SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ (६१३) पासा अभिधानराजेन्कः । पाहिज्ज पासाभ-पासाद-पुं० । “पासामो हम्मिभं । " पाइo ना. पासावम-पेशी-गवाक्षे, दे० ना० ६ वर्ग ४३ गाथा। २७३ गाथा। पासावचिज-पार्थापत्यीय-पुं० । पार्थापत्यस्य पार्श्वश्वापासाईय-प्रासादीय-त्रि० । प्रसादाय मनःप्रसत्तये हि- मिशिष्यस्थापत्यं शिष्यः पार्थापत्यीयः । सूत्र. २ श्रु०७ तस्तरकारित्वात् प्रासादीयः । मनःप्रसत्तिकारिणि, जी० ३ प्र० । पापत्यानां पार्श्वजिनशिघ्याणामयं पार्थापत्यीयः। प्रति० ४ अधि० । झा० । प्रज्ञा । नं० । मनःप्रसा- म. १ श.१ उ०। पार्श्वनाथशिष्यशिष्ये, स्था० ६ ठा। दकारणे, व्य० ६ उ० । प्रसादो मनःप्रमोदः प्रयोजनं यस्ये- चातुर्यामिकसाधौ, भ. १५ श०। " समणस्स णं भगति । ०। नि०मा०म०ाद्रष्णां चित्तप्रसादजनके, भ० वो महावीरस्स अम्मापितरो पासावचिजा ।" प्राचा) ५ श०२ उ०रा० । विपा० । हा० । स्था० । प्रासादेषु २ श्रु०३चू०। भवा प्रासादया। प्रासादबहुलायां पुरि, स्त्री०सू०प्र०१ पासित्तए-द्रष्म-अध्य० । प्रेक्षितुमित्यर्थे, नि००६ उ० । पाहु०१ पाहु० पाहु० । “पासाईया।" प्रसादः प्रसन्नता निर्मलजलता घिचते यस्याः सा प्रासादिका । प्रासादा वासुदेव पासित्ता-दृष्टा-अध्यः। प्रेक्ष्येत्यर्थे, कल्प०१ अधिः ६ क्षण । कुलसधिवेशास्ते विद्यन्ते यस्यां समन्ततः सा प्रासादिका। अनु० । “दससुमिणे पासित्ता णं पडिबुद्धा।" स्था० १० सूत्र०२०२०। ठा प्राचा पासाण-पाषाण-पुं० । स्फटिकाऽऽदिके पृथ्वीविकारे, नि.. पासिय-पाशित-त्रि० । पाशोपेते अनर्थापादके, सूत्र० १ चू० २ उ० । विजातीयरलेषु, दश० ६ ० । शु० ३ १०२ उ.। पासाणधाउ-पाषाणधातु-पुं०। युक्तिविशेषेण-भायमाने सु दृष्टवा-अव्य० । ज्ञात्वत्यर्थे , प्राचा० १ ० ३ ० १. वर्णवर्णेन परिणमिते पाषाणे, " जत्थ पासाणे जुत्तिणि उ० । दशा० । जुते या धममाणे सुषमदोयहं सो पासाणधातू ।" नि० पाशिक-पुं० । पाशेन बन्धनविशेषेण चरतीति पाशिकः । चू०१३ उ०। पाशेन हननोपजीवके, प्रश्न० २ आश्रद्वार। पासाणिन-देशी-साक्षिणि, ३० ना०६ वर्ग ४१ गाथा। पासियव्य-द्रष्टव्य-त्रिका चचुषा निरीक्षणीये,कल्प०३अधिक। पासादीय-प्रासादीय-नि० । 'पासाईय' शब्दार्थे, जी. ३ | शी-सायाम. ना.६ वर्ग ३७ गाथा । प्रति०४ अधिक। पासेष्टिय-पार्श्ववत-त्रि० । पार्श्वशायिनि, दशा०७०। पासाय-प्रासाद-पुं। देवानां राज्ञां च भवने, उत्सेधबहुले गृहे च । भ०५ श०३ उ० । जी०। प्रश्न अनु। उत्त० । प्रा पाहम-प्राधान्य-न० । प्रधानतायाम् , स०१० अङ्ग। खादभवनयोः को विशवः। उच्यते-भवनमायामाक्षेपया कि- पाहम्मया-प्रधानता-खी० । प्रधानस्य भावः प्रधानता । शिम्म्यूनोच्छायमानं भवति , प्रासादस्तु आयामद्विगुणो- प्रधानभावे, अनु। सलाय इति । शा० १६०१०। विपा। जं० । राजगृहे, से कितं पाहमयाए पाहमयाए अणेगविहे परमते ।तं मा०१ श्रु०५०। राजमन्दिरे, उत्त० १५०। जहा-असोगवणे सत्तवणवणे चंपगवणे चूमवणे नागव- . चक्रवादीनां प्रासादप्रमाणम् । ऊर्द्धतः परिमाणमाह णे पुवागवणे उच्छुवणे दक्खवणे सालिवणे । से तं भट्ठसयं चक्कीणं, चउसट्टी चेव वासुदेवाणं । पाहमयाए॥ बत्तीसं मंडलिए, सोलस हत्था उ पामतिए ॥४६॥ ( से किं तं पाहमयाए इत्यादि ) प्रधानस्य भावः प्र. अधाधिकं शतं सहस्रानामूर्द्धतश्चक्रवर्तिनां प्रासादो धानता, तया किमपि नाम भवति, यथा बहुण्यशोकवृक्षेषु भवति, चतुःषर्वािसुदेवानां, द्वात्रिंशत् माएडलिकस्य. को स्तोकेवाम्राऽदिपावपेच्यशोकप्रधानं बनमशोकवनमिति ना. व्य हस्ताः प्राकृतिके प्रारुतजनसंबन्धिनि प्रासादः। . मा सप्तपर्णाः-सप्तच्छदा,तत्प्रधानं षनं सप्तपर्णवनम्, इस्या दि सुगमम् , नवरमत्राप्याह-ननु गुणनिष्पनादिन भियते, • भवणुजाखादीणं, एसुस्सेहो उ वत्पुविजाए। नवम्,तत्र मादिगुणेन क्षमणाऽदिशब्दवाच्यार्थस्य सामभणितो सिप्पिनिहिम्मि उ,चक्कीमादीण सम्बेसि ॥४७॥ स्स्येन व्याप्तत्वावत्र वधोकाऽऽदिभिरशोकवनाऽऽविशमवाशिल्पिनिधी वास्तुविद्यायां सर्वेषामपि चक्रवर्यादीनां च्यानां वनानां सामस्त्येन व्याप्तेरभावादिति भेदः॥ ॥ अनु०॥ भवनोबानाऽऽदीनामेष उत्सेधो भणितः। व्य. उ०। पाहाण-पाषाण-पुं० । “दश-पाषाणेः पाहाण-पाषाण-पु.। "॥८।२।२६२ ॥ पासायवडिंसग-प्रासादावतंसक- मासादानामवतंसकर इति षकारस्य ह इति षकारस्य हः । पाहाणे । पासाणे । प्रस्तरे, प्रा० १पाद । व शेखरक इव प्रासादावतंसकः। प्रासादविशेष, जी०३/पाहाणजल-पाषाणजल-न। पाषाणानामुपरि वहति जले, प्रति०४ अधि०। मा०म० सारा प्रासादोऽवतंस- भोघ। कः । भ० २ ०८ उ० । प्रासादचावतंसक प्रासादावतं पाहिज-पायेय-ना पथि भक्ताऽविभृतौ, "पाहिजणाणसं यासकः। प्रधानप्रासादे, शा० १ ० ११०। हिमुभयपएसं चेव, गामा पच्छाकडाइएसुं।" पु. १ उ०२ पासाला-स्त्री०। देशी-भल्ल्याम्, दे० ना०६ वर्ग १४ गाथा। प्रकला पयस्थणं संबलं च पाहिजे।" पाह०मा० १५५ गाथा । २२॥ गाविस-परणे या गाम का पारिवणामका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy