थ बादरमध्यकणाऽऽदिकं करोति, तत पाह- इति यहापयति तत्प्राघूर्ण कभक्तम् । श्री। मंगलहेउं पुन-ट्ठया व प्रोसक्कियं दुहा पगयं । पाहुणिज्ज-पाहवणीय-त्रिका प्रकर्षणाऽऽहवनीये, प्राचा०१ उस्सकि पि किं ति य, पुढे सिट्टे विवज्जति ॥२६०॥ श्रु० १० १० मा । शुद्धत्वात्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy